Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
masya 2
masyatha 1
mat 6
mata 54
mataditirvicetasa 1
matali 1
matam 1
Frequency    [«  »]
55 shavasa
54 agnih
54 kim
54 mata
54 raye
53 atra
53 bhagam

Rig Veda (Sanskrit)

IntraText - Concordances

mata

   Book, Hymn
1 1, 38 | vidyun mimAti vatsaM na mAtA siSakti | ~yad eSAM vRSTir 2 1, 72 | mahadbhiH pRthivI vi tasthe mAtA putrairaditirdhAyase veH ~ 3 1, 89 | mayobhu vAtu bheSajaM tan mAtA pRthivI tatpitA dyauH ~tad 4 1, 113| ashvadA ashnavat somasutvA ~mAtA devAnAmaditeranIkaM yajñasya 5 1, 160| uruvyacasA mahinI asashcatA pitA mAtA ca bhuvanAni rakSataH ~sudhRSTame 6 1, 164| vavriM vasAnA udakaM padApuH ~mAtA pitaraM Rta A babhAja dhItyagre 7 1, 164| janitA nAbhiratra bandhurme mAtA pRthivImahIyam ~uttAnayoshcamvoryonirantaratrA 8 1, 185| pAtAmavadyAd duritAdabhIke pitA mAtA ca rakSatAmavobhiH ~idaM 9 1, 191| abhUtana ~dyaurvaH pitA pRthivI mAtA somo bhrAtAditiH svasA ~ 10 2, 42 | prabhavaH shoko agneH ~jyeSThaM mAtA sUnave bhAgamAdhAdanvasyaketamiSitaM 11 3, 50 | pRthivIdyAvA garbhaM na mAtA bibhRtastvAyA ~taM te hinvanti 12 3, 52 | pIyUSamapibo giriSThAm ~taM te mAtA pari yoSA janitrI mahaH 13 3, 60 | anyA vatsaM bharati kSeti mAtA ma... ~AkSit pUrvAsvaparA 14 3, 61 | yadaruSI ca svasArau ma... ~mAtA ca yatra duhitA ca dhenU 15 4, 18 | manyamAnA guhAkar indram mAtA vIryeNA nyR^ISTam | ~athod 16 4, 18 | arILhaM vatsaM carathAya mAtA svayaM gAtuM tanva ichamAnam || ~ 17 4, 18 | tanva ichamAnam || ~uta mAtA mahiSam anv avenad amI tvA 18 4, 52 | duhitA || ~ashveva citrAruSI mAtA gavAm RtAvarI | ~sakhAbhUd 19 4, 52 | uta sakhAsy ashvinor uta mAtA gavAm asi | ~utoSo vasva 20 5, 2 | HYMN 2~~kumAram mAtA yuvatiH samubdhaM guhA bibharti 21 5, 2 | vavardhApashyaM jAtaM yad asUta mAtA || ~hiraNyadantaM shucivarNam 22 5, 7 | svadhitIva rIyate | ~suSUr asUta mAtA krANA yad Anashe bhagam || ~ 23 5, 41 | pAyubhish ca | ~siSaktu mAtA mahI rasA naH smat sUribhir 24 5, 41 | abhi na iLA yUthasya mAtA sman nadIbhir urvashI vA 25 5, 42 | aditir jagRbhyAt sUnuM na mAtA hRdyaM sushevam | ~brahma 26 5, 42 | suhavo bhUtu mahyam mA no mAtA pRthivI durmatau dhAt || ~ 27 5, 43 | pRthivI amRdhre | ~pitA mAtA madhuvacAH suhastA bhare- 28 5, 43 | suhavo bhUtu mahyam mA no mAtA pRthivI durmatau dhAt || ~ 29 5, 45 | shriyaM sAd orvAd gavAm mAtA jAnatI gAt | ~dhanvarNaso 30 5, 47 | prayuñjatI diva eti bruvANA mahI mAtA duhitur bodhayantI | ~AvivAsantI 31 6, 1 | trAtA taraNe cetyo bhUH pitA mAtA sadamin mAnuSANAm ~saparyeNyaH 32 6, 73 | dAdhRvirbharadhyai ~vide hi mAtA maho mahI SA set pRshniH 33 6, 78 | pRthivI ca pinvatAM pitA mAtA vishvavidA sudaMsasA ~saMrarANe 34 7, 55 | stotR^Inindrasya ... ~sastu mAtA sastu pitA sastu shvA sastu 35 7, 97 | somaM sahase papAtha pra te mAtA mahimAnam uvAca | ~endra 36 7, 98 | pituH payaH prati gRbhNAti mAtA tena pitA vardhate tena 37 8, 1 | pituruta bhrAturabhuñjataH ~mAtA came chadayathaH samA vaso 38 8, 25 | sujAtA tanayA dhRtavratA ~tA mAtA vishvavedasAsuryAya pramahasA ~ 39 8, 41 | pRthivyAmadhi darshataH ~sa mAtA pUrvyaM padaM tad varuNasya 40 8, 47 | uruSyatvaditiH sharma yachatu ~mAtA mitrasya revato.aryamNo 41 8, 98 | tvaM hi naH pitA vaso tvaM mAtA shatakrato babhUvitha ~adhA 42 8, 101| pavamAno harita A vivesha ~mAtA rudrANAM duhitA vasUnAM 43 10, 4 | na tvA jenyaM vardhayantI mAtA bibhartisacanasyamAnA ~dhanoradhi 44 10, 17 | bhuvanaMsameti ~yamasya mAtA paryuhyamAnA maho jAyA vivasvatonanAsha ~ 45 10, 18 | sUpAyanAsmai bhavasUpavañcanA ~mAtA putraM yathA sicAbhyenaM 46 10, 27 | bRhannachAyo apalAsho arvA tasthau mAtA viSito attigarbhaH ~anyasyA 47 10, 27 | kratavepAryAya ~garbhaM mAtA sudhitaM vakSaNAsvavenantantuSayantI 48 10, 32 | yacchAsanvahatuM na dhenavaH ~mAtA yan manturyUthasyapUrvyAbhi 49 10, 34 | yasyAgRdhad vedane vAjyakSaH ~pitA matA bhrAtara enamAhurna jAnImo 50 10, 34 | jAyA tapyate kitavasya hInA mAtA putrasya carataH kvasvit ~ 51 10, 36 | vishvasmAn no aditiH pAtvaMhaso mAtA mitrasya varuNasyarevataH ~ 52 10, 61 | makSU sthiraMshevRdhaM sUta mAtA ~adhA gAva upamAtiM kanAyA 53 10, 63 | iha shrutA havam ~yebhyo mAtA madhumat pinvate payaH pIyUSaM 54 10, 64 | payomadhuman no arcata ~uta mAtA bRhaddivA shRNotu nastvaSTA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License