Book, Hymn
1 1, 15 | dadirbhava ~ashvinA pibataM madhu dIdyagnI shucivrata ~RtunA
2 1, 19 | pUrvapItaye sRjAmi somyaM madhu ~ma... ~ ~
3 1, 90 | kartA naH svastimataH ~madhu vAtA RtAyate madhu kSaranti
4 1, 90 | svastimataH ~madhu vAtA RtAyate madhu kSaranti sindhavaH ~mAdhvIrnaH
5 1, 90 | mAdhvIrnaH santvoSadhIH ~madhu naktamutoSaso madhumat pArthivaM
6 1, 90 | madhumat pArthivaM rajaH ~madhu dyaurastu naH pitA ~madhumAn
7 1, 112| aushijAya vaNije dIrghashravase madhu koshoakSarat ~kakSIvantaM
8 1, 112| yAbhiryUno arvantamAvatam ~madhu priyaM bharatho yat saraDbhyastAbhir... ~
9 1, 117| shiraH pratyairayatam ~sa vAM madhu pra vocad RtAyan tvASTraM
10 1, 166| kartana ~nityaM na sUnuM madhu bibhrata upa krILanti krILA
11 1, 191| marAmAre asya yojanaM hariSThA madhu tvAmadhulA cakAra ~iyattikA
12 2, 40 | prati vIhi prasthitaM somyaM madhu pibAgnIdhrAttava bhAgasya
13 2, 40 | prashAstrAdA pibataM somyaM madhu ~ ~
14 2, 41 | adhvaryubhiH prasthitaM somyaM madhu potrAt somaM d. p. R. ~medyantu
15 3, 33 | urUcyasmai ghRtavad bharantI madhu svAdma duduhe jenyA gauH ~
16 3, 43 | vivedatamasi kSiyantam ~indro madhu sambhRtamusriyAyAM padvad
17 3, 58 | pibadhvaM kushikAH somyaM madhu ~upa preta kushikAshcetayadhvamashvaM
18 4, 43 | vartate vAm | ~madhvA mAdhvI madhu vAm pruSAyan yat sIM vAm
19 5, 61 | AshubhiH pibanto madiram madhu | ~atra shravAMsi dadhire || ~
20 6, 11 | aN^girasAM yad dha vipro madhu chando bhanati rebha iSTau ~
21 6, 67 | havyAnyA gataM pibataM somyaM madhu ~ ~
22 6, 78 | viprA ILate sumnamiSTaye ~madhu no dyAvApRthivI mimikSatAM
23 7, 74 | yachataM pibataM somyaM madhu ~A yAtamupa bhUSataM madhvaH
24 8, 5 | hiraNyavartanI ~pibataM somyaM madhu ~asmabhyaM vAjinIvasU maghavadbhyashca
25 8, 7 | pRshnayo duduhre vajriNe madhu ~utsaM kavandhamudriNam ~
26 8, 8 | hiraNyavartanI pibataM somyaM madhu ~A nUnaM yAtamashvinA rathena
27 8, 8 | suvRktibhiH ~pibAthoashvinA madhu kaNvAnAM savane sutam ~A
28 8, 8 | kaNvasya vAmiha suSAva somyaM madhu ~A no yAtamupashrutyashvinA
29 8, 10 | svadhAbhiryA pibataH somyaM madhu ~yadadyAshvinAvapAg yat
30 8, 17 | dhAvatu ~gRbhAya jihvayA madhu ~svAduS Te astu saMsude
31 8, 24 | endumindrAya siñcata pibati somyaM madhu ~pra rAdhasA codayAte mahitvanA ~
32 8, 26 | yuvasva poSyA vaso ~An no vAyo madhu pibAsmAkaM savanA gahi ~
33 8, 33 | sthAtarharINAm ~endra yAhi pItaye madhu shaviSTha somyam ~nAyamachA
34 8, 35 | yachataM pibataM somyaM madhu ~A yAtamashvinA gatamavasyurvAmahaM
35 8, 48 | vishve yaM devA uta martyAso madhu bruvanto abhi saMcaranti ~
36 8, 69 | AshiraM duduhre vajriNe madhu | ~yat sIm upahvare vidat || ~
37 8, 72 | abhyAramidadrayo niSiktaM puSkare madhu ~avatasya visarjane ~gAva
38 8, 97 | sacA sute ni SadA pItaye madhu ~kRdhI jaritremaghavannavo
39 9, 1 | dRtim ~tridhAtu vAraNaM madhu ~abhImamaghnyA uta shrINanti
40 9, 2 | sadaH ~adhukSata priyaM madhu dhArA sutasya vedhasaH ~
41 9, 11 | punItana | ~madhAv A dhAvatA madhu || ~namased upa sIdata dadhned
42 9, 62 | duhantyAyavaH ~devA devebhyo madhu ~A naH somaM pavitra A sRjatA
43 9, 67 | kapardine ghRtaM na pavate madhu ~A bhakSat kanyAsu naH ~
44 9, 69 | upo matiH pRcyate sicyate madhu mandrAjanI codate antarAsani ~
45 9, 70 | varuNAya vAyave tridhAtu madhu kriyate sukarmabhiH ~pavasva
46 9, 72 | sanILAbhirdashabhiH kAmyaM madhu ~aramamANo atyeti gA abhi
47 9, 75 | vicakSaNaH ~Rtasya jihvA pavate madhu priyaM vaktA patirdhiyo
48 9, 85 | indrAyenduH pavate kAmyaM madhu ~jayan kSetramabhyarSA jayannapa
49 9, 86 | sIdati ~jyotiryajñasya pavate madhu priyaM pitA devAnAM janitA
50 9, 86 | koshAnacikradat ~tritasya nAma janayan madhu kSaradindrasya vAyoH sakhyAya
51 9, 86 | ukthyo.avyo vAre pari dhAva madhu priyam ~jahi vishvAn rakSasa
52 9, 107| hiraNyayaH ~duhAna UdhardivyaM madhu priyaM pratnaM sadhasthamAsadat ~
53 10, 32 | pari vaUmebhyaH siñcatA madhu ~nidhIyamAnamapagULamapsu
54 10, 68 | tmanAjat ~ashnApinaddhaM madhu paryapashyan matsyaM na
55 10, 94 | haviradyamAshata ~ete vadantyavidannanA madhu nyUN^khayante adhi pakvaAmiSi ~
56 10, 106| parpharatkSayad rayINAm ~gharmeva madhu jaThare sanerU bhagevitA
57 10, 106| sarathehopayAtam ~yasho na pakvaM madhu goSvantarA bhUtAMshoashvinoH
58 10, 167| tubhyedamindra pari Sicyate madhu tvaM sutasya kalashasyarAjasi ~
|