Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rtajñaste 1
rtajuramarthamashvam 1
rtajyena 1
rtam 58
rtama 1
rtamarsanti 1
rtamid 1
Frequency    [«  »]
58 mama
58 pavate
58 puru
58 rtam
58 sute
57 indo
56 dasha

Rig Veda (Sanskrit)

IntraText - Concordances

rtam

   Book, Hymn
1 1, 41 | panthA anRkSara AdityAsa RtaM yate ~nAtrAvakhAdo asti 2 1, 68 | bhajanta vishve devatvaM nAma RtaM sapanto amRtamevaiH ~Rtasya 3 1, 75 | no mitrAvaruNA yajA devAn RtaM bRhat ~agne yakSisvaM damam ~ ~ 4 1, 105| tad dUto vi vocati ~kva RtaM pUrvyaM gataM kastad bibharti 5 1, 105| triSvA rocane divaH ~kad va RtaM kadanRtaM kva pratnA va 6 1, 105| hRdA matiM navyo jAyatAM RtaM vi... ~asau yaH panthA Adityo 7 1, 152| bhAraM bharatyA cidasya RtaM pipartyanRtaM ni tArIt ~ 8 1, 185| sudAstarAyeSA madanta iSayema devAH ~RtaM dive tadavocaM pRthivyA 9 1, 188| havyA kavirvaha ~tanunapAd RtaM yate madhvA yajñaH samajyate ~ 10 2, 30 | sImAdityo asRjad vidhartAn RtaM sindhavo varuNasya yanti ~ 11 2, 33 | HYMN 33~~RtaM devAya kRNvate savitra indrAyAhighne 12 3, 4 | pRkSAsaH svadhayAmadanti ~RtaM shaMsanta Rtamit ta Ahuranu 13 3, 62 | bhArAneko acaran bibharty RtaM varSiSThamupa gAva AguH 14 4, 1 | pitaro manuSyA abhi pra sedur Rtam AshuSANAH | ~ashmavrajAH 15 4, 2 | na kranto apasA bhurijor RtaM yemuH sudhya AshuSANAH || ~ 16 4, 2 | pitaraH parAsaH pratnAso agna Rtam AshuSANAH | ~shucId ayan 17 4, 2 | akarma te svapaso abhUma Rtam avasrann uSaso vibhAtIH | ~ 18 4, 3 | jAtavedash cikitvAn || ~Rtena RtaM niyatam ILa A gor AmA sacA 19 4, 5 | shociSaH prayatasya jihvA || ~RtaM voce namasA pRchyamAnas 20 4, 23 | iSaNanta pRkSa Rtena gAva Rtam A viveshuH || ~RtaM yemAna 21 4, 23 | gAva Rtam A viveshuH || ~RtaM yemAna Rtam id vanoty Rtasya 22 4, 23 | viveshuH || ~RtaM yemAna Rtam id vanoty Rtasya shuSmas 23 4, 40 | vyomasad abjA gojA RtajA adrijA Rtam ||~ ~ 24 4, 56 | rAjathaH | ~UhyAthe sanAd Rtam || ~mahI mitrasya sAdhathas 25 4, 56 | sAdhathas tarantI pipratI Rtam | ~pari yajñaM ni SedathuH ||~ ~ 26 5, 12 | bhare vRSabhAya pratIcIm || ~RtaM cikitva Rtam ic cikiddhy 27 5, 12 | pratIcIm || ~RtaM cikitva Rtam ic cikiddhy Rtasya dhArA 28 5, 12 | yAtuM sahasA na dvayena RtaM sapAmy aruSasya vRSNaH || ~ 29 5, 12 | agne namasA yajñam ITTa RtaM sa pAty aruSasya vRSNaH | ~ 30 5, 15 | dharuNo vasvo agniH || ~Rtena RtaM dharuNaM dhArayanta yajñasya 31 5, 45 | yena dasha mAso navagvAH | ~RtaM yatI saramA gA avindad vishvAni 32 5, 59 | dAvane 'rcA dive pra pRthivyA Rtam bhare | ~ukSante ashvAn 33 5, 62 | HYMN 62~~Rtena Rtam apihitaM dhruvaM vAM sUryasya 34 5, 66 | cikethe pUtadakSasA || ~tad Rtam pRthivi bRhac chravaeSa 35 5, 68 | vipA girA | ~mahikSatrAv Rtam bRhat || ~samrAjA yA ghRtayonI 36 5, 68 | mahi vAM kSatraM deveSu || ~Rtam Rtena sapanteSiraM dakSam 37 7, 39 | bhejAte adrI rathyeva panthAM RtaM hotA na iSito yajAti ~pra 38 7, 98 | tasthuSash ca | ~tan ma Rtam pAtu shatashAradAya yUyam 39 8, 27 | sUrya udyati priyakSatrA RtaM dadha ~yan nimruci prabudhi 40 8, 27 | divaH ~yad vAbhipitve asurA RtaM yate chardiryema vi dAshuSe ~ 41 8, 86 | shRN^gamurviyA vi paprathe ~RtaM sAsAha mahi cit pRtanyato 42 9, 56 | HYMN 56~~pari soma RtaM bRhadAshuH pavitre arSati ~ 43 9, 66 | induratyovicakSaNaH ~pavamAna RtaM bRhacchukraM jyotirajIjanat ~ 44 9, 97 | pra dAnudo divyo dAnupinva RtaM RtAya pavate sumedhAH ~dharmA 45 9, 97 | bhuvad rayipatI rayINAM RtaM bharat subhRtaM cArvinduH ~ 46 9, 107| pavamAna UrmiNA rAjA deva RtaM bRhat ~arSan mitrasya varuNasya 47 9, 107| varuNasya dharmaNA pra hinvAna RtaM bRhat ~nRbhiryemAno haryato 48 9, 108| RtajAto vivAvRdhe rAjA deva RtaM bRhat ~abhi dyumnaM bRhad 49 9, 113| rasamAdadhurindrAyendopari srava ~RtaM vadannRtadyumna satyaM vadan 50 10, 34 | ruNadhmi dashAhamprAcIstad RtaM vadAmi ~akSairmA dIvyaH 51 10, 61 | kanAyAH sakhyaM navagvA RtaM vadanta Rtayuktimagman ~ 52 10, 66 | jinvatu ~aditirdyAvApRthivI RtaM mahadindrAviSNU marutaHsvarbRhat ~ 53 10, 67 | ayAsya ukthamindrAya shaMsan ~RtaM shaMsanta Rju dIdhyAnA divas 54 10, 78 | sunItayaHsusharmANo na somA RtaM yate ~vAtAso na ye dhunayo 55 10, 79 | ripa upasthe antaH ~tad vAM RtaM rodasI pra bravImi jAyamAno 56 10, 87 | triryAtudhAnaH prasitiM ta etv RtaM yo agne anRtena hanti ~tamarciSA 57 10, 138| tya indra sakhyeSu vahnaya RtaM manvAnA vyadardirurvalam ~ 58 10, 190| HYMN 190~~RtaM ca satyaM cAbhIddhAt tapaso.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License