Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shavah 16
shavamsi 6
shavamsyadha 1
shavasa 55
shavasabhinacchirah 1
shavasah 7
shavasahimanyavah 2
Frequency    [«  »]
55 bhadra
55 giro
55 rayo
55 shavasa
54 agnih
54 kim
54 mata

Rig Veda (Sanskrit)

IntraText - Concordances

shavasa

   Book, Hymn
1 1, 27 | samrAjantamadhvarANAm ~sa ghA naH sUnuH shavasA pRthupragAmA sushevaH ~mIDhvAnasmAkaM 2 1, 39 | abhva ISate | ~vi taM yuyota shavasA vy ojasA vi yuSmAkAbhir 3 1, 52 | maghavan vishrutaM saho dyAmanu shavasA barhaNA bhuvat ~tvamasya 4 1, 54 | mahayannabhi STuhi ~yo dhRSNunA shavasA rodasI ubhe vRSA vRSatvA 5 1, 56 | siSaktyuSasaM na sUryaH ~yo dhRSNunA shavasA bAdhate tama iyarti reNuM 6 1, 61 | vavakSe raNAya ~asyedeva shavasA shuSantaM vi vRshcad vajreNa 7 1, 62 | svapasyamAnaH sUnurdAdhAra shavasA sudaMsAH ~AmAsu cid dadhiSe 8 1, 64 | shriye ~pra nU sa martaH shavasA janAnati tasthau va UtI 9 1, 94 | sarvatAtA ~yaM bhadreNa shavasA codayAsi prajAvatA rAdhasA 10 1, 100| karuNasyesha eko ma... ~tamapsanta shavasa utsaveSu naro naramavase 11 1, 100| shatanIthaRbhvA ~camrISo na shavasA pAñcajanyo ma... ~tasya 12 1, 100| dhanAni ma... ~yasyAjasraM shavasA mAnamukthaM paribhujad rodasI 13 1, 110| divo rajaH ~Rbhurna indraH shavasA navIyAn RbhurvAjebhirvasubhirvasurdadiH ~ 14 1, 127| maghavan suvIryaM mathIrugro na shavasA ~ ~ 15 1, 167| ArAttAccicchavaso antamApuH ~te dhRSNunA shavasA shUshuvAMso.arNo na dveSo 16 1, 171| mAnAsashcitayanta usrA vyuSTiSu shavasA shashvatInAm ~sa no marudbhirvRSabha 17 2, 23 | pravAcyaM kRtam | yad devasya shavasA prAriNA asuM riNannapaH ~ 18 2, 26 | vishvathA vibhurmahAmu raNvaH shavasA vavakSitha ~sa devo devAn 19 4, 8 | sa viprash carSaNInAM shavasA mAnuSANAm | ~ati kSipreva 20 4, 17 | manyata dyauH | ~tvaM vRtraM shavasA jaghanvAn sRjaH sindhUMr 21 4, 17 | sarayanta ApaH || ~bhinad giriM shavasA vajram iSNann AviSkRNvAnaH 22 4, 22 | somam ukthA yo ashmAnaM shavasA bibhrad eti || ~vRSA vRSandhiM 23 4, 38 | sahasraiH || ~A dadhikrAH shavasA pañca kRSTIH sUrya iva jyotiSApas 24 5, 7 | mAnuSANAm | ~uta dyumnasya shavasa Rtasya rashmim A dade || ~ 25 5, 11 | ivAvanIr mahIr A pRNanti shavasA vardhayanti ca || ~tvAm 26 6, 4 | shroSyagne ~indraM na tvA shavasA devatA vAyuM pRNanti rAdhasAnRtamAH ~ 27 6, 13 | deva bhUreH ~sa satpatiH shavasA hanti vRtramagne vipro vi 28 6, 22 | indrAbhi bhUmAryastasthau rayiH shavasA pRtsu janAn ~taM naH sahasrabharamurvarAsAM 29 6, 33 | duva A mimikSurdhRSNurvajrI shavasA dakSiNAvAn ~vasAno atkaM 30 6, 36 | suvitAya pra yAhi ~sa sargeNa shavasA takto atyairapa indro dakSiNatasturASAT ~ 31 6, 40 | rAyoaryaH ~aso yathA naH shavasA cakAno yuge\-yuge vayasA 32 6, 48 | sutaH ... ~yena vRddho na shavasA turo na svAbhirUtibhiH ~ 33 6, 73 | sudAnurava vAsadugrAn ~ta idugrAH shavasA dhRSNuSeNA ubhe yujanta 34 6, 76 | sumnebhirindrAvaruNA cakAnA ~vajreNAnyaH shavasA hanti vRtraM siSaktyanyo 35 7, 21 | rajAMsi ~svenA hi vRtraM shavasA jaghantha na shatrurantaMvividad 36 7, 23 | vasiSTha ~A yo vishvAni shavasA tatAnopashrotA ma Ivato 37 7, 30 | HYMN 30~~A no deva shavasA yAhi shuSmin bhavA vRdha 38 7, 48 | vaH syAma vibhvo vibhubhiH shavasA shavAMsi ~vAjo asmAnavatu 39 7, 57 | mArutaM yajatrAH pra yajñeSu shavasA madanti ~ye rejayanti rodasI 40 7, 74 | nRpAtAro janAnAm ~uta svena shavasA shUshuvurnara uta kSiyanti 41 7, 85 | tacidastu hotA ya Aditya shavasA vAM namasvAn ~Avavartadavase 42 7, 93 | shavasAnA hi bhUtaM sAkaMvRdhA shavasA shUshuvAMsA ~kSayantau rAyo 43 8, 1 | madeneSitaM madamugramugreNa shavasA ~vishveSAM tarutAraM madacyutaM 44 8, 12 | vavakSatuH ~yadA vRtraM nadIvRtaM shavasA vajrinnavadhIH ~Adit te ... ~ 45 8, 19 | nAsatyA bhagaH ~vayaM tat te shavasA gAtuvittamA indratvotA vidhemahi ~ 46 8, 24 | Suvo nRtamAya dhRSNave ~shavasa hyasi shruto vRtrahatyena 47 8, 70 | vRSNyA vRSan vishvA shaviSTha shavasA | ~asmAM ava maghavan gomati 48 10, 43 | mandinashcamUSadaH ~praiSAmanIkaM shavasA davidyutad vidatsvarmanave 49 10, 73 | gabhastau ~anu tvA devAH shavasA madantyuparibudhnAn vaninashcakartha ~ 50 10, 100| vRNImahe ~indra ukthena shavasA parurdadhe bRhaspate pratarItAsyAyuSaH ~ 51 10, 105| RSvaujA RSvebhistatakSa shUraH shavasA ~Rbhurna kratubhirmAtarishvA ~ 52 10, 120| madantyUmAH ~vAvRdhAnaH shavasA bhUryojAH shatrurdAsAya 53 10, 120| RbhvaminatamamAptyamAptyAnAm ~A darSate shavasA sapta dAnUn pra sAkSate 54 10, 140| arcayo vibhAvaso ~bRhadbhAno shavasA vAjamukthyaM dadhAsi dAshuSe 55 10, 178| paretauriSAma ~sadyashcid yaH shavasA pañca kRSTIH sUrya ivajyotiSApastatAna ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License