Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
indhate 7
indhateghrtenahuto 1
indhe 1
indo 57
indoh 1
indorindroyavashirah 1
indra 545
Frequency    [«  »]
58 puru
58 rtam
58 sute
57 indo
56 dasha
56 kratva
56 mitravaruna

Rig Veda (Sanskrit)

IntraText - Concordances

indo

   Book, Hymn
1 1, 43 | mArAtayo juhuranta ~A na indo vAje bhaja ~yAste prajA 2 1, 91 | tava praNItI pitaro na indo deveSu ratnamabhajanta dhIrAH ~ 3 4, 28 | sUryasyendrash cakraM sahasA sadya indo | ~adhi SNunA bRhatA vartamAnam 4 4, 28 | ahann indro adahad agnir indo purA dasyUn madhyaMdinAd 5 8, 48 | shaM no bhava hRda A pIta indo piteva soma sUnave sushevaH ~ 6 8, 48 | dyAvApRthivI A tatantha ~tasmai ta indo haviSA vidhema vayaM syAma 7 9, 1 | tadidarthaM dive\-dive ~indo tve na AshasaH ~punAti te 8 9, 2 | parjanyo vRSTimAniva ~goSA indo nRSA asyashvasA vAjasA uta ~ 9 9, 8 | jahi vishvA apa dviSaH | ~indo sakhAyam A visha || ~vRSTiM 10 9, 12 | rayiM sahasravarcasam ~asme indo svAbhuvam ~ ~ 11 9, 23 | pavase devebhyaH sadhamAdyaH ~indo vAjaM siSAsasi ~asya pItvA 12 9, 24 | carSaNIsahe ~sasniryo anumAdyaH ~indo yadadribhiH sutaH pavitraM 13 9, 31 | sato bhuvanasya pate vayam ~indo sakhitvamushmasi ~ ~ 14 9, 35 | yayA jyotirvidAsi naH ~indo samudramIN^khaya pavasva 15 9, 43 | rayimasmabhyaM soma sushriyam ~indo sahasravarcasam ~induratyo 16 9, 44 | HYMN 44~~pra Na indo mahe tana UrmiM na bibhradarSasi ~ 17 9, 45 | dhArayA yayA pIto vicakSase ~indo stotre suvIryam ~ ~ 18 9, 51 | madhumattamam ~tava tya indo andhaso devA madhorvyashnate ~ 19 9, 55 | soma vishvA ca saubhagA ~Indo yathA tava stavo yathA te 20 9, 59 | svarvido jAyamAno.abhavo mahAn ~indo vishvAnabhIdasi ~ ~ 21 9, 61 | ayA vItI pari srava yasta indo madeSvA ~avAhan navatIrnava ~ 22 9, 62 | shUrona goSu tiSThati ~A ta indo madAya kaM payo duhantyAyavaH ~ 23 9, 63 | dhAraya soma divyAni pArthivA ~indo vishvAnivAryA ~ ~ 24 9, 64 | ashvo na cakrado vRSA saM gA indo samarvataH ~vi no rAye duro 25 9, 64 | dhArayA mRjyamAno manISibhiH ~indo rucAbhigA ihi ~punAno varivas 26 9, 64 | vipashcitaM punAno vAcamiSyasi ~indo sahasrabharNasam ~uto sahasrabharNasaM 27 9, 65 | yujaM vAjeSu codaya ~A na indo mahImiSaM pavasva vishvadarshataH ~ 28 9, 65 | antarikSeNa yAtave ~A na indo shatagvinaM gavAM poSaM 29 9, 66 | agmannRtasya yonimA ~pra Na indo mahe raNa Apo arSanti sindhavaH ~ 30 9, 66 | vayamiyakSantastvotayaH ~indo sakhitvamushmasi ~A pavasva 31 9, 67 | vArANyavyayA ~harirvAjamacikradat ~indo vyavyamarSasi vi shravAMsi 32 9, 67 | vAjA.nsoma gomataH ~A na indo shatagvinaM rayiM gomantamashvinam ~ 33 9, 72 | bahulaM vasImahi ~A tU na indo shatadAtvashvyaM sahasradAtu 34 9, 79 | hastairduduhurmanISiNaH ~evA ta indo subhvaM supeshasaM rasaM 35 9, 85 | somamava no mRdho jahi ~adabdha indo pavase madintama Atmendrasya 36 9, 86 | soma divyeSu dhAmasu sRjAna indo kalashe pavitra A ~sIdannindrasya 37 9, 86 | bhuvanAni vIyase yujAna indo haritaH suparNyaH ~tAste 38 9, 86 | vasuvid dhiraNyavid retodhA indo bhuvaneSvarpitaH ~tvaM suvIro 39 9, 86 | priyam ~jahi vishvAn rakSasa indo atriNo bRhad vadema vidathesuvIrAH ~ ~ 40 9, 90 | ghanighnad duritA pavasva ~indo sUktAya vacase vayo dhA 41 9, 95 | vAcamupavakteva hotuH punAna indo vi SyA manISAm ~indrashca 42 9, 97 | pari soma siktaH ~juSTvI na indo supathA sugAnyurau pavasva 43 9, 97 | pastyAvAn ~juSTo madAya devatAta indo pari SNunA dhanva sAno avye ~ 44 9, 97 | devAsastAnupa yAtA pibadhyai ~evA na indo abhi devavItiM pari srava 45 9, 97 | A pavasva saumanasaM na indo ~shataM dhArA devajAtA asRgran 46 9, 97 | sahasramenAH kavayo mRjanti ~indo sanitraM diva A pavasva 47 9, 97 | svadasvendrAya pavamAna indo rayiM ca na A pavasvA samudrAt ~ 48 9, 97 | pavasvainA vasUni mAMshcatva indo sarasi pra dhanva ~bradhnashcidatra 49 9, 97 | dAtAsi maghavA maghavadbhya indo ~eSa vishvavit pavate manISI 50 9, 98 | vAjasAtamaM rayimarSa puruspRham ~indo sahasrabharNasaM tuvidyumnaM 51 9, 98 | shashvate vasu martAya dAshuSe ~indo sahasriNaM rayiM shatAtmAnaM 52 9, 99 | sandadirmahIrapo vi gAhate ~suta indo pavitra A nRbhiryato vi 53 9, 104| vAsayAmasi ~sa no madAnAM pata indo devapsarA asi ~sakheva sakhye 54 9, 105| madhumattamaH sutaH ~goman na indo ashvavat sutaH sudakSa dhanva ~ 55 9, 105| dIdharam ~sa no harINAM pata indo devapsarastamaH ~sakheva 56 9, 106| kanikradat ~pavasva devavItaya indo dhArAbhirojasA ~A kalashaM 57 9, 107| tavAhaM soma rAraNa sakhya indo dive\-dive ~purUNi babhro


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License