Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kratuvit 1
kratuvittamo 1
kratuyanti 2
kratva 56
kratvah 1
kratvahanyo 1
kratvamaghaso 1
Frequency    [«  »]
58 sute
57 indo
56 dasha
56 kratva
56 mitravaruna
56 saha
56 vrtram

Rig Veda (Sanskrit)

IntraText - Concordances

kratva

   Book, Hymn
1 1, 39 | na mAnam asyatha | ~kasya kratvA marutaH kasya varpasA kaM 2 1, 65 | shvasityapsu haMso na sIdan kratvA cetiSTho vishAmuSarbhut ~ 3 1, 69 | najyotiH ~pari prajAtaH kratvA babhUtha bhuvo devAnAM pitA 4 1, 73 | na yaH savitA satyamanmA kratvA nipAti vRjanAni vishvA ~ 5 1, 128| agniryajñasyAdhvarasya cetati kratvA yajñasya cetati | kratvA 6 1, 128| kratvA yajñasya cetati | kratvA vedhA iSUyate vishvA jAtAni 7 1, 128| ghRtashrIratithirajAyata vahnirvedhA ajAyata ~kratvA yadasya taviSISu pRñcate. 8 1, 138| pUSan sakhye vipanyavaH kratvA cit santo 'vasA bubhujrira 9 1, 138| santo 'vasA bubhujrira iti kratvA bubhujrire | ~tAm anu tvA 10 1, 141| papRcAnAsa Rñjate ~devAn yat kratvA majmanA puruSTuto martaM 11 1, 143| vyomanyAviragnirabhavan mAtarishvane ~asya kratvA samidhAnasya majmanA pra 12 1, 165| hi kRNavAmA shaviSThendra kratvA maruto yadvashAma ~vadhIM 13 3, 2 | vishAmatithirvibhAvasuH ~kratvA dakSasya taruSo vidharmaNi 14 3, 6 | agne mahato mahAni tava kratvA rodasI A tatantha ~tvaM 15 3, 9 | yadyajñAnabhipAsi mAnuSa tava kratvA yaviSThya ~tad bhadraM tava 16 4, 1 | devam aratiM nyerira iti kratvA nyerire | ~amartyaM yajata 17 4, 5 | eva samanA samAnam abhi kratvA punatI dhItir ashyAH | ~ 18 4, 12 | abhy astu prasakSat tava kratvA jAtavedash cikitvAn || ~ 19 4, 21 | pUrave kaH | ~puruSTuta kratvA naH shagdhi rAyo bhakSIya 20 4, 28 | madhyaMdinAd abhIke | ~durge duroNe kratvA na yAtAm purU sahasrA sharvA 21 4, 33 | eSAm ajuSanta devA abhi kratvA manasA dIdhyAnAH | ~vAjo 22 5, 10 | tvaM no agne adbhuta kratvA dakSasya maMhanA | ~tve 23 5, 17 | chocanty arcayaH || ~asya kratvA vicetaso dasmasya vasu ratha 24 5, 29 | ava dAnavaM han || ~adha kratvA maghavan tubhyaM devA anu 25 5, 29 | apacat tUyam agnir asya kratvA mahiSA trI shatAni | ~trI 26 5, 87 | vidmanA bruvata evayAmarut | ~kratvA tad vo maruto nAdhRSe shavo 27 6, 2 | jUryaH sUnurna trayayAyyaH ~kratvA hi droNe ajyase.agne vAjI 28 6, 5 | vikSu pradivaH sIda Asu kratvA rathIrabhavo vAryANAm ~ata 29 6, 12 | jAtavedAH ~drvanno vanvan kratvA nArvosraH piteva jArayAyi 30 6, 17 | martyAya ~Urjo napAdamRtasya ~kratvA dA astu shreSTho.adya tvA 31 6, 19 | sadasas pari svAt ~tava kratvA tava tad daMsanAbhirAmAsu 32 6, 76 | ya urvI mahinA mahivrataH kratvA vibhAtyajaro na shociSA ~ 33 7, 4 | yo yoniM devakRtaM sasAda kratvA hyagniramRtAnatArIt ~tamoSadhIshca 34 7, 28 | dadhiSe hasta ugra ghoraH san kratvA janiSThA aSALaH ~tava praNItIndra 35 7, 61 | brahmANi sukratU avAtha A yat kratvA na sharadaH pRNaithe ~prorormitrAvaruNA 36 7, 62 | samo divA dadRshe rocamAnaH kratvA kRtaH sukRtaHkartRbhirbhUt ~ 37 7, 76 | vishvAnaraH savitA devo ashret ~kratvA devAnAmajaniSTa cakSurAvirakarbhuvanaMvishvamuSAH ~ 38 8, 19 | sadA devasya martyaH ~tava kratvA saneyaM tava rAtibhiragne 39 8, 33 | vibhUtadyumnashcyavanaH puruSTutaH kratvA gauriva shAkinaH ~ka IM 40 8, 61 | maghavan tathedasadindra kratvA yathA vashaH ~sanema vAjaM 41 8, 66 | haryashva it karadindraH kratvA yathA vashat ~yad vAvantha 42 8, 66 | vishvAn bekanATAnahardRsha uta kratvA paNInrabhi ~vayaM ghA te 43 8, 78 | cikISate ~purA nidashcikISate ~kratva it pUrNamudaraM turasyAsti 44 8, 88 | TadA minAti te ~yoddhAsi kratvA shavasota daMsanA vishvA 45 8, 97 | sajUstatakSurindraMjajanushca rAjase ~kratvA varuSThaM vara AmurimutogramojiSThaM 46 8, 102| tvaSTA rUpeva takSyA ~asya kratvA yashasvataH ~ayaM vishvA 47 9, 4 | tvaM sUrye na A bhaja tava kratvA tavotibhiH ~athA ... ~tava 48 9, 4 | tavotibhiH ~athA ... ~tava kratvA tavotibhirjyok pashyema 49 9, 16 | sargo na taktyetashaH ~kratvA dakSasya rathyamapo vasAnamandhasA ~ 50 9, 16 | cetasA somaH pavitre arSati ~kratvA sadhasthamAsadat ~pra tvA 51 9, 86 | sasAra pavamAna UrmiNA ~tava kratvA rodasI antarA kave shucirdhiyA 52 9, 102| yajñamAnuSag yadañjate ~kratvA shukrebhirakSabhir{R}Norapa 53 10, 61 | raudraM gUrtavacA brahma kratvA shacyAmantarAjau ~krANA 54 10, 83 | sannapa pareto asmi tava kratvA taviSasyapracetaH ~taM tvA 55 10, 84 | bibharSyabhibhUtauttaram ~kratvA no manyo saha? medyedhi 56 10, 144| cid dhArayAte mahi tyajaH ~kratvA vayo vi tAryAyuH sukrato


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License