Book, Hymn
1 1, 24 | katamasyAmRtAnAM manAmahe cAru devasya nAma ~ko no mahyA aditaye
2 1, 24 | prathamasyAmRtAnAM manAmahe cAru devasya nAma ~sa no mahyA aditaye
3 1, 141| tad vapuSe dhAyi darshataM devasya bhargaH sahaso yato jani ~
4 1, 144| Rtasya dohanA anUSata yonau devasya sadane parIvRtAH ~apAmupasthe
5 1, 159| adya saviturvareNyaM vayaM devasya prasave manAmahe ~asmabhyaM
6 2, 7 | rayim ~mA no arAtirIshata devasya martyasya ca ~parSi tasyA
7 2, 23 | divi pravAcyaM kRtam | yad devasya shavasA prAriNA asuM riNannapaH ~
8 2, 42 | vibhyo nakirasya tAni vratA devasya saviturminanti ~yAdrAdhyaM
9 2, 42 | vAmasya saMgathe rayINAM priyA devasya savituH syAma ~asmabhyaM
10 3, 20 | hi tve dadhire anIkAgne devasya yajyavo janAsaH ~sa A vaha
11 3, 28 | agne shakema te vayaM yamaM devasya vAjinaH ~ati dveSAMsi tarema ~
12 3, 65 | mitrasya carSaNIdhRto.avo devasya sAnasi ~dyumnaM citrashravastamam ~
13 3, 69 | tat saviturvareNyaM bhargo devasya dhImahi ~dhiyo yo naH pracodayAt ~
14 3, 69 | dhiyo yo naH pracodayAt ~devasya saviturvayaM vAjayantaH
15 4, 1 | no agne varuNasya vidvAn devasya heLo 'va yAsisISThAH | ~
16 4, 1 | shreSThA subhagasya saMdRg devasya citratamA martyeSu | ~shuci
17 4, 1 | na taptam aghnyAyA spArhA devasya maMhaneva dhenoH || ~trir
18 4, 1 | paramA santi satyA spArhA devasya janimAny agneH | ~anante
19 4, 2 | agnim purudhA sushcandraM devasya marmRjatash cAru cakSuH || ~
20 4, 7 | agne kadA ta AnuSag bhuvad devasya cetanam | ~adhA hi tvA jagRbhrire
21 4, 17 | anu vishve madanti rAtiM devasya gRNato maghonaH || ~satrA
22 4, 53 | HYMN 53~~tad devasya savitur vAryam mahad vRNImahe
23 4, 55 | parvatasya marutAm avAMsi devasya trAtur avri bhagasya | ~
24 5, 3 | yadi taj joSayAse | ~kuvid devasya sahasA cakAnaH sumnam agnir
25 5, 13 | sidhram adya divispRshaH | ~devasya draviNasyavaH || ~agnir
26 5, 50 | HYMN 50~~vishvo devasya netur marto vurIta sakhyam | ~
27 5, 81 | dadhe vayunAvid eka in mahI devasya savituH pariSTutiH || ~vishvA
28 5, 81 | prayANam anv anya id yayur devA devasya mahimAnam ojasA | ~yaH pArthivAni
29 5, 82 | tat savitur vRNImahe vayaM devasya bhojanam | ~shreSThaM sarvadhAtamaM
30 5, 82 | suva || ~anAgaso aditaye devasya savituH save | ~vishvA vAmAni
31 5, 85 | kavitamasya mAyAm mahIM devasya nakir A dadharSa | ~ekaM
32 6, 1 | vishvahA dIdivAMsam ~padaM devasya namasA vyantaH shravasyavaH
33 6, 53 | dhUtayaH praNItirastu sUnRtA ~devasya vAmaruto martyasya vejAnasya
34 6, 79 | sudakSo rajaso vidharmaNi ~devasya vayaM savituH savImani shreSThe
35 7, 1 | asmAn durmatayo bhRmAccid devasya sUno sahaso nashanta ~sa
36 7, 4 | cidannA samidatti sadyaH ~asya devasya saMsadyanIke yaM martAsaH
37 7, 38 | yaM devyaditirgRNAti savaM devasya saviturjuSANA ~abhi samrAjo
38 7, 38 | jAspatirmaMsISTa ratnaM devasya savituriyAnaH ~bhagamugro.
39 7, 40 | ati parSannariSTAn ~asya devasya mILhuSo vayA viSNoreSasya
40 7, 52 | aN^giraso nakSanta ratnaM devasya savituriyAnAH ~pitA ca tan
41 7, 82 | avadhraM jyotiraditer{R}tAvRdho devasya shlokaM saviturmanAmahe ~ ~
42 7, 97 | AsutiM kariSThaH || ~devI devasya rodasI janitrI bRhaspatiM
43 8, 2 | indrasya somAH sutAsaH santu devasya ~sve kSaye sutapAvnaH ~trayaH
44 8, 19 | saceya joSamA vaso ~sadA devasya martyaH ~tava kratvA saneyaM
45 8, 31 | aramatiranarvaNo vishvo devasya manasA ~AdityAnAmanehait ~
46 8, 51 | maghavan bhUya in nu te dAnaM devasya pRcyate ~pra yo nanakSe
47 8, 71 | martAya || ~agne mAkiS Te devasya rAtim adevo yuyota | ~tvam
48 8, 102| dadhA padaAÅ`\\ ~padaM devasya mILhuSo.anAdhRSTAbhirUtibhiH ~
49 9, 69 | mimAti prati yanti dhenavo devasya devIrupa yanti niSkRtam ~
50 9, 70 | maMhanA pari vyata yadI devasya shravasA sado viduH ~te
51 9, 97 | indurindrasya sakhyaM juSANo devo devasya matsaro madAya ~abhi priyANi
52 10, 1 | ketuMrushantam ~pratyardhiM devasya\-devasya mahnA shriyA tvagnimatithiM
53 10, 1 | ketuMrushantam ~pratyardhiM devasya\-devasya mahnA shriyA tvagnimatithiM
54 10, 22 | ashva vAtasya dhunI devo devasya vajrivaH ~syantapathA virukmatA
55 10, 55 | yuvAnaM santaM palitojagAra ~devasya pashya kAvyaM mahitvAdyA
56 10, 64 | kRNudhvaMsakhyAya pUSaNam ~te hi devasya savituH savImanikratuM sacante
57 10, 79 | mAtarA garbhoatti ~nAhaM devasya martyashciketAgniraN^ga
58 10, 136| rUpAvacAkashat ~munirdevasya\-devasya saukRtyAya sakhA hitaH ~
|