Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asmadryag 2
asmadryak 3
asmai 28
asmakam 55
asmakama 1
asmakamadya 3
asmakamadyantamam 1
Frequency    [«  »]
56 saha
56 vrtram
55 aryama
55 asmakam
55 bhadra
55 giro
55 rayo

Rig Veda (Sanskrit)

IntraText - Concordances

asmakam

   Book, Hymn
1 1, 30 | sakhe vaso jaritRbhyaH ~asmAkaM shipriNInAM somapAH somapAvnAm ~ 2 1, 94 | devA bhavatu sunvato ratho.asmAkaM shaMso abhyastu dUDhyaH ~ 3 1, 102| dhartaravasAvipanyavaH ~asmAkaM smA rathamA tiSTha sAtaye 4 1, 129| saprathaH sumRLIkAya saprathaH ~asmAkaM va indramushmasISTaye sakhAyaM 5 1, 132| chantsad gahanaM yadinakSat ~asmAkaM shatrUn pari shUra vishvato 6 1, 138| devaM sakhyAya martyaH | ~asmAkam AN^gUSAn dyumninas kRdhi 7 1, 139| viduH | ~teSAM deveSv Ayatir asmAkaM teSu nAbhayaH | ~teSAm padena 8 1, 140| nityAritrAM padvatIM rAsyagne ~asmAkaM vIrAnuta no maghono janAMshca 9 1, 152| namasA devAvavasA vavRtyAm ~asmAkaM brahma pRtanAsu sahyA asmAkaM 10 1, 152| asmAkaM brahma pRtanAsu sahyA asmAkaM vRSTirdivyAsupArA ~ ~ 11 1, 157| madhunA kSatramukSatam ~asmAkaM brahma pRtanAsu jinvataM 12 2, 2 | brahmaNA vA citayemA janAnati ~asmAkaM dyumnamadhi pañca kRSTiSUccA 13 2, 34 | HYMN 34~~asmAkaM mitrAvaruNAvataM rathamAdityai 14 3, 43 | nakireSAM ninditA martyeSu ye asmAkaM pitaro goSu yodhAH ~indra 15 4, 1 | priyAso 'janayanta vRSNe || ~asmAkam atra pitaro manuSyA abhi 16 4, 9 | havyam martasya voLhave || ~asmAkaM joSy adhvaram asmAkaM yajñam 17 4, 9 | asmAkaM joSy adhvaram asmAkaM yajñam aN^giraH | ~asmAkaM 18 4, 9 | asmAkaM yajñam aN^giraH | ~asmAkaM shRNudhI havam || ~pari 19 4, 20 | vAjasAtau || ~imaM yajñaM tvam asmAkam indra puro dadhat saniSyasi 20 4, 22 | vadhar vanuSo martyasya || ~asmAkam it su shRNuhi tvam indrAsmabhyaM 21 4, 22 | vishvA iSaNaH puraMdhIr asmAkaM su maghavan bodhi godAH || ~ 22 4, 31 | navAbhir indrotibhiH || ~asmAkaM dhRSNuyA ratho dyumAM indrAnapacyutaH | ~ 23 4, 31 | gavyur ashvayur Iyate || ~asmAkam uttamaM kRdhi shravo deveSu 24 4, 32 | A tU na indra vRtrahann asmAkam ardham A gahi | ~mahAn mahIbhir 25 4, 32 | somAnAm indra somapAH || ~asmAkaM tvA matInAm A stoma indra 26 4, 42 | ariNA indra sindhUn || ~asmAkam atra pitaras ta Asan sapta 27 5, 4 | vishvAni draviNAni dhehi || ~asmAkam agne adhvaraM juSasva sahasaH 28 5, 35 | pUrvyaM havante vAjasAtaye || ~asmAkam indra duSTaram puroyAvAnam 29 5, 35 | vAjayantam avA ratham || ~asmAkam indrehi no ratham avA puraMdhyA | ~ 30 5, 41 | no 'hir budhnyo riSe dhAd asmAkam bhUd upamAtivaniH || ~iti 31 5, 44 | rakSantam pari vishvato gayam asmAkaM sharma vanavat svAvasuH || ~ 32 5, 65 | maghonaH pari khyatam mo asmAkam RSINAM gopIthe na uruSyatam ||~ ~ 33 6, 8 | adabdhebhistava gopAbhiriSTe.asmAkaM pAhi triSadhastha sUrIn ~ 34 6, 51 | manyunA ghRSau mILha RcISama ~asmAkaM bodhyavitA mahAdhane tanUSvapsu 35 6, 61 | ihi yajamAnasya sunvataH ~asmAkaM stuvatAmuta ~mAkirneshan 36 7, 32 | yasya tvamavitA bhuvaH ~asmAkaM bodhyavitA rathAnAmasmAkaM 37 7, 32 | maghavannamitrAn suvedA no vasU kRdhi ~asmAkaM bodhyavitA mahAdhane bhavA 38 7, 51 | aryamA varuNo rajiSThAH ~asmAkaM santu bhuvanasya gopAH pibantu 39 8, 1 | ime nAnA havanta Utaye ~asmAkaM brahmedamindra bhUtu te. 40 8, 4 | kaccidAghRNe nityaM rekNo amartya ~asmAkaM pUSannavitA shivo bhava 41 8, 6 | ojasA ~indra coSkUyase vasu ~asmAkaM tvA sutAnupa vItapRSThA 42 8, 17 | havAmahe ~A no yAhi sutAvato.asmAkaM suSTutIrupa ~pibA su shiprinnandhasaH ~ 43 8, 33 | stomaM dhiSva mahAmaha ~asmAkaM te savanA santu shantamA 44 8, 45 | bhavA naH sushravastamaH ~asmAkaM su rathaM pura indraH kRNotu 45 8, 52 | shikSo shikSasi dAshuSe ~asmAkaM gira uta suSTutiM vaso kaNvavacchRNudhI 46 8, 57 | satyasya dadRshe purastAt ~asmAkaM yajñaM savanaM juSANA pAtaM 47 8, 64 | sute vayaM naktaM havAmahe ~asmAkaM kAmamA pRNa ~kva sya vRSabho 48 8, 88 | yad dAshuSe dashasyasi ~asmAkaM bodhyucathasya coditA maMhiSTho 49 10, 22 | martyam ~A na indra pRkSase.asmAkaM brahmodyatam ~tat tvAyAcAmahe. 50 10, 37 | sUrya draviNaM dhehi citram ~asmAkaM devA ubhayAya janmane sharma 51 10, 84 | vijeSakRdindra ivAnavabravo.asmAkaM manyo adhipA bhaveha ~priyaM 52 10, 97 | upastayaH ~upastirastuso.asmAkaM yo asmAnabhidAsati ~ ~ 53 10, 103| dushcyavanaH pRtanASAL ayudhyo.asmAkaM senAavatu pra yutsu ~indra 54 10, 103| dhvajeSvasmAkaM yA iSavastAjayantu ~asmAkaM vIrA uttare bhavantvasmAnu 55 10, 112| hitaprayaso vRSabhahvayante ~asmAkaM te madhumattamAnImA bhuvan


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License