Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
makutra 1
mala 1
mam 23
mama 58
mamac 5
mamachagurisita 1
mamada 4
Frequency    [«  »]
59 sutah
58 devasya
58 madhu
58 mama
58 pavate
58 puru
58 rtam

Rig Veda (Sanskrit)

IntraText - Concordances

mama

   Book, Hymn
1 1, 10 | giraH ~indra stomamimaM mama kRSvA yujashcidantaram ~ 2 1, 23 | devAsaH pUSarAtayaH ~vishve mama shrutA havam ~hata vRtraM 3 1, 23 | bheSajaM varUthaM tanve mama ~jyok ca sUryaM dRshe ~idamApaH 4 1, 57 | anu te dyaurbRhatI vIryaM mama iyaM ca te pRthivI nema 5 1, 58 | sAdhiSThebhiH pathibhI rajo mama A devatAtAhaviSA vivAsati ~ 6 1, 110| yadichanta aitanApAkAH prAñco mama ke cidApayaH ~saudhanvanAsashcaritasya 7 1, 148| dadabhanta manmAgnirvarUthaM mama tasya cAkan ~juSanta vishvanyasya 8 1, 182| kRtamubhA shaMsaM nAsatyAvataM mama ~yuvametaM cakrathuH sindhuSu 9 2, 19 | tvAyA pariSikto madAya ~mama brahmendra yAhyachA vishvA 10 3, 25 | sUnavAhuta ~edaM barhiH sado ~mama ~agne vishvebhiragnibhirdevebhirmahayA 11 3, 69 | shasyate ~tAM juSasva giraM mama vAjayantImavA dhiyam ~vadhUyuriva 12 4, 26 | aham apo anayaM vAvashAnA mama devAso anu ketam Ayan || ~ 13 4, 42 | HYMN 42~~mama dvitA rASTraM kSatriyasya 14 5, 75 | stomena prati bhUSati mAdhvI mama shrutaM havam || ~atyAyAtam 15 5, 75 | suSumnA sindhuvAhasA mAdhvI mama shrutaM havam || ~A no ratnAni 16 5, 75 | juSANA vAjinIvasU mAdhvI mama shrutaM havam || ~suSTubho 17 5, 75 | pRkSaH kRNoti vApuSo mAdhvI mama shrutaM havam || ~bodhinmanasA 18 5, 75 | yAtho advayAvinam mAdhvI mama shrutaM havam || ~A vAM 19 5, 75 | sumnebhir ashvinA mAdhvI mama shrutaM havam || ~ashvinAv 20 5, 75 | vartir yAtam adAbhyA mAdhvI mama shrutaM havam || ~asmin 21 5, 75 | gRNantam upa bhUSatho mAdhvI mama shrutaM havam || ~abhUd 22 5, 75 | ratho dasrAv amartyo mAdhvI mama shrutaM havam ||~ ~ 23 6, 56 | kavishastA avantu ~evA napAto mama tasya dhIbhirbharadvAjA 24 6, 58 | mAdayadhvam ~vishve devA mama shRNvantu yajñiyA ubhe rodasI 25 6, 62 | naH ~bhrAtendrasya sakhA mama ~AjAsaH pUSaNaM rathe nishRmbhAste 26 8, 1 | stomaM mudImahi ~yadi stomaM mama shravadasmAkamindramindavaH ~ 27 8, 1 | ayA vardhasva tanvA girA mamA jAtA sukrato pRNa ~indrAya 28 8, 1 | dvitA yadindra havyo bhuvaH ~mama tvA sUra udite mama madhyandine 29 8, 1 | bhuvaH ~mama tvA sUra udite mama madhyandine divaH ~mama 30 8, 1 | mama madhyandine divaH ~mama prapitveapisharvare vasavA 31 8, 3 | purUvaso giro vardhantu yA mama ~pAvakavarNAHshucayo vipashcito. 32 8, 5 | parAvatashcidA gatam ~upemAM suSTutiM mama ~A vahethe parAkAt pUrvIrashnantAvashvinA ~ 33 8, 8 | yAtamashvinA gatamupemAM suSTutiM mama ~divashcid rocanAdadhyA 34 8, 9 | ashvinA ~A vAM stomA ime mama nabho na cucyavIrata ~yadadya 35 8, 17 | pibA imam ~edaM barhiH sado mama ~A tvA brahmayujA harI vahatAmindra 36 8, 33 | somapAH ~nahi Sastava no mama shAstre anyasya raNyati ~ 37 8, 38 | gAyatravartaniM juSethAM suSTutiM mama ~indrAgnI A gataM narA ~ 38 8, 43 | stomaMjuSasva me ~uta tvAgne mama stuto vAshrAya pratiharyate ~ 39 8, 44 | shukrAsaIrate ~upa tvA juhvo mama ghRtAcIryantu haryata ~agne 40 8, 44 | AhutaH ~uta tvA dhItayo mama giro vardhantu vishvahA ~ 41 8, 60 | mahAnasi ~devAnAM sharman mama santu sUrayaH shatrUSAhaH 42 8, 91 | yA na urvarAdimAM tanvaM mama ~atho tatasya yacchiraH 43 9, 69 | suvIryam ~yUyaM hi soma pitaro mama sthana divo mUrdhAnaHprasthitA 44 10, 9 | bheSajAM varUthaM tanve mama ~jyok casUryaM dRshe ~idamApaH 45 10, 27 | parvatAso yadahammanasye ~mama svanAt kRdhukarNo bhayAta 46 10, 33 | martyAnAm ~jIvedinmaghavA mama ~na devAnAmati vrataM shatAtmA 47 10, 42 | shishayantvA shRNomi ~apnasvatI mama dhIrastu shakra vasuvidambhagamindrA 48 10, 47 | citraMvRSaNaM rayiM dAH ~vanIvAno mama dUtAsa indraM stomAshcaranti 49 10, 53 | uta yajñiyasaH pañca janA mama hotraMjuSadhvam ~pañca janA 50 10, 53 | hotraMjuSadhvam ~pañca janA mama hotraM juSantAM gojAtA uta 51 10, 66 | vishve devAsauta sUrayo mama ~syAma vo manavo devavItaye 52 10, 83 | vishvadhAyaH ~manyo vajrinnabhi mAmA vavRtsva hanAva dasyUnrutabodhyApeH ~ 53 10, 98 | mAmagachat ~pratIcInaH prati mAmA vavRtsva dadhAmi te dyumatIMvAcamAsan ~ 54 10, 124| Rtena rAjannanRtaM viviñcan mama rASTrasyAdhipatyamehi ~idaM 55 10, 125| suve pitaramasya mUrdhan mama yonirapsvantaH samudre ~ 56 10, 128| pradishashcatasrastvayAdhyakSeNapRtanA jayema ~mama devA vihave santu sarva 57 10, 128| suvIrAH ~mahyaM yajantu mama yAni havyAkUtiH satyA manaso 58 10, 159| patiH sehAnAyA upAcaret ~mama putrAH shatruhaNo.atho me


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License