Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rayivo 1
rayivrdhah 1
rayiyañchashvattamamavase 1
rayo 55
rayoaryah 1
rayotaturvane 1
rayya 1
Frequency    [«  »]
55 asmakam
55 bhadra
55 giro
55 rayo
55 shavasa
54 agnih
54 kim

Rig Veda (Sanskrit)

IntraText - Concordances

rayo

   Book, Hymn
1 1, 4 | dhanAnAmindra sAtaye ~yo rAyo.avanirmahAn supAraH sunvataH 2 1, 33 | vAvRdhAti ~anAmRNaH kuvidAdasya rAyo gavAM ketaM paramAvarjate 3 1, 62 | shavasAvanmanISAH ~sanAdeva tava rAyo gabhastau na kSIyante nopa 4 1, 72 | svAdhyo diva A sapta yahvI rAyo duro vy RtajñA ajAnan ~vidad 5 1, 73 | IshAnAsaH pitRvittasya rAyo vi sUrayaH shatahimA no 6 1, 91 | devena no manasA deva soma rAyo bhAgaM sahasAvannabhi yudhya ~ 7 1, 96 | antarvi bhAti devA ... ~rAyo budhnaH saMgamano vasUnAM 8 1, 98 | tava tat satyamastvasmAn rAyo maghavAnaH sacantAm ~tan 9 1, 113| AvaH ~prArpyA jagad vyu no rAyo akhyaduSA ajIgarbhuvanAni 10 1, 123| adya suhavA vyuchAsmAsu rAyo maghavatsu ca syuH ~ ~ 11 1, 167| harivo gUrtatamAH ~sahasraM rAyo mAdayadhyai sahasriNa upa 12 2, 11 | dhImahi prashastiM sadyaste rAyo dAvane syAma ~syAma te ta 13 2, 29 | bhUridAvna A vidaM shUnamApeH ~mA rAyo rAjan suyamAdava sthAM bRhad 14 3, 20 | svapatyasya shikSoH ~agne rAyo nRtamasya prabhUtau bhUyAma 15 3, 32 | yan mahIriSa AsatsipUrvIH ~rAyo vantAro bRhataH syAmAsme 16 3, 40 | yandhi maghavannRjISinnindra rAyo vishvavArasya bhUreH ~asme 17 3, 59 | agne sakhye na mRdhyA ud rAyo ashyAM sadanaM purukSoH ~ 18 4, 4 | vishvAny asmai sudinAni rAyo dyumnAny aryo vi duro abhi 19 4, 8 | agnA dadhire duvaH || ~asme rAyo dive-dive saM carantu puruspRhaH | ~ 20 4, 17 | nRbhir nRtamo asya shAkai rAyo vibhaktA sambharash ca vasvaH || ~ 21 4, 21 | sadanAd Rtasya || ~sthUrasya rAyo bRhato ya Ishe tam u STavAma 22 4, 21 | puruSTuta kratvA naH shagdhi rAyo bhakSIya te 'vaso daivyasya || ~ 23 4, 41 | Utibhir navyasIbhir asmatrA rAyo niyutaH sacantAm || ~A no 24 4, 48 | vihi hotrA avItA vipo na rAyo aryaH | ~vAyav A candreNa 25 5, 15 | ghRtaprasatto asuraH sushevo rAyo dhartA dharuNo vasvo agniH || ~ 26 5, 25 | shreSThayA ca sumatyA | ~agne rAyo didIhi naH suvRktibhir vareNya || ~ 27 5, 42 | yajñiyAnAm || ~devo bhagaH savitA rAyo aMsha indro vRtrasya saMjito 28 5, 68 | shaktam pArthivasya maho rAyo divyasya | ~mahi vAM kSatraM 29 6, 12 | vishvebhiragne agnibhiridhAnaH ~veSi rAyo vi yAsi duchunA madema shatahimAH 30 6, 14 | hyagne.avase spardhante rAyo aryaH ~tUrvanto dasyumAyavo 31 6, 21 | purukSuH ~saM jagmire pathyA rAyo asmin samudre na sindhavo 32 6, 26 | yathA jaritra uta sUririndro rAyo vishvavArasya dAtA ~ ~ 33 6, 40 | madAsastava vishvajanyAH satrA rAyo.adha ye pArthivAsaH ~satrA 34 6, 48 | yaH shagmastuvishagma te rAyo dAmA matInAm ~somaH sutaH ... ~ 35 6, 52 | varSiSThAM mA nastArIn maghavan rAyo aryaH ~indra mRLa mahyaM 36 6, 56 | HYMN 56~~te no rAyo dyumato vAjavato dAtAro 37 6, 62 | mahaH ~rAyaH sakhAyamImahe ~rAyo dhArAsyAghRNe vaso rAshirajAshva ~ 38 7, 8 | bhavema patayah sudatra rAyo vantAro duSTarasya sAdhoH ~ 39 7, 28 | vocemedindraM maghavAnamenaM maho rAyo rAdhaso yad dadannaH ~yo 40 7, 30 | shuSmin bhavA vRdha indra rAyo asya ~mahe nRmNAya nRpate 41 7, 37 | rAdhAMsi savitaH stavadhyA A rAyo yantu parvatasyarAtau ~sadA 42 7, 93 | shavasA shUshuvAMsA ~kSayantau rAyo yavasasya bhUreH pRN^ktaM 43 8, 3 | sudhuraM kakSyaprAm ~adAd rAyo vibodhanam ~yasmA anye dasha 44 8, 4 | bhurijoriva kSuraM rAsva rAyo vimocana ~tve tan naH suvedamusriyaM 45 8, 32 | indrovishvAbhirUtibhiH ~yo rAyo.avanirmahAn supAraH sunvataH 46 8, 52 | stoturmedhA asRkSata ~samindro rAyo bRhatIradhUnuta saM kSoNI 47 8, 56 | sahasrA dasyave vRkaH ~nityAd rAyo amaMhata ~shataM me gardabhAnAM 48 9, 35 | samudramIN^khaya pavasva vishvamejaya ~rAyo dhartA na ojasA ~tvayA vIreNa 49 10, 22 | gRNato maghono mahashca rAyo revataskRdhI naH ~ ~ 50 10, 35 | suva sa hiratnadhA asi ~rAyo janitrIM dhiSaNAmupa bruve 51 10, 43 | amateruta kSudhaH sa id rAyo maghavAvasva Ishate ~tasyedime 52 10, 139| ghRtAcIrantarApUrvamaparaM ca ketum ~rAyo budhnaH saMgamano vasUnAM 53 10, 140| prathayasva jantubhirasme rAyo amartya ~sadarshatasya vapuSo 54 10, 141| bRhaspatiH ~pradevAH prota sUnRtA rAyo devI dadAtu naH ~somaM rAjAnamavase. 55 10, 141| vardhaya ~tvaM nodevatAtaye rAyo dAnAya codaya ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License