Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
girisuksayam 1
girmandaryasya 1
girnam 1
giro 55
girsvayatam 1
girvaha 2
girvahasam 2
Frequency    [«  »]
55 aryama
55 asmakam
55 bhadra
55 giro
55 rayo
55 shavasa
54 agnih

Rig Veda (Sanskrit)

IntraText - Concordances

giro

   Book, Hymn
1 1, 14 | HYMN 14~~aibhiragne duvo giro vishvebhiH somapItaye ~devebhiryAhi 2 1, 59 | bRhatI iva sUnave rodasI giro hotA manuSyo na dakSaH ~ 3 1, 82 | HYMN 82~~upo Su shRNuhI giro maghavan mAtathA iva ~yadA 4 1, 118| na upa vasumatA rathena giro jusAnA suvitAya yAtam ~A 5 1, 121| pAtraM devayatAM shravad giro aN^girasAM turaNyan ~pra 6 1, 151| bharanti vAM manmanA saMyatA giro.adRpyatA manasa revadashAthe ~ 7 1, 176| vindasi ~tasminnA veshayA giro ya ekashcarSaNInAm ~anu 8 1, 178| rathaM dAshuSa upaka udyanta giro yadi ca tmanA bhUt ~evA 9 1, 186| gAvastaruNaM rihanti ~tamIM giro janayo na patnIH surabhiSTamaM 10 2, 39 | vAjayurvacasyAM cano dadhIta nAdyo giro me ~apAM napAdAshuhemA kuvit 11 2, 43 | naH samajataM rajAMsi ~imA giro ashvinA yuSmayantIH kSNotreNeva 12 3, 10 | vedhase ~agniM vardhantu no giro yato jAyata ukthyaH ~mahe 13 3, 21 | devavAtAstAbhirnaH pAhi giro aprayuchan ~agne bhUrINi 14 3, 33 | sadyovRdhaM vibhvaM rodasyoH ~giro yasminnanavadyAH samIcIrvishvA 15 3, 46 | nvasya tRpNavaH ~indramitthA giro mamAchAguriSitA itaH ~AvRte 16 3, 55 | maghavAnamukthyamindraM giro bRhatIrabhyanUSata ~vAvRdhAnaM 17 3, 55 | shatakratumarNavaM shAkinaM naraM giro ma indramupa yanti vishvataH ~ 18 4, 41 | upa somam asthur indraM giro varuNam me manISAH || ~imA 19 5, 13 | draviNasyavaH || ~agnir juSata no giro hotA yo mAnuSeSv A | ~sa 20 5, 39 | tasmA u brahmavAhase giro vardhanty atrayo giraH shumbhanty 21 5, 43 | jAtavedo huvAnaH | ~yajñaM giro jarituH suSTutiM ca vishve 22 5, 61 | Urmye dArbhyAya parA vaha | ~giro devi rathIr iva || ~uta 23 6, 42 | purAjAmajaramindramabhyanUSyarkaiH ~brahmA ca giro dadhire samasmin mahAMshca 24 6, 77 | matInAmupa brahmANi shRNutaM giro me ~indrAviSNU tat panayAyyaM 25 7, 3 | te santi dAshuSe adhRSTA giro vA yAbhirnRvatIruruSyAH ~ 26 7, 10 | devayAvA vaniSThaH ~achA giro matayo devayantIragniM yanti 27 7, 18 | dyubhirabhi viduS kaviH san ~pishA giro maghavan gobhirashvaistvAyataH 28 7, 18 | paspRdhAnAso atra mandrA giro devayantIrupa sthuH ~arvAcI 29 7, 22 | duvAMsyantamA sacemA ~na te giro api mRSye turasya na suSTutimasuryasya 30 7, 39 | nAsatyA purandhim ~Agne giro diva A pRthivyA mitraM vaha 31 7, 68 | shubhrA yAtamashvinA svashvA giro dasrA jujuSANA yuvAkoH ~ 32 7, 97 | vardhantu tvA suSTutayo giro me yUyam pAta svastibhiH 33 7, 98 | vardhantu tvA suSTutayo giro me yUyam pAta svastibhiH 34 8, 3 | yAmaya ~imA u tvA purUvaso giro vardhantu yA mama ~pAvakavarNAHshucayo 35 8, 8 | pra vAM stomAH suvRktayo giro vardhantvashvinA ~purutrA 36 8, 33 | nAyamachA maghavA shRNavad giro brahmokthA ca sukratuH ~ 37 8, 35 | uSasA sUryena ceSaM ... ~giro juSethAmadhvaraM juSethAM 38 8, 44 | AhutaH ~uta tvA dhItayo mama giro vardhantu vishvahA ~agne 39 8, 44 | te samudrAyeva sindhavaH ~giro vAshrAsaIrate ~yuvAnaM vishpatiM 40 8, 57 | vAM bhAgo nihito yajatremA giro nAsatyopa yAtam ~pibataM 41 8, 71 | achA naH shIrashociSaM giro yantu darshatam | ~achA 42 8, 85 | madhvaH somasya pItaye ~nU me giro nAsatyAshvinA prAvataM yuvam ~ 43 8, 95 | HYMN 95~~A tvA giro rathIrivAsthuH suteSu girvaNaH ~ 44 8, 102| yAtayajjanam ~upa tvA jAmayo giro dedishatIrhaviSkRtaH ~vAyoranIkeasthiran ~ 45 9, 34 | haviH ~samenamahrutA imA giro arSanti sasrutaH ~dhenUrvAshroavIvashat ~ ~ 46 9, 61 | ayAsiSuH ~tamid vardhantu no giro vatsaM saMshishvarIriva ~ 47 9, 85 | nAke suparNamupapaptivAMsaM giro venAnAmakRpanta pUrvIH ~ 48 10, 29 | mada indra rantyo bhUd duro giro abhyugro vi dhAva ~kad vAho 49 10, 64 | pIpayata payaseva dhenuM kuvid giro adhi rathevahAtha ~kuvidaN^ga 50 10, 66 | Apa oSadhIH pra tirantu no giro bhago rAtirvAjino yantu 51 10, 69 | tadidaMnavIyaH ~sa revacchoca sa giro juSasva sa vAjaM darSisa 52 10, 89 | indrashcikAya nasakhAyamISe ~indrAya giro anishitasargA apaH prerayaM 53 10, 104| yajñamupa yAhitUyam ~tubhyaM giro vipravIrA iyAnA dadhanvira 54 10, 104| maghavAnaM suvRktim ~upa bhUSanti giro apratItamindraM namasyA 55 10, 148| bibhRmasiprasravaNe na somam ~aryo vA giro abhyarca vidvAn RSINAM vipraH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License