Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
madhormadhu 1
madhorna 1
madhorvyashnate 1
madhu 58
madhudha 1
madhudiddhunoti 1
madhudogham 1
Frequency    [«  »]
59 cin
59 sutah
58 devasya
58 madhu
58 mama
58 pavate
58 puru

Rig Veda (Sanskrit)

IntraText - Concordances

madhu

   Book, Hymn
1 1, 15 | dadirbhava ~ashvinA pibataM madhu dIdyagnI shucivrata ~RtunA 2 1, 19 | pUrvapItaye sRjAmi somyaM madhu ~ma... ~ ~ 3 1, 90 | kartA naH svastimataH ~madhu vAtA RtAyate madhu kSaranti 4 1, 90 | svastimataH ~madhu vAtA RtAyate madhu kSaranti sindhavaH ~mAdhvIrnaH 5 1, 90 | mAdhvIrnaH santvoSadhIH ~madhu naktamutoSaso madhumat pArthivaM 6 1, 90 | madhumat pArthivaM rajaH ~madhu dyaurastu naH pitA ~madhumAn 7 1, 112| aushijAya vaNije dIrghashravase madhu koshoakSarat ~kakSIvantaM 8 1, 112| yAbhiryUno arvantamAvatam ~madhu priyaM bharatho yat saraDbhyastAbhir... ~ 9 1, 117| shiraH pratyairayatam ~sa vAM madhu pra vocad RtAyan tvASTraM 10 1, 166| kartana ~nityaM na sUnuM madhu bibhrata upa krILanti krILA 11 1, 191| marAmAre asya yojanaM hariSThA madhu tvAmadhulA cakAra ~iyattikA 12 2, 40 | prati vIhi prasthitaM somyaM madhu pibAgnIdhrAttava bhAgasya 13 2, 40 | prashAstrAdA pibataM somyaM madhu ~ ~ 14 2, 41 | adhvaryubhiH prasthitaM somyaM madhu potrAt somaM d. p. R. ~medyantu 15 3, 33 | urUcyasmai ghRtavad bharantI madhu svAdma duduhe jenyA gauH ~ 16 3, 43 | vivedatamasi kSiyantam ~indro madhu sambhRtamusriyAyAM padvad 17 3, 58 | pibadhvaM kushikAH somyaM madhu ~upa preta kushikAshcetayadhvamashvaM 18 4, 43 | vartate vAm | ~madhvA mAdhvI madhu vAm pruSAyan yat sIM vAm 19 5, 61 | AshubhiH pibanto madiram madhu | ~atra shravAMsi dadhire || ~ 20 6, 11 | aN^girasAM yad dha vipro madhu chando bhanati rebha iSTau ~ 21 6, 67 | havyAnyA gataM pibataM somyaM madhu ~ ~ 22 6, 78 | viprA ILate sumnamiSTaye ~madhu no dyAvApRthivI mimikSatAM 23 7, 74 | yachataM pibataM somyaM madhu ~A yAtamupa bhUSataM madhvaH 24 8, 5 | hiraNyavartanI ~pibataM somyaM madhu ~asmabhyaM vAjinIvasU maghavadbhyashca 25 8, 7 | pRshnayo duduhre vajriNe madhu ~utsaM kavandhamudriNam ~ 26 8, 8 | hiraNyavartanI pibataM somyaM madhu ~A nUnaM yAtamashvinA rathena 27 8, 8 | suvRktibhiH ~pibAthoashvinA madhu kaNvAnAM savane sutam ~A 28 8, 8 | kaNvasya vAmiha suSAva somyaM madhu ~A no yAtamupashrutyashvinA 29 8, 10 | svadhAbhiryA pibataH somyaM madhu ~yadadyAshvinAvapAg yat 30 8, 17 | dhAvatu ~gRbhAya jihvayA madhu ~svAduS Te astu saMsude 31 8, 24 | endumindrAya siñcata pibati somyaM madhu ~pra rAdhasA codayAte mahitvanA ~ 32 8, 26 | yuvasva poSyA vaso ~An no vAyo madhu pibAsmAkaM savanA gahi ~ 33 8, 33 | sthAtarharINAm ~endra yAhi pItaye madhu shaviSTha somyam ~nAyamachA 34 8, 35 | yachataM pibataM somyaM madhu ~A yAtamashvinA gatamavasyurvAmahaM 35 8, 48 | vishve yaM devA uta martyAso madhu bruvanto abhi saMcaranti ~ 36 8, 69 | AshiraM duduhre vajriNe madhu | ~yat sIm upahvare vidat || ~ 37 8, 72 | abhyAramidadrayo niSiktaM puSkare madhu ~avatasya visarjane ~gAva 38 8, 97 | sacA sute ni SadA pItaye madhu ~kRdhI jaritremaghavannavo 39 9, 1 | dRtim ~tridhAtu vAraNaM madhu ~abhImamaghnyA uta shrINanti 40 9, 2 | sadaH ~adhukSata priyaM madhu dhArA sutasya vedhasaH ~ 41 9, 11 | punItana | ~madhAv A dhAvatA madhu || ~namased upa sIdata dadhned 42 9, 62 | duhantyAyavaH ~devA devebhyo madhu ~A naH somaM pavitra A sRjatA 43 9, 67 | kapardine ghRtaM na pavate madhu ~A bhakSat kanyAsu naH ~ 44 9, 69 | upo matiH pRcyate sicyate madhu mandrAjanI codate antarAsani ~ 45 9, 70 | varuNAya vAyave tridhAtu madhu kriyate sukarmabhiH ~pavasva 46 9, 72 | sanILAbhirdashabhiH kAmyaM madhu ~aramamANo atyeti gA abhi 47 9, 75 | vicakSaNaH ~Rtasya jihvA pavate madhu priyaM vaktA patirdhiyo 48 9, 85 | indrAyenduH pavate kAmyaM madhu ~jayan kSetramabhyarSA jayannapa 49 9, 86 | sIdati ~jyotiryajñasya pavate madhu priyaM pitA devAnAM janitA 50 9, 86 | koshAnacikradat ~tritasya nAma janayan madhu kSaradindrasya vAyoH sakhyAya 51 9, 86 | ukthyo.avyo vAre pari dhAva madhu priyam ~jahi vishvAn rakSasa 52 9, 107| hiraNyayaH ~duhAna UdhardivyaM madhu priyaM pratnaM sadhasthamAsadat ~ 53 10, 32 | pari vaUmebhyaH siñcatA madhu ~nidhIyamAnamapagULamapsu 54 10, 68 | tmanAjat ~ashnApinaddhaM madhu paryapashyan matsyaM na 55 10, 94 | haviradyamAshata ~ete vadantyavidannanA madhu nyUN^khayante adhi pakvaAmiSi ~ 56 10, 106| parpharatkSayad rayINAm ~gharmeva madhu jaThare sanerU bhagevitA 57 10, 106| sarathehopayAtam ~yasho na pakvaM madhu goSvantarA bhUtAMshoashvinoH 58 10, 167| tubhyedamindra pari Sicyate madhu tvaM sutasya kalashasyarAjasi ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License