Book, Hymn
1 1, 43 | mArAtayo juhuranta ~A na indo vAje bhaja ~yAste prajA
2 1, 91 | tava praNItI pitaro na indo deveSu ratnamabhajanta dhIrAH ~
3 4, 28 | sUryasyendrash cakraM sahasA sadya indo | ~adhi SNunA bRhatA vartamAnam
4 4, 28 | ahann indro adahad agnir indo purA dasyUn madhyaMdinAd
5 8, 48 | shaM no bhava hRda A pIta indo piteva soma sUnave sushevaH ~
6 8, 48 | dyAvApRthivI A tatantha ~tasmai ta indo haviSA vidhema vayaM syAma
7 9, 1 | tadidarthaM dive\-dive ~indo tve na AshasaH ~punAti te
8 9, 2 | parjanyo vRSTimAniva ~goSA indo nRSA asyashvasA vAjasA uta ~
9 9, 8 | jahi vishvA apa dviSaH | ~indo sakhAyam A visha || ~vRSTiM
10 9, 12 | rayiM sahasravarcasam ~asme indo svAbhuvam ~ ~
11 9, 23 | pavase devebhyaH sadhamAdyaH ~indo vAjaM siSAsasi ~asya pItvA
12 9, 24 | carSaNIsahe ~sasniryo anumAdyaH ~indo yadadribhiH sutaH pavitraM
13 9, 31 | sato bhuvanasya pate vayam ~indo sakhitvamushmasi ~ ~
14 9, 35 | yayA jyotirvidAsi naH ~indo samudramIN^khaya pavasva
15 9, 43 | rayimasmabhyaM soma sushriyam ~indo sahasravarcasam ~induratyo
16 9, 44 | HYMN 44~~pra Na indo mahe tana UrmiM na bibhradarSasi ~
17 9, 45 | dhArayA yayA pIto vicakSase ~indo stotre suvIryam ~ ~
18 9, 51 | madhumattamam ~tava tya indo andhaso devA madhorvyashnate ~
19 9, 55 | soma vishvA ca saubhagA ~Indo yathA tava stavo yathA te
20 9, 59 | svarvido jAyamAno.abhavo mahAn ~indo vishvAnabhIdasi ~ ~
21 9, 61 | ayA vItI pari srava yasta indo madeSvA ~avAhan navatIrnava ~
22 9, 62 | shUrona goSu tiSThati ~A ta indo madAya kaM payo duhantyAyavaH ~
23 9, 63 | dhAraya soma divyAni pArthivA ~indo vishvAnivAryA ~ ~
24 9, 64 | ashvo na cakrado vRSA saM gA indo samarvataH ~vi no rAye duro
25 9, 64 | dhArayA mRjyamAno manISibhiH ~indo rucAbhigA ihi ~punAno varivas
26 9, 64 | vipashcitaM punAno vAcamiSyasi ~indo sahasrabharNasam ~uto sahasrabharNasaM
27 9, 65 | yujaM vAjeSu codaya ~A na indo mahImiSaM pavasva vishvadarshataH ~
28 9, 65 | antarikSeNa yAtave ~A na indo shatagvinaM gavAM poSaM
29 9, 66 | agmannRtasya yonimA ~pra Na indo mahe raNa Apo arSanti sindhavaH ~
30 9, 66 | vayamiyakSantastvotayaH ~indo sakhitvamushmasi ~A pavasva
31 9, 67 | vArANyavyayA ~harirvAjamacikradat ~indo vyavyamarSasi vi shravAMsi
32 9, 67 | vAjA.nsoma gomataH ~A na indo shatagvinaM rayiM gomantamashvinam ~
33 9, 72 | bahulaM vasImahi ~A tU na indo shatadAtvashvyaM sahasradAtu
34 9, 79 | hastairduduhurmanISiNaH ~evA ta indo subhvaM supeshasaM rasaM
35 9, 85 | somamava no mRdho jahi ~adabdha indo pavase madintama Atmendrasya
36 9, 86 | soma divyeSu dhAmasu sRjAna indo kalashe pavitra A ~sIdannindrasya
37 9, 86 | bhuvanAni vIyase yujAna indo haritaH suparNyaH ~tAste
38 9, 86 | vasuvid dhiraNyavid retodhA indo bhuvaneSvarpitaH ~tvaM suvIro
39 9, 86 | priyam ~jahi vishvAn rakSasa indo atriNo bRhad vadema vidathesuvIrAH ~ ~
40 9, 90 | ghanighnad duritA pavasva ~indo sUktAya vacase vayo dhA
41 9, 95 | vAcamupavakteva hotuH punAna indo vi SyA manISAm ~indrashca
42 9, 97 | pari soma siktaH ~juSTvI na indo supathA sugAnyurau pavasva
43 9, 97 | pastyAvAn ~juSTo madAya devatAta indo pari SNunA dhanva sAno avye ~
44 9, 97 | devAsastAnupa yAtA pibadhyai ~evA na indo abhi devavItiM pari srava
45 9, 97 | A pavasva saumanasaM na indo ~shataM dhArA devajAtA asRgran
46 9, 97 | sahasramenAH kavayo mRjanti ~indo sanitraM diva A pavasva
47 9, 97 | svadasvendrAya pavamAna indo rayiM ca na A pavasvA samudrAt ~
48 9, 97 | pavasvainA vasUni mAMshcatva indo sarasi pra dhanva ~bradhnashcidatra
49 9, 97 | dAtAsi maghavA maghavadbhya indo ~eSa vishvavit pavate manISI
50 9, 98 | vAjasAtamaM rayimarSa puruspRham ~indo sahasrabharNasaM tuvidyumnaM
51 9, 98 | shashvate vasu martAya dAshuSe ~indo sahasriNaM rayiM shatAtmAnaM
52 9, 99 | sandadirmahIrapo vi gAhate ~suta indo pavitra A nRbhiryato vi
53 9, 104| vAsayAmasi ~sa no madAnAM pata indo devapsarA asi ~sakheva sakhye
54 9, 105| madhumattamaH sutaH ~goman na indo ashvavat sutaH sudakSa dhanva ~
55 9, 105| dIdharam ~sa no harINAM pata indo devapsarastamaH ~sakheva
56 9, 106| kanikradat ~pavasva devavItaya indo dhArAbhirojasA ~A kalashaM
57 9, 107| tavAhaM soma rAraNa sakhya indo dive\-dive ~purUNi babhro
|