Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pavataindriyaya 1
pavatamantariksya 1
pavatamkame 1
pavate 58
pavaya 1
pavayah 1
pavayo 4
Frequency    [«  »]
58 devasya
58 madhu
58 mama
58 pavate
58 puru
58 rtam
58 sute

Rig Veda (Sanskrit)

IntraText - Concordances

pavate

   Book, Hymn
1 2, 16 | vRSabheNa bhAnunA ~vRSNaH koshaH pavate madhva UrmirvRSabhAnnAya 2 9, 3 | jajñAno janayanniSaH ~dhArayA pavate sutaH ~ ~ 3 9, 6 | devo devAya dhArayendrAya pavate sutaH ~payo yadasya pIpayat ~ 4 9, 6 | yajñasya raMhyA suSvANaH pavate sutaH ~pratnaMni pAti kAvyam ~ 5 9, 36 | RtAyubhirmRjyamAno gabhastyoH ~pavate vAre avyaye ~sa vishvA dAshuSe 6 9, 42 | devebhyas pari ~dhArayA pavate sutaH ~vAvRdhAnAya tUrvaye 7 9, 61 | vrateSujAgRhi ~apaghnan pavate mRdho.apa somo arAvNaH ~ 8 9, 62 | vimAno rajasaH kaviH ~indrAya pavate madaH ~girA jAta iha stuta 9 9, 63 | somo devo na sUryo.adribhiH pavate sutaH ~dadhAnaH kalashe 10 9, 65 | suvAnA devAsa indavaH ~pavate haryato harirgRNAno jamadagninA ~ 11 9, 67 | somaH kapardine ghRtaM na pavate madhu ~A bhakSat kanyAsu 12 9, 67 | ta AghRNe suto ghRtaM na pavate shuci ~A bhakSat kanyAsu 13 9, 69 | vAramarSati ~avye vadhUyuH pavate pari tvaci shrathnIte naptIraditer{ 14 9, 69 | sargAsa Ashavo nendrAd Rte pavate dhAma kiM cana ~sindhoriva 15 9, 71 | nirNijaM tanA ~adribhiH sutaH pavate gabhastyorvRSAyate nabhasA 16 9, 72 | dhArayA suto.anuSvadhaM pavate soma indra te ~AprAH kratUn 17 9, 75 | HYMN 75~~abhi priyANi pavate canohito nAmAni yahvo adhi 18 9, 75 | vicakSaNaH ~Rtasya jihvA pavate madhu priyaM vaktA patirdhiyo 19 9, 76 | HYMN 76~~dhartA divaH pavate kRtvyo raso dakSo devAnAmanumAdyo 20 9, 76 | shashvataH ~vishvasya rAjA pavate svardRsha Rtasya dhItiM 21 9, 77 | arSantipayaseva dhenavaH ~sa pUrvyaH pavate yaM divas pari shyeno mathAyadiSitastiro 22 9, 77 | gavAmurubjamabhyarSati vrajam ~cakrirdivaH pavate kRtvyo raso mahAnadabdho 23 9, 78 | dhiraNyajit svarjidabjit pavate sahasrajit ~yaM devAsashcakrire 24 9, 80 | HYMN 80~~somasya dhArA pavate nRcakSasa Rtena devAn havate 25 9, 80 | vRSA madaH ~endrasya kukSA pavate madintama UrjaM vasAnaH 26 9, 84 | iSayannupAvasuH ~A vidyutA pavate dhArayA suta indraM somo 27 9, 84 | daivyaM janam ~eSa sya somaH pavate sahasrajid dhinvAno vAcamiSirAmuSarbudham ~ 28 9, 84 | matibhiH svarvidam ~dhanaMjayaH pavate kRtvyo raso vipraH kaviHkAvyenA 29 9, 85 | shatadhAro adbhuta indrAyenduH pavate kAmyaM madhu ~jayan kSetramabhyarSA 30 9, 86 | kalasheSu sIdati ~yajñasya ketuH pavate svadhvaraH somo devAnAmupa 31 9, 86 | dharmabhiH ~indrasya sakhyaM pavate vivevidat somaH punAnaHkalasheSu 32 9, 86 | punAnaHkalasheSu sIdati ~jyotiryajñasya pavate madhu priyaM pitA devAnAM 33 9, 86 | antarA kave shucirdhiyA pavate soma indra te ~drApiM vasAno 34 9, 86 | madhumad suvIryam ~vRSA matInAM pavate vicakSaNaH somo ahnaH pratarItoSaso 35 9, 86 | hArdyAvishan manISibhiH ~manISibhiH pavate pUrvyaH kavirnRbhiryataH 36 9, 86 | duduhAna AshiraM somo hRde pavate cAru matsaraH ~pavasva soma 37 9, 86 | niSkRtam ~rAjA sindhUnAM pavate patirdiva Rtasya yAti pathibhiH 38 9, 86 | sudRshIko arNavo jyotIrathaH pavate rAya okyaH ~asarji skambho 39 9, 87 | rashanAbhirnayanti ~svAyudhaH pavate deva indurashastihA vRjanaM 40 9, 88 | indra tubhyaM sunve tubhyaM pavate tvamasya pAhi ~tvaM ha yaM 41 9, 94 | sUrye navishaH ~apo vRNAnaH pavate kavIyan vrajaM na pashuvardhanAya 42 9, 96 | vashmi pavamAna soma ~somaH pavate janitA matInAM janitA divo 43 9, 97 | hinota mahate dhanAya ~svAduH pavAte ati vAramavyamA sIdAti kalashaM 44 9, 97 | sakhyamAyan sahasradhAraH pavate madAya ~nRbhiH stavAno anu 45 9, 97 | naktaM RjraH ~indurvAjI pavate gonyoghA indre somaH saha 46 9, 97 | madhvA pRcAnastiro roma pavate adridugdhaH ~indurindrasya 47 9, 97 | matsaro madAya ~abhi priyANi pavate punAno devo devAn svena 48 9, 97 | divyo dAnupinva RtaM RtAya pavate sumedhAH ~dharmA bhuvad 49 9, 97 | maghavadbhya indo ~eSa vishvavit pavate manISI somo vishvasya bhuvanasya 50 9, 101| vishvasyeshAna ojasA ~sahasradhAraH pavate samudro vAcamIN^khayaH ~ 51 9, 101| yonimAsadam ~avyo vArebhiH pavate somo gavye adhi tvaci ~kanikradad 52 9, 106| ayaM bharAya sAnasirindrAya pavate sutaH ~somo jaitrasyacetati 53 9, 106| vAcaM janayannasiSyadat ~pavate haryato harirati hvarAMsi 54 9, 107| mimikSa naH ~somo mIDhvAn pavate gAtuvittama RSirvipro vicakSaNaH ~ 55 9, 107| devaH samudriyaH ~indrAya pavate madaH somo marutvate sutaH ~ 56 9, 108| dhArayA suto.avyo vArebhiH pavate madintamaH ~krILannUrmirapAmiva ~ 57 9, 110| madhumAn RtAvendrAyenduH pavate svAdurUrmiH ~vAjasanirvarivovid 58 10, 154| HYMN 154~~soma ekebhyaH pavate ghRtameka upAsate ~yebhyo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License