Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sutavato 3
sutave 1
sutaya 1
sute 58
sutebhih 2
sutebhirindubhih 2
sutegrbham 1
Frequency    [«  »]
58 pavate
58 puru
58 rtam
58 sute
57 indo
56 dasha
56 kratva

Rig Veda (Sanskrit)

IntraText - Concordances

sute

   Book, Hymn
1 1, 3 | tUtujAna upa brahmANi harivaH ~sute dadhiSvanashcanaH ~omAsashcarSaNIdhRto 2 1, 5 | vAryANAm ~indraM some sacA sute ~sa ghA no yoga A bhuvat 3 1, 9 | mahAnabhiSTirojasA ~emenaM sRjatA sute mandimindrAya mandine ~cakriM 4 1, 9 | Rgmiyam ~homa gantAramUtaye ~sute\-sute nyokase bRhad bRhata 5 1, 9 | homa gantAramUtaye ~sute\-sute nyokase bRhad bRhata edariH ~ 6 1, 16 | haribhirindra keshibhiH ~sute hi tvAhavAmahe ~semaM na 7 1, 81 | rAya A bhara ~mAdayasva sute sacA shavase shUra rAdhase ~ 8 1, 105| aham so asmi yaH purA sute vadAmi kAni cit ~taM mA 9 1, 130| havAmahe tvA vayaM prayasvantaH sute sacA ~putrAso na pitaraM 10 1, 133| abhivlaN^gairapAvapaH ~tat sute manAyati takat su te manAyati ~ 11 1, 161| devapAnamanindiSuH ~anyA nAmAni kRNvate sute sacAnanyairenAnkanyA nAmabhi 12 1, 164| svidardhaM parAgAt kva svit sUte nahi yUthe antaH ~avaH pareNa 13 3, 39 | chashvadUtibhiryAdamAnaH ~sute\-sute vAvRdhe vardhanebhiryaH 14 3, 39 | chashvadUtibhiryAdamAnaH ~sute\-sute vAvRdhe vardhanebhiryaH 15 3, 44 | indra tvA vRSabhaM vayaM sute some havAmahe ~sa pAhi madhvo 16 3, 55 | girvaNaH ~yaste anu svadhAmasat sute ni yacha tanvam ~sa tvA 17 3, 58 | shlokamadribhirmadanto gIrbhiradhvare sute sacA ~devebhirviprA RSayo 18 3, 66 | indreNa yAtha sarathaM sute sacAnatho vashAnAM bhavathAsaha 19 4, 49 | indrAbRhaspatI vayaM sute gIrbhir havAmahe | ~asya 20 5, 30 | ashema || ~pra nu vayaM sute yA te kRtAnIndra bravAma 21 5, 51 | sajUH | ~A yAhy agne atrivat sute raNa || ~sajUr mitrAvaruNAbhyAM 22 5, 51 | viSNunA | ~A yAhy agne atrivat sute raNa || ~sajUr Adityair 23 5, 51 | vAyunA | ~A yAhy agne atrivat sute raNa || ~svasti no mimItAm 24 6, 26 | yo naH pradivo apas kaH ~sute some stumasi shaMsadukthendrAya 25 6, 26 | indra matibhirviviSmaH ~sute some sutapAH shantamAni 26 6, 26 | avase mRdhAti ~evedindraH sute astAvi some bharadvAjeSu 27 6, 50 | gomadbhirgopate dhRSat ~tad vo gAya sute sacA puruhUtAya satvane ~ 28 6, 50 | hyandhaso ... ~imA u tvA sute\-sute nakSante girvaNo giraH ~ 29 6, 50 | hyandhaso ... ~imA u tvA sute\-sute nakSante girvaNo giraH ~ 30 6, 66 | yamAvihehamAtarA ~okivAMsA sute sacAnashvA saptI ivAdane ~ 31 7, 26 | nR^In kRSTInAM vRSabhaM sute gRNAti ~sahasriNa upa no 32 7, 32 | shrudhi ~ime hi te brahmakRtaH sute sacA madhau na makSa Asate ~ 33 7, 42 | agne sanavitto adhvA yukSvA sute harito rohitashca ~ye vA 34 7, 59 | parimaMsate ~asmAkamadya marutaH sute sacA vishve pibata kAminaH ~ 35 7, 67 | nUnamashvinA yuvAkurhuve yad vAM sute mAdhvIvasUyuH ~A vAM vahantu 36 7, 94 | indrAgnItad vanemahi ~yat soma A sute nara indrAgnI ajohavuH ~ 37 8, 1 | indramitstotA vRSaNaM sacA sute muhurukthA ca shaMsata ~ 38 8, 12 | adhi mandase ~asmAkamit sute raNA samindubhiH ~yad vAsi 39 8, 13 | vashI ~namovRdhairavasyubhiH sute raNa ~stuhi shrutaM vipashcitaM 40 8, 21 | tvAvataH ~ni SadAma sacA sute ~mA te godatra nirarAma 41 8, 33 | stotAra Asate ~svaranti tvA sute naro vaso nireka ukthinaH ~ 42 8, 33 | yaH sammishloharyoryaH sute sacA vajrI ratho hiraNyayaH ~ 43 8, 33 | gauriva shAkinaH ~ka IM veda sute sacA pibantaM kad vayo dadhe ~ 44 8, 33 | dadhe ~nakiS TvA ni yamadA sute gamo mahAMshcarasyojasA ~ 45 8, 45 | yudhi ~abhi tvA vRSabhA sute sutaM sRjAmi pItaye ~tRmpA 46 8, 45 | tugryAvRdham ~indraM somesacA sute ~yaH kRntadid vi yonyaM 47 8, 45 | asmadISate ~evAre vRSabhA sute.asinvan bhUryAvayaH ~shvaghnIva 48 8, 61 | yadin nvindraM vRSaNaM sacA sute sakhAyaM kRNavAmahai ~ugraM 49 8, 64 | rurojitha ~vayamu tvA divA sute vayaM naktaM havAmahe ~asmAkaM 50 8, 72 | ubhA karNAhiraNyayA ~A sute siñcata shriyaM rodasyorabhishriyam ~ 51 8, 93 | stotRbhya A bhara ~kasya vRSA sute sacA niyutvAn vRSabho raNat ~ 52 8, 97 | parA vRNak ~asme indra sacA sute ni SadA pItaye madhu ~kRdhI 53 8, 97 | jaritremaghavannavo mahadasme indra sacA sute ~na tvA devAsa Ashata na 54 9, 107| sravAdabdhaH surabhintaraH ~sute cit tvApsu madAmo andhasA 55 10, 23 | pruSNute ~ava veti sukSayaM sute madhUdiddhUnoti vAto yathA 56 10, 50 | ye te vipra brahmakRtaH sute sacA vasUnAM ca vasunashcadAvane ~ 57 10, 94 | pRñcantisomaM na minanti bapsataH ~sute adhvare adhi vAcamakratA 58 10, 167| cemaM prathamaHsUrirun mRje ~sute sAtena yadyAgamaM vAM prativishvAmitrajamadagnI


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License