Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bato 1
bekanatanahardrsha 1
bha 3
bhadra 55
bhadragnirmahi 1
bhadrah 2
bhadrahasta 1
Frequency    [«  »]
56 vrtram
55 aryama
55 asmakam
55 bhadra
55 giro
55 rayo
55 shavasa

Rig Veda (Sanskrit)

IntraText - Concordances

bhadra

   Book, Hymn
1 1, 48 | yasyA rushanto arcayaH prati bhadrA adRkSata ~sA no rayiM vishvavAraM 2 1, 83 | asaMyatto vrate te kSeti puSyati bhadrA shaktiryajamAnAya sunvate ~ 3 1, 89 | rakSitAro dive\-dive ~devAnAM bhadrA sumatirRjUyatAM devAnAM 4 1, 94 | rathamiva saM mahemA manISayA ~bhadrA hi naH pramatirasya saMsadyagne 5 1, 114| pitarmarutAM sumnamasme ~bhadrA hi te sumatirmRLayattamAthA 6 1, 115| prati bhadrAya bhadram ~bhadrA ashvA haritaH sUryasya citrA 7 1, 123| yoSAvistanvaM kRNuSe dRshe kam ~bhadrA tvamuSo vitaraM vyucha na 8 1, 123| ca yanti punarA ca yanti bhadrA nAma vahamAnAuSAsaH ~Rtasya 9 1, 132| te sadhryak santu rAtayo bhadrA bhadrasya rAtayaH ~tat tu 10 1, 134| tubhyamuSAsaH shucayaH parAvati bhadrA vastrA tanvate daMsu rashmiSu 11 1, 163| saniturnidhAnA ~atrA te bhadrA rashanA apashyaM Rtasya 12 1, 166| tanayasya puSTiSu ~vishvAni bhadrA maruto ratheSu vo mithaspRdhyeva 13 1, 166| samayA vi vAvRte ~bhUrINi bhadrA naryeSu bAhuSu vakSassu 14 1, 168| vipAkA marutaH pipiSvatI ~bhadrA vo rAtiH pRNato na dakSiNA 15 3, 32 | cid bhajate gehyaM saH ~bhadrA ta indra sumatirghRtAcI 16 3, 43 | jAgRvirvidathe shasyamAnA ~bhadrA vastrANyarjunA vasAnA seyamasme 17 4, 6 | vishvA bhuvanA yad abhrAT || ~bhadrA te agne svanIka saMdRg ghorasya 18 4, 21 | vAjAya sudhyo vahanti || ~bhadrA te hastA sukRtota pANI prayantArA 19 4, 51 | sadRshIr ajuryAH || ~tA ghA tA bhadrA uSasaH purAsur abhiSTidyumnA 20 4, 52 | stomair abhutsmahi || ~prati bhadrA adRkSata gavAM sargA na 21 4, 58 | suSTutiM gavyam Ajim asmAsu bhadrA draviNAni dhatta | ~imaM 22 5, 29 | navyA akarma | ~vastreva bhadrA sukRtA vasUyU rathaM na 23 5, 49 | varuNo mitro agnir ahAni bhadrA janayanta dasmAH || ~tan 24 5, 80 | duhitA divo nR^In yoSeva bhadrA ni riNIte apsaH | ~vyUrNvatI 25 6, 1 | pUrvIriSo bRhatIrAreaghA asme bhadrA saushravasAni santu ~purUNyagne 26 6, 50 | gAN^gyaH ~yasya vAyoriva dravad bhadrA rAtiH sahasriNI ~sadyo dAnAya 27 6, 65 | vishvA hi mAyA avasi svadhAvo bhadrA te pUSanniharAtirastu ~ajAshvaH 28 6, 71 | sugAnyabhUdu vasvI dakSiNAmaghonI ~bhadrA dadRkSa urviyA vi bhAsyut 29 6, 82 | bAdhethAM nir{R}tiM parAcairasme bhadrA saushravasAni santu ~somArudrA 30 7, 96 | rAdho maghonAm ~bhadramid bhadrA kRNavat sarasvatyakavArI 31 8, 19 | nyerire ~bhadro no agnirAhuto bhadrA rAtiH subhaga bhadro adhvaraH ~ 32 8, 19 | subhaga bhadro adhvaraH ~bhadrA uta prashastayaH ~bhadraM 33 8, 62 | mAhinaM vayo vardhanti somino bhadrA indrasya rAtayaH ~ayujo 34 8, 62 | vAvRdhe vishvA jAtAnyojasA bhadrA indrasya rAtayaH ~ahitena 35 8, 62 | tat tava vIryANi kariSyato bhadrA indrasya rAtayaH ~A yAhi 36 8, 62 | cAkano bhadramiha shravasyate bhadrA indrasya rAtayaH ~dhRSatashcid 37 8, 62 | saparyato namobhiH pratibhUSato bhadrA indrasya rAtayaH ~ava caSTa 38 8, 62 | sominaH sakhAyaM kRNute yujaM bhadrA indrasya rAtayaH ~vishve 39 8, 62 | vishvasya gopatiH puruSTuta bhadrA indrasya rAtayaH ~gRNe tadindra 40 8, 62 | dhaMsi vRtramojasA shacIpate bhadrA indrasya rAtayaH ~samaneva 41 8, 62 | tadindrashcetanamadha shruto bhadrA indrasya rAtayaH ~ujjAtamindra 42 8, 62 | vAvRdhurmaghavan tava sharmaNi bhadrA indrasya rAtayaH ~ahaM ca 43 8, 62 | cidadrivo.anu nau shUra maMsate bhadrA indrasya rAtayaH ~satyamid 44 8, 62 | vadho bhUri jyotIMSi sunvato bhadrA indrasya rAtayaH ~ ~ 45 8, 80 | kRdhi ~indra dRhyasva pUrasi bhadrA ta eti niSkRtam ~iyaM dhIr{ 46 8, 99 | anarsharAtiM vasudAmupa stuhi bhadrA indrasya rAtayaH ~so asya 47 9, 97 | miteva sadma pashumAnti hotA ~bhadrA vastrA samanyA vasAno mahAn 48 10, 11 | prathamo vi vocati ~so cin nu bhadrA kSumatI yashasvatyuSA uvAsa 49 10, 18 | vi mRtairAvavRtrannabhUd bhadrA devahUtirnoadya ~prAñco 50 10, 27 | pariprItA panyasAvAryeNa ~bhadrA vadhUrbhavati yat supeshAH 51 10, 32 | vasuH sumanAbabhUva ~etAni bhadrA kalasha kriyAma kurushravaNa 52 10, 35 | rashmibhirjyotirbharantIruSaso vyuSTiSu ~bhadrA no adya shravase vyuchata 53 10, 64 | sandRSTau pitumAniva kSayo bhadrA rudrANAmmarutAmupastutiH ~ 54 10, 69 | HYMN 69~~bhadrA agnervadhryashvasya sandRsho 55 10, 72 | tava ~tAM devAanvajAyanta bhadrA amRtabandhavaH ~yad devA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License