Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purtayo 1
purtimashyam 1
purtirdaksina 1
puru 58
purubhojasa 1
purubhojasah 1
purubhojasam 3
Frequency    [«  »]
58 madhu
58 mama
58 pavate
58 puru
58 rtam
58 sute
57 indo

Rig Veda (Sanskrit)

IntraText - Concordances

puru

   Book, Hymn
1 1, 62 | rakSante amRtAH sahobhiH ~purU sahasrA janayo na patnIrduvasyanti 2 1, 117| nArSadAyashravo adhyadhattam ~purU varpAMsyashvinA dadhAnA 3 1, 127| prAvantu jUtaye vishaH ~sa hi purU cidojasA virukmatA dIdyAno 4 1, 139| adhArayad ararindAni sukratuH purU sadmAni sukratuH || ~ye 5 1, 142| tan nasturIpamadbhutaM puru vAraM puru tmanA ~tvaSTApoSAya 6 1, 142| nasturIpamadbhutaM puru vAraM puru tmanA ~tvaSTApoSAya vi Syatu 7 1, 144| na naktaM palito yuvAjani purU carannajaro mAnuSA yugA ~ 8 1, 150| HYMN 150~~puru tva dAshvAn voce.ariragne 9 1, 166| ukSantyasmai maruto hitA iva purU rajAMsi payasA mayobhuvaH ~ 10 1, 166| jAmitvaM marutaH pare yuge purU yacchaMsamamRtAsaAvata ~ 11 1, 191| yAtudhAnyaH ~udapaptadasau sUryaH puru vishvAni jUrvan ~AdityaH 12 2, 16 | yadAshubhiH patasi yojanA puru ~vishve hyasmai yajatAya 13 3, 33 | bodhi gopAH ~mahi kSetraM puru shcandraM vividvAnAdit sakhibhyashcarathaM 14 3, 55 | pUrvIrasya niSSidho martyeSu purU vasUni pRthivI bibharti ~ 15 3, 64 | na dadurusro agre ~tiraH purU cidashvinA rajAMsyAN^gUSo 16 4, 20 | kRNoti muhu kA cid RSvaH | ~puru dAshuSe vicayiSTho aMho ' 17 4, 28 | durge duroNe kratvA na yAtAm purU sahasrA sharvA ni barhIt || ~ 18 4, 31 | shashamAnAya sunvate | ~purU cin maMhase vasu || ~nahi 19 4, 37 | sam ashvaM carSaNibhya A puru shasta maghattaye ||~ ~ 20 4, 55 | maghony A vaha sUnRte vAryA puru | ~asmabhyaM vAjinIvati || ~ 21 5, 2 | carantaM sumad yUthaM na puru shobhamAnam | ~na tA agRbhrann 22 5, 3 | shriyA sudRsho deva devAH purU dadhAnA amRtaM sapanta | ~ 23 5, 9 | durgRbhIyase putro na hvAryANAm | ~purU yo dagdhAsi vanAgne pashur 24 5, 23 | sadmasu priyaM vyanti vAryA puru || ~sa hi SmA vishvacarSaNir 25 5, 33 | deva yamase svashvaH || ~purU yat ta indra santy ukthA 26 5, 34 | durge cana dhriyate vishva A puru jano yo asya taviSIm acukrudhat || ~ 27 5, 37 | shravasyAd ratha A ca ghoSAt purU sahasrA pari vartayAte || ~ 28 5, 73 | arvAvaty ashvinA | ~yad vA purU purubhujA yad antarikSa 29 5, 73 | iha tyA purubhUtamA purU daMsAMsi bibhratA | ~varasyA 30 5, 74 | rathAnAM yeSTho yAtv ashvinA | ~purU cid asmayus tira AN^gUSo 31 6, 17 | yajñeayat divi ~tvamimA vAryA puru divodAsAya sunvate ~bharadvAjAya 32 6, 20 | yadAyumatithigvamasmai ~purU sahasrA ni shishA abhi kSAmut 33 6, 33 | evA hi jAto asamAtyojAH purU ca vRtrA hanati ni dasyUn ~ ~ 34 6, 48 | gRNatAM RSINAm ~asya made puru varpAMsi vidvAnindro vRtrANyapratI 35 6, 69 | rathasya bhAnuM rurucUrajobhiH ~purU varAMsyamitA mimAnApo dhanvAnyati 36 6, 70 | pRkSa iSidho anu pUrvIH ~puru hi vAM purubhujA deSNaM 37 7, 62 | sUryo bRhadarcIMSyashret puru vishvA janima mAnuSANAm ~ 38 7, 97 | bRhaspatiH sa svAvesha RSvaH purU sakhibhya AsutiM kariSThaH || ~ 39 8, 1 | dadAti naH ~shevAre vAryA puru devo martAya dAshuSe ~sa 40 8, 2 | hanta vRtraM dakSiNenendraH puru puruhUtaH ~mahAn mahIbhiH 41 8, 4 | nyag vA hUyase nRbhiH ~simA purU nRSUto asyAnave.asi prashardha 42 8, 16 | indro brahmendra RSirindraH purU puruhUtaH ~mahAn mahIbhiH 43 8, 23 | barhiSi ~vaMsvA no vAryA puru vaMsva rAyaH puruspRhaH ~ 44 8, 39 | yajñiyAsvA ~sa mudA kAvyA puru vishvaM bhUmeva puSyati 45 8, 41 | nAmAniguhyA ~sa kaviH kAvyA puru rUpaM dyauriva puSyati nabhantAmanyake 46 8, 60 | haviS kRdhi vaMsvA no vAryA puru ~sheSe vaneSu mAtroH saM 47 8, 61 | udindrAshvamiSTaye ~tvaM purU sahasrANi shatAni ca yUthA 48 8, 83 | pracetasaH ~ati no viSpitA puru naubhirapo na parSatha ~ 49 8, 92 | shikSA Na indra rAya A puru vidvAn RcISama ~avA naH 50 9, 15 | gachannindrasya niSkRtam ~eSa purU dhiyAyate bRhate devatAtaye ~ 51 9, 62 | vishvAnyabhisaubhagA ~vighnanto duritA puru sugA tokAya vAjinaH ~tanA 52 10, 10 | sakhAyaM sakhyA vavRtyAM tiraH purU cidarNavaMjaganvan ~piturnapAtamA 53 10, 23 | vAcA vivAco mRdhravAcaH purU sahasrAshivA jaghAna ~tat\- 54 10, 28 | divashcin me bRhatauttarA dhuH ~purU sahasrA ni shishAmi sAkamashatruMhi 55 10, 48 | purISiNaM sAyakenAhiraNyayam ~purU sahasrA ni shishAmi dAshuSe 56 10, 61 | nvasya pariSadvAno agman purU sadanto nArSadambibhitsan ~ 57 10, 73 | niSattA pRshanI cidevaiH purU shaMsena vAvRdhuSTa indram ~ 58 10, 94 | ni yantyuparasya niSkRtaM purU retodadhire sUryashvitaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License