Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
susyantya 1
suta 39
sutadindro 1
sutah 59
sutahsumakha 1
sutakre 1
sutam 65
Frequency    [«  »]
60 stomam
60 vaha
59 cin
59 sutah
58 devasya
58 madhu
58 mama

Rig Veda (Sanskrit)

IntraText - Concordances

sutah

   Book, Hymn
1 1, 47 | ayaM vAM madhumattamaH sutaH soma RtAvRdhA ~tamashvinA 2 1, 80 | madaH somaH shyenAbhRtaH sutaH ~yenAvRtraM niradbhyo jaghantha 3 1, 86 | gomativraje ~asya vIrasya barhiSi sutaH somo diviSTiSu ~ukthaM madashca 4 1, 137| ayaM vAm mitrAvaruNA nRbhiH sutaH soma A pItaye sutaH ||~ ~ 5 1, 137| nRbhiH sutaH soma A pItaye sutaH ||~ ~ 6 1, 177| tiSTha rathaM vRSaNaM vRSA te sutaH somaH pariSiktA madhUni ~ 7 2, 11 | pRNantaste kukSI vardhayantvitthA sutaH paura indramAva ~tve indrApyabhUma 8 2, 45 | narA ~ayaM vAM mitrAvaruNA sutaH soma RtAvRdhA ~mamediha 9 3, 48 | haryataH soma A haribhiH sutaH ~juSANa indra haribhirna 10 5, 40 | vRSA mado vRSA somo ayaM sutaH | ~vRSann indra vRSabhir 11 6, 45 | yasyeshiSe pradivi yasteannam ~sutaH somo asutAdindra vasyAnayaM 12 6, 47 | randhayaH ~ayaM sa soma indra te sutaH piba ~yasya tIvrasutaM madaM 13 6, 48 | dyumnairdyumnavattamaH ~somaH sutaH sa indra te.asti svadhApate 14 6, 48 | rAyo dAmA matInAm ~somaH sutaH ... ~yena vRddho na shavasA 15 6, 48 | na svAbhirUtibhiH ~somaH sutaH ... ~tyamu vo aprahaNaM 16 7, 24 | te mana indra dvibarhAH sutaH somaH pariSiktA madhUni ~ 17 8, 13 | vRSA mado vRSA somo ayaM sutaH ~vRSAyajño yaminvasi vRSA 18 8, 17 | shAcipUjanAyaM raNAya te sutaH ~AkhaNDala pra hUyase ~yaste 19 8, 22 | jinvathaH ~ayaM vAmadribhiH sutaH somo nara vRSaNvasu ~A yAtaM 20 8, 76 | tubhyedindra marutvate sutAH somAso adrivaH ~hRdA hUyanta 21 8, 82 | camaseSvA somashcamUSu te sutaH ~pibedasya tvamIshiSe ~yo 22 8, 94 | somapItaye ~asti somo ayaM sutaH pibantyasya marutaH ~uta 23 9, 1 | dhArayA ~indrAya pAtave sutaH ~rakSohA vishvacarSanirabhi 24 9, 3 | pratnena janmanA devo devebhyaH sutaH ~hariH pavitrearSati ~eSa 25 9, 3 | janayanniSaH ~dhArayA pavate sutaH ~ ~ 26 9, 6 | devAya dhArayendrAya pavate sutaH ~payo yadasya pIpayat ~AtmA 27 9, 6 | yajñasya raMhyA suSvANaH pavate sutaH ~pratnaMni pAti kAvyam ~ 28 9, 24 | anumAdyaH ~indo yadadribhiH sutaH pavitraM paridhAvasi ~aramindrasya 29 9, 27 | nIyate divo mUrdhA vRSA sutaH ~somo vaneSu vishvavit ~ 30 9, 28 | pavitre akSarat somo devebhyaH sutaH ~vishvA dhAmAnyAvishan ~ 31 9, 36 | rathyo yathA pavitre camvoH sutaH ~kArSman vAjInyakramIt ~ 32 9, 37 | HYMN 37~~sa sutaH pItaye vRSA somaH pavitre 33 9, 39 | parAvato atho arvAvataH sutaH ~indrAya sicyatemadhu ~samIcInA 34 9, 40 | yonimaruNo ruhad gamadindraM vRSA sutaH ~dhruve sadasi sIdati ~nU 35 9, 41 | hiraNyavat ~ashvAvad vAjavat sutaH ~sa pavasva vicarSaNa A 36 9, 42 | devebhyas pari ~dhArayA pavate sutaH ~vAvRdhAnAya tUrvaye pavante 37 9, 42 | vIravadashvAvad vAjavat sutaH ~pavasva bRhatIriSaH ~ ~ 38 9, 46 | indavaH prayasvantaH camU sutAH ~indraM vardhanti karmabhiH ~ 39 9, 51 | vicakSaNa pavitraM dhArayA sutaH ~abhi vAjamuta shravaH ~ ~ 40 9, 61 | makhasyase ~pavasvendo vRSA sutaH kRdhI no yashaso jane ~vishvA 41 9, 62 | devavAtamapsu dhUto nRbhiH sutaH ~svadanti gAvaH payobhiH ~ 42 9, 63 | na sUryo.adribhiH pavate sutaH ~dadhAnaH kalashe rasam ~ 43 9, 67 | soma te raso.asarji kalashe sutaH ~shyeno na taktoarSati ~ 44 9, 68 | adbhirgobhirmRjyate adribhiH sutaH punAna indurvarivo vidat 45 9, 69 | iva pra yayuH sAtimacha ~sutAH pavitramati yantyavyaM hitvI 46 9, 71 | nirNijaM tanA ~adribhiH sutaH pavate gabhastyorvRSAyate 47 9, 81 | dAnAya shUramudamandiSuH sutAH ~achA hi somaH kalashAnasiSyadadatyo 48 9, 86 | sUryamArohayo divi ~adribhiH sutaH pavase pavitra A indavindrasya 49 9, 97 | devebhiH samapRkta rasam ~sutaH pavitraM paryeti rebhan 50 9, 97 | matibhiH pRchamAnAH ~somaH sutaH pUyate ajyamAnaH some arkAstriSTubhiH 51 9, 99 | sukarmabhirdevo devebhyaH sutaH ~vide yadAsu sandadirmahIrapo 52 9, 100| vAjasAtamaH pavitre dhArayA sutaH ~indrAya somaviSNave devebhyo 53 9, 101| pAvakayA pariprasyandate sutaH ~indurashvo na kRtvyaH ~ 54 9, 103| saptirna vAjayurdevo devebhyaH sutaH ~vyAnashiH pavamAno vi dhAvati ~ ~ 55 9, 105| ayaM devebhyo madhumattamaH sutaH ~goman na indo ashvavat 56 9, 105| goman na indo ashvavat sutaH sudakSa dhanva ~shuciM te 57 9, 106| bharAya sAnasirindrAya pavate sutaH ~somo jaitrasyacetati yathA 58 9, 107| pavate madaH somo marutvate sutaH ~sahasradhAro atyavyamarSati 59 9, 109| kukSA nRbhir yemAno adribhiH sutaH || ~asarji vAjI tiraH pavitram


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License