Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
arya 12
aryah 16
aryam 2
aryama 55
aryaman 2
aryamanam 5
aryamanamaditim 1
Frequency    [«  »]
56 mitravaruna
56 saha
56 vrtram
55 aryama
55 asmakam
55 bhadra
55 giro

Rig Veda (Sanskrit)

IntraText - Concordances

aryama

   Book, Hymn
1 1, 26 | barhI rishAdaso varuNo mitro aryamA ~sIdantu manuSo yathA ~pUrvya 2 1, 36 | devAsastvA varuNo mitro aryamA saM dUtaM pratnamindhate ~ 3 1, 40 | yasminnindro varuNo mitro aryamA devA okAMsi cakrire ~tamid 4 1, 41 | rakSanti pracetaso varuNo mitro aryamA ~nU cit sa dabhyate janaH ~ 5 1, 44 | A sIdantu barhiSi mitro aryamA prAtaryAvANo adhvaram ~shRNvantu 6 1, 79 | nayannRtasya pathibhI rajiSThaiH ~aryamA mitro varunaH parijmA tvacaM 7 1, 90 | varuNo mitro nayatu vidvAn ~aryamA devaiH sajoSAH ~te hi vasvo 8 1, 136| mitrastayorvaruNo yAtayajjano.aryamA yAtayajjanaH ~ayaM mitrAya 9 1, 139| adattana | ~vi tAM duhre aryamA kartarI sacAM eSa tAM veda 10 1, 141| dhRtavrato mitraH shAshadre aryamA sudAnavaH ~yat sImanu kratunA 11 1, 186| AskrA gamantu devA mitro aryamA varuNaH sajoSAH ~bhuvan 12 2, 29 | juhvA juhomi ~shRNotu mitro aryamA bhago nastuvijAto varuNo 13 2, 29 | sakratavo me adya mitro aryamA varuNo juSanta ~AdityAsaH 14 3, 59 | dhiyaM sAtaye takSatA naH ~aryamA No aditiryajñiyAso.adabdhAni 15 4, 30 | vAmaM ta Adure devo dadAtv aryamA | ~vAmam pUSA vAmam bhago 16 4, 55 | uSAsAnaktA karatAm adabdhe || ~vy aryamA varuNash ceti panthAm iSas 17 4, 55 | savitA bhago varuNo mitro aryamA | ~indro no rAdhasA gamat ||~ ~ 18 5, 3 | dAshuSe martyAya || ~tvam aryamA bhavasi yat kanInAM nAma 19 5, 29 | HYMN 29~~try aryamA manuSo devatAtA trI rocanA 20 5, 46 | yamad varUthyaM varuNo mitro aryamA || ~uta tye naH parvatAsaH 21 5, 67 | vishvavedaso varuNo mitro aryamA | ~vratA padeva sashcire 22 6, 58 | marudgaNastvaSTRmAn mitro aryamA ~imA havyA juSanta naH ~ 23 7, 35 | suyamasya shaMsaHshaM no aryamA purujAto astu ~shaM no dhAtA 24 7, 38 | varuNo gRNantyabhi mitrAso aryamA sajoSAH ~abhi ye mitho vanuSaH 25 7, 40 | rodasI ca dyubhaktamindro aryamA dadAtu ~dideSTu devyaditI 26 7, 51 | AdityAso aditirmAdayantAM mitro aryamA varuNo rajiSThAH ~asmAkaM 27 7, 60 | AdityA adhvano radanti mitro aryamA varuNaHsajoSAH ~ime cetAro 28 7, 60 | cetAro anRtasya bhUrermitro aryamA varuNo hi santi ~ima Rtasya 29 7, 62 | havemA ~nU mitro varuNo aryamA nastmane tokAya varivo dadhantu ~ 30 7, 63 | havyaiH ~nU mitro varuNo aryamA ... ~ ~ 31 7, 64 | nirNijodadIran ~havyaM no mitro aryamA sujAto rAjA sukSatro varuNo 32 7, 66 | yadadya sUra udite.anAgA mitro aryamA ~suvAti savitAbhagaH ~suprAvIrastu 33 7, 66 | Rcam ~anApyaM varuNo mitro aryamA kSatraM rAjAna Ashata ~tad 34 7, 66 | udite ~yadohate varuNo mitro aryamA yUyaM Rtasya rathyaH ~RtAvAna 35 7, 82 | asme indro varuNo mitro aryamA dyumnaM yachantu mahi sharmasaprathaH ~ 36 8, 18 | savitA bhago varuNo mitro aryamA ~sharma yachantu sapratho 37 8, 19 | yena caSTe varuNo mitro aryamA yena nAsatyA bhagaH ~vayaM 38 8, 26 | vedathaH ~sajoSasA varuNo mitro aryamA ~yuvAdattasya dhiSNyA yuvAnItasya 39 8, 27 | yudhaH sugebhiryAtyadhvanaH ~aryamA mitrovaruNaH sarAtayo yaM 40 8, 28 | vidannahadvitAsanan ~varuNo mitro aryamA smadrAtiSAco agnayaH ~patnIvanto 41 8, 31 | AdityAnAmanehait ~yathA no mitro aryamA varuNaH santi gopAH ~sugA 42 8, 83 | yujaH sadA varuNo mitro aryamA ~vRdhAsashca pracetasaH ~ 43 8, 94 | svarAjo ashvinA ~pibanti mitro aryamA tanA pUtasya varuNaH ~triSadhasthasya 44 9, 64 | mRjantyAyavaH ~rasaM te mitro aryamA pibanti varunaH kave ~pavamAnasya 45 9, 81 | dyAvApRthivI vishvaminve aryamA devo aditirvidhAtA ~bhago 46 10, 36 | supeshasA dyAvAkSAmA varuNomitro aryamA ~indraM huve marutaH parvatAnapa 47 10, 64 | atUrtapanthAH pururatho aryamA saptahotAviSurUpeSu janmasu ~ 48 10, 65 | agnirindro varuNo mitro aryamA vAyuH pUSA sarasvatIsajoSasaH ~ 49 10, 85 | jaradaSTiryathAsaH ~bhago aryamA savitA purandhirmahyaM tvAdurgArhapatyAya 50 10, 93 | ghA rAjAno amRtasya mandrA aryamA mitro varuNaHparijmA ~kad 51 10, 126| no.ayamUtaye varuNo mitro aryamA ~nayiSthA uno neSaNi parSiSThA 52 10, 126| pari pAtha varuNo mitro aryamA ~yuSmAkaMsharmaNi priye 53 10, 126| ati sridho varuNo mitro aryamA ~ugraM marudbhIrudraM huvemendramagniM 54 10, 126| Su Nastiro varuNo mitro aryamA ~ati vishvAniduritA rAjAnashcarSaNInAmati 55 10, 126| shunamasmabhyamUtaye varuNo mitro aryamA ~sharma yachantusapratha


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License