Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devastva 1
devastvasta 2
devastvastavase 1
devasya 58
devasyamrtam 1
devasyaujasa 1
devata 9
Frequency    [«  »]
60 vaha
59 cin
59 sutah
58 devasya
58 madhu
58 mama
58 pavate

Rig Veda (Sanskrit)

IntraText - Concordances

devasya

   Book, Hymn
1 1, 24 | katamasyAmRtAnAM manAmahe cAru devasya nAma ~ko no mahyA aditaye 2 1, 24 | prathamasyAmRtAnAM manAmahe cAru devasya nAma ~sa no mahyA aditaye 3 1, 141| tad vapuSe dhAyi darshataM devasya bhargaH sahaso yato jani ~ 4 1, 144| Rtasya dohanA anUSata yonau devasya sadane parIvRtAH ~apAmupasthe 5 1, 159| adya saviturvareNyaM vayaM devasya prasave manAmahe ~asmabhyaM 6 2, 7 | rayim ~mA no arAtirIshata devasya martyasya ca ~parSi tasyA 7 2, 23 | divi pravAcyaM kRtam | yad devasya shavasA prAriNA asuM riNannapaH ~ 8 2, 42 | vibhyo nakirasya tAni vratA devasya saviturminanti ~yAdrAdhyaM 9 2, 42 | vAmasya saMgathe rayINAM priyA devasya savituH syAma ~asmabhyaM 10 3, 20 | hi tve dadhire anIkAgne devasya yajyavo janAsaH ~sa A vaha 11 3, 28 | agne shakema te vayaM yamaM devasya vAjinaH ~ati dveSAMsi tarema ~ 12 3, 65 | mitrasya carSaNIdhRto.avo devasya sAnasi ~dyumnaM citrashravastamam ~ 13 3, 69 | tat saviturvareNyaM bhargo devasya dhImahi ~dhiyo yo naH pracodayAt ~ 14 3, 69 | dhiyo yo naH pracodayAt ~devasya saviturvayaM vAjayantaH 15 4, 1 | no agne varuNasya vidvAn devasya heLo 'va yAsisISThAH | ~ 16 4, 1 | shreSThA subhagasya saMdRg devasya citratamA martyeSu | ~shuci 17 4, 1 | na taptam aghnyAyA spArhA devasya maMhaneva dhenoH || ~trir 18 4, 1 | paramA santi satyA spArhA devasya janimAny agneH | ~anante 19 4, 2 | agnim purudhA sushcandraM devasya marmRjatash cAru cakSuH || ~ 20 4, 7 | agne kadA ta AnuSag bhuvad devasya cetanam | ~adhA hi tvA jagRbhrire 21 4, 17 | anu vishve madanti rAtiM devasya gRNato maghonaH || ~satrA 22 4, 53 | HYMN 53~~tad devasya savitur vAryam mahad vRNImahe 23 4, 55 | parvatasya marutAm avAMsi devasya trAtur avri bhagasya | ~ 24 5, 3 | yadi taj joSayAse | ~kuvid devasya sahasA cakAnaH sumnam agnir 25 5, 13 | sidhram adya divispRshaH | ~devasya draviNasyavaH || ~agnir 26 5, 50 | HYMN 50~~vishvo devasya netur marto vurIta sakhyam | ~ 27 5, 81 | dadhe vayunAvid eka in mahI devasya savituH pariSTutiH || ~vishvA 28 5, 81 | prayANam anv anya id yayur devA devasya mahimAnam ojasA | ~yaH pArthivAni 29 5, 82 | tat savitur vRNImahe vayaM devasya bhojanam | ~shreSThaM sarvadhAtamaM 30 5, 82 | suva || ~anAgaso aditaye devasya savituH save | ~vishvA vAmAni 31 5, 85 | kavitamasya mAyAm mahIM devasya nakir A dadharSa | ~ekaM 32 6, 1 | vishvahA dIdivAMsam ~padaM devasya namasA vyantaH shravasyavaH 33 6, 53 | dhUtayaH praNItirastu sUnRtA ~devasya vAmaruto martyasya vejAnasya 34 6, 79 | sudakSo rajaso vidharmaNi ~devasya vayaM savituH savImani shreSThe 35 7, 1 | asmAn durmatayo bhRmAccid devasya sUno sahaso nashanta ~sa 36 7, 4 | cidannA samidatti sadyaH ~asya devasya saMsadyanIke yaM martAsaH 37 7, 38 | yaM devyaditirgRNAti savaM devasya saviturjuSANA ~abhi samrAjo 38 7, 38 | jAspatirmaMsISTa ratnaM devasya savituriyAnaH ~bhagamugro. 39 7, 40 | ati parSannariSTAn ~asya devasya mILhuSo vayA viSNoreSasya 40 7, 52 | aN^giraso nakSanta ratnaM devasya savituriyAnAH ~pitA ca tan 41 7, 82 | avadhraM jyotiraditer{R}tAvRdho devasya shlokaM saviturmanAmahe ~ ~ 42 7, 97 | AsutiM kariSThaH || ~devI devasya rodasI janitrI bRhaspatiM 43 8, 2 | indrasya somAH sutAsaH santu devasya ~sve kSaye sutapAvnaH ~trayaH 44 8, 19 | saceya joSamA vaso ~sadA devasya martyaH ~tava kratvA saneyaM 45 8, 31 | aramatiranarvaNo vishvo devasya manasA ~AdityAnAmanehait ~ 46 8, 51 | maghavan bhUya in nu te dAnaM devasya pRcyate ~pra yo nanakSe 47 8, 71 | martAya || ~agne mAkiS Te devasya rAtim adevo yuyota | ~tvam 48 8, 102| dadhA padaAÅ`\\ ~padaM devasya mILhuSo.anAdhRSTAbhirUtibhiH ~ 49 9, 69 | mimAti prati yanti dhenavo devasya devIrupa yanti niSkRtam ~ 50 9, 70 | maMhanA pari vyata yadI devasya shravasA sado viduH ~te 51 9, 97 | indurindrasya sakhyaM juSANo devo devasya matsaro madAya ~abhi priyANi 52 10, 1 | ketuMrushantam ~pratyardhiM devasya\-devasya mahnA shriyA tvagnimatithiM 53 10, 1 | ketuMrushantam ~pratyardhiM devasya\-devasya mahnA shriyA tvagnimatithiM 54 10, 22 | ashva vAtasya dhunI devo devasya vajrivaH ~syantapathA virukmatA 55 10, 55 | yuvAnaM santaM palitojagAra ~devasya pashya kAvyaM mahitvAdyA 56 10, 64 | kRNudhvaMsakhyAya pUSaNam ~te hi devasya savituH savImanikratuM sacante 57 10, 79 | mAtarA garbhoatti ~nAhaM devasya martyashciketAgniraN^ga 58 10, 136| rUpAvacAkashat ~munirdevasya\-devasya saukRtyAya sakhA hitaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License