Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mitrasyaryamnah 2
mitrasyavasi 1
mitratitherihi 1
mitravaruna 56
mitravarunabhyam 1
mitravarunadite 1
mitravarunaditim 1
Frequency    [«  »]
57 indo
56 dasha
56 kratva
56 mitravaruna
56 saha
56 vrtram
55 aryama

Rig Veda (Sanskrit)

IntraText - Concordances

mitravaruna

   Book, Hymn
1 1, 2 | bRhantamAshAthe ~kavI no mitrAvaruNA tuvijAtA urukSayA ~dakSaM 2 1, 15 | yuvaM dakSaM dhRtavrata mitrAvaruNa dULabham ~RtunA yajñamAshAthe ~ 3 1, 23 | Rtasya jyotiSas patI ~tA mitrAvaruNA huve ~varuNaH prAvitA bhuvan 4 1, 71 | sUro vasva Ishe ~rAjAnA mitrAvaruNA supANI goSu priyamamRtaM 5 1, 75 | sakhibhya IDyaH ~yajA no mitrAvaruNA yajA devAn RtaM bRhat ~agne 6 1, 111| marutaH somapItaye ~ubhA mitrAvaruNA nUnamashvinA te no hinvantu 7 1, 122| vasutAtimagneH ~shrutaM me mitrAvaruNA havemota shrutaM sadane 8 1, 122| AyavasasyajiSNoH ~ratho vAM mitrAvaruNA dIrghA]psAH syUmagabhastiH 9 1, 137| divispRshAsmatrA gantamupa naH ~ime vAM mitrAvaruNA gavAshiraH somAH shukrA 10 1, 137| rvAñcA somapItaye | ~ayaM vAm mitrAvaruNA nRbhiH sutaH soma A pItaye 11 1, 152| avAtiratamanRtAni vishva Rtena mitrAvaruNA sacethe ~etaccana tvo vi 12 1, 152| prathamA padvatInAM kastad vAM mitrAvaruNA ciketa ~garbho bhAraM bharatyA 13 1, 152| vidvAnAsAvivAsannaditimuruSyet ~A vAM mitrAvaruNA havyajuSTiM namasA devAvavasA 14 1, 153| dhAma na prayuktirayAmi mitrAvaruNA suvRktiH ~anakti yad vAM 15 1, 153| dhenuraditirRtAya janAya mitrAvaruNA havirde ~hinoti yad vAM 16 2, 29 | A cin mayobhu ~yuSmAkaM mitrAvaruNA praNItau pari shvabhreva 17 2, 45 | yAtaM pibataM narA ~ayaM vAM mitrAvaruNA sutaH soma RtAvRdhA ~mamediha 18 3, 21 | savitAraM cadevam ~ashvinA mitrAvaruNA bhagaM ca vasUn rudrAnAdityAniha 19 3, 62 | divaH savitA soSavIti rAjAnA mitrAvaruNA supANI ~Apashcidasya rodasI 20 3, 69 | somaH sadhasthamAsadat ~A no mitrAvaruNA ghRtairgavyUtimukSatam ~ 21 4, 39 | dIdivAMsaM nAgniM dadathur mitrAvaruNA taturim || ~yo ashvasya 22 4, 39 | sUdanam martyAya dadathur mitrAvaruNA no ashvam || ~dadhikrAvNo 23 5, 47 | yanty acha || ~tad astu mitrAvaruNA tad agne shaM yor asmabhyam 24 5, 51 | pAtv aMhasaH || ~svasti mitrAvaruNA svasti pathye revati | ~ 25 5, 62 | apashyam || ~tat su vAm mitrAvaruNA mahitvam IrmA tasthuSIr 26 5, 63 | asya bhuvanasya rAjatho mitrAvaruNA vidathe svardRshA | ~vRSTiM 27 5, 63 | vRSabhA divas patI pRthivyA mitrAvaruNA vicarSaNI | ~citrebhir abhrair 28 5, 63 | asurasya mAyayA || ~mAyA vAm mitrAvaruNA divi shritA sUryo jyotish 29 5, 63 | marutaH shubhe sukhaM shUro na mitrAvaruNA gaviSTiSu | ~rajAMsi citrA 30 5, 63 | aruNAm arepasam || ~dharmaNA mitrAvaruNA vipashcitA vratA rakSethe 31 5, 69 | madhyaMdina uditA sUryasya | ~rAye mitrAvaruNA sarvatAteLe tokAya tanayAya 32 5, 69 | amRtA A minanti vratAni mitrAvaruNA dhruvANi ||~ ~ 33 6, 11 | marutAM na prayukti ~A no mitrAvaruNA nAsatyA dyAvA hotrAya pRthivI 34 6, 74 | varUthyaM sudAnU ~A yAtaM mitrAvaruNA sushastyupa priyA namasA 35 6, 75 | cayiSTamaMhaH ~pra yad vAM mitrAvaruNA spUrdhan priyA dhAma yuvadhitA 36 7, 33 | vidyuto jyotiH pari saMjihAnaM mitrAvaruNA yadapashyatAM tvA ~tat te 37 7, 36 | pratIkamadhyedhe agniH ~imAM vAM mitrAvaruNA suvRktimiSaM na kRNve asurA 38 7, 52 | vasavo martyatrA ~sanema mitrAvaruNA sananto bhavema dyAvApRthivI 39 7, 60 | aryaman gRNantaH ~eSa sya mitrAvaruNA nRcakSA ubhe udeti sUryo 40 7, 60 | sUryaM ghRtAcIH ~dhAmAni mitrAvaruNA yuvAkuH saM yo yUtheva janimAni 41 7, 61 | mahayaM namobhirhuve vAM mitrAvaruNA sabAdhaH ~pra vAM manmAny 42 7, 62 | shravayataM yuvAnA shrutaM me mitrAvaruNA havemA ~nU mitro varuNo 43 7, 64 | kRNavad dhArayacca ~ukSethAM mitrAvaruNA ghRtena tA rAjAnAsukSitIstarpayethAm ~ 44 7, 65 | karatamUrjayantIH ~ashyAma mitrAvaruNA vayaM vAM dyAvA ca yatra 45 7, 65 | ripave martyAya ~Rtasya mitrAvaruNA pathA vAmapo na nAvA duritA 46 7, 65 | nAvA duritA tarema ~A no mitrAvaruNA havyajuSTiM ghRtairgavyUtimukSatamiLAbhiH ~ 47 7, 66 | pibataM somamAtujI ~A yAtaM mitrAvaruNA juSANAvAhutiM narA ~pAtaM 48 8, 23 | vRdhi ~agne tvaM yashA asyA mitrAvaruNA vaha ~RtAvAnA samrAjA pUtadakSasA ~ ~ 49 8, 25 | jajAnAditir{R}tAvarI ~mahAntA mitrAvaruNA samrAjA devAvasurA ~RtAvAnAvRtamA 50 9, 7 | yo asya dharmabhiH || ~A mitrAvaruNA bhagam madhvaH pavanta UrmayaH | ~ 51 9, 97 | vAyumiSTaye rAdhase ca matsi mitrAvaruNA pUyamAnaH ~matsi shardho 52 9, 97 | vAyuM vItyarSA gRNAno.abhi mitrAvaruNA pUyamAnaH ~abhI naraM dhIjavanaM 53 9, 108| vAryamaNA bhagaH ~A yena mitrAvaruNA karAmaha endramavase mahe ~ 54 10, 51 | bahudhAparyapashyat ~kvAha mitrAvaruNA kSiyantyagnervisvAHsamidho 55 10, 61 | dhenumasvanduhadhyai ~saM yan mitrAvaruNA vRñja ukthairjyeSThebhiraryamaNaM 56 10, 132| sumnairavardhatAm ~tA vAM mitrAvaruNA dhArayatkSitI suSumneSitatvatAyajAmasi ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License