Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ahabhish 1
ahabhyah 1
ahah 2
aham 60
ahamarnamsi 1
ahamasmi 3
ahamatkam 1
Frequency    [«  »]
61 it
61 vaso
61 veda
60 aham
60 ati
60 indrasya
60 narah

Rig Veda (Sanskrit)

IntraText - Concordances

aham

   Book, Hymn
1 1, 50 | dviSantaM mahyaM randhayan mo aham dviSate radham ~ ~ 2 1, 105| pathAti krAmema dUDhyo vi... ~aham so asmi yaH purA sute vadAmi 3 1, 138| tandate | ~arcAmi sumnayann aham antyUtim mayobhuvam | ~vishvasya 4 1, 165| mAmekaM samadhattAhihatye ~ahaM hyUgrastaviSastuviSmAn vishvasya 5 1, 165| dadhRSvAn kRNavai manISA ~ahaM hyUgro maruto vidAno yAni 6 3, 47 | deva haribhiryAhi tUyam ~ahaM hi tvA matibhirjohavImi 7 4, 26 | HYMN 26~~aham manur abhavaM sUryash cAhaM 8 4, 26 | kakSIvAM RSir asmi vipraH | ~ahaM kutsam ArjuneyaM ny R^Iñje ' 9 4, 26 | kavir ushanA pashyatA mA || ~aham bhUmim adadAm AryAyAhaM 10 4, 26 | vRSTiM dAshuSe martyAya | ~aham apo anayaM vAvashAnA mama 11 4, 26 | devAso anu ketam Ayan || ~aham puro mandasAno vy airaM 12 4, 27 | nu sann anv eSAm avedam ahaM devAnAM janimAni vishvA | ~ 13 4, 42 | kRSTer upamasya vavreH || ~ahaM rAjA varuNo mahyaM tAny 14 4, 42 | kRSTer upamasya vavreH || ~aham indro varuNas te mahitvorvI 15 4, 42 | airayaM rodasI dhArayaM ca || ~aham apo apinvam ukSamANA dhArayaM 16 4, 42 | reNum abhibhUtyojAH || ~ahaM tA vishvA cakaraM nakir 17 5, 42 | priyaM devahitaM yad asty aham mitre varuNe yan mayobhu || ~ 18 5, 75 | atyAyAtam ashvinA tiro vishvA ahaM sanA | ~dasrA hiraNyavartanI 19 6, 30 | SaSTiM sahasrAshacyA sacAhan ~ahaM cana tat sUribhirAnashyAM 20 8, 6 | medhAM Rtasya jagrabha ~ahaM sUrya ivAjani ~ahaM pratnena 21 8, 6 | jagrabha ~ahaM sUrya ivAjani ~ahaM pratnena manmanA giraH shumbhAmi 22 8, 38 | medhirAH ~indragnI somapItaye ~AhaM sarasvatIvatorindrAgnyoravo 23 8, 44 | syAmahaM tvaM tvaM vA ghA syA aham ~syuS Te satyA ihAshiSaH ~ 24 8, 53 | devahUtibhiH sasavAMso manAmahe ~ahaM hi te harivo brahma vAjayurAjiM 25 8, 62 | bhadrA indrasya rAtayaH ~ahaM ca tvaM ca vRtrahan saM 26 8, 74 | vAjasAtaye ~sa bodhi vRtratUrye ~ahaM huvAna ArkSe shrutarvaNi 27 10, 15 | vA nUnaM suvRjanAsuvikSu ~AhaM pitR^In suvidatrAnavitsi 28 10, 48 | HYMN 48~~ahaM bhuvaM vasunaH pUrvyas patirahaM 29 10, 48 | atharvaNastritAya gA ajanayamaheradhi ~ahaM dasyubhyaH pari nRmNamA 30 10, 48 | nindantishatravo.anindrAH ~ahaM guN^gubhyo atithigvamiSkaramiSaM 31 10, 49 | HYMN 49~~ahaM dAM gRNate pUrvyaM vasvahaM 32 10, 49 | kRNavaM mahyaMvardhanam ~ahaM bhuvaM yajamAnasya coditAyajvanaH 33 10, 49 | divashca gmashcApAM cajantavaH ~ahaM harI vRSaNA vivratA raghU 34 10, 49 | kutsamAvamAbhirUtibhiH ~ahaM shuSNasya shnathitA vadharyamaMna 35 10, 49 | rara AryaM nAma dasyave ~ahaM piteva vetasUnrabhiSTaye 36 10, 49 | kutsAya smadibhaMca randhayam ~ahaM bhuvaM yajamAnasya rAjani 37 10, 49 | bharetujaye na priyAdhRSe ~ahaM randhayaM mRgayaM shrutarvaNe 38 10, 49 | mAjihIta vayunAcanAnuSak ~ahaM veshaM namramAyave.akaramahaMsavyAya 39 10, 49 | akaramahaMsavyAya paDgRbhimarandhayam ~ahaM sa yo navavAstvaM bRhadrathaM 40 10, 49 | dUrepAre rajaso rocanAkaram ~ahaM sUryasya pari yAmyAshubhiH 41 10, 49 | kRSedAsaM kRtvyaM hathaiH ~ahaM saptahA nahuSo nahuSTaraH 42 10, 49 | shavasAturvashaM yadum ~ahaM nyanyaM sahasA sahas karaM 43 10, 49 | navavrAdhato navatiM ca vakSayam ~ahaM sapta sravato dhArayaM vRSA 44 10, 49 | vidammanave gAtumiSTaye ~ahaM tadAsu dhArayaM yadAsu na 45 10, 52 | pathAhavyamA vo vahAni ~ahaM hotA nyasIdaM yajIyAn vishve 46 10, 119| putramiva priyam ~kuvit ... ~ahaM taSTeva vandhuraM paryacAmi 47 10, 125| HYMN 125~~ahaM rudrebhirvasubhishcarAmyahamAdityairutavishvadevaiH ~ 48 10, 125| rudrebhirvasubhishcarAmyahamAdityairutavishvadevaiH ~ahaM mitrAvaruNobhA bibharmyahamindrAgnIahamashvinobhA ~ 49 10, 125| bibharmyahamindrAgnIahamashvinobhA ~ahaM somamAhanasaM bibharmyahaM 50 10, 125| tvaSTAramutapUSaNaM bhagam ~ahaM dadhAmi draviNaM haviSmatesuprAvye 51 10, 125| haviSmatesuprAvye yajamAnAya sunvate ~ahaM rASTrI saMgamanI vasUnAM 52 10, 125| tambrahmANaM taM RSiM taM sumedhAm ~ahaM rudrAya dhanurA tanomi brahmadviSe 53 10, 125| brahmadviSe sharave hantavAu ~ahaM janAya samadaM kRNomyahaM 54 10, 125| kRNomyahaM dyAvApRthivI Avivesha ~ahaM suve pitaramasya mUrdhan 55 10, 159| agAdudayaM mAmako bhagaH ~ahaM tadvidvalA patimabhyasAkSi 56 10, 159| patimabhyasAkSi viSAsahiH ~ahaM keturahaM mUrdhAhamugrA 57 10, 159| astheyasAmiva ~samajaiSamimA ahaM sapatnIrabhibhUvarI ~yathAhamasya 58 10, 166| vashcittamA vo vratamA vo.ahaM samitiM dade ~yogakSemaM 59 10, 183| jAyasvaprajayA putrakAme ~ahaM garbhamadadhAmoSadhISvahaM 60 10, 183| vishveSu bhuvaneSvantaH ahaM prajA ajanayaM pRthivyAmahaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License