Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kilayam 2
kilbisad 1
kilbisasprt 1
kim 54
kimaga 1
kimanye 1
kiman^ga 8
Frequency    [«  »]
55 rayo
55 shavasa
54 agnih
54 kim
54 mata
54 raye
53 atra

Rig Veda (Sanskrit)

IntraText - Concordances

kim

   Book, Hymn
1 1, 23 | idamApaH pra vahata yat kiM ca duritaM mayi ~yad vAhamabhidudroha 2 1, 161| HYMN 161~~kimu shreSThaH kiM yaviSTho na Ajagan kimIyate 3 1, 161| nimrucaH shakRdeko apabharat kiM svit putrebhyaH pitarA upAvatuH ~ 4 1, 164| niSeduH ~yastan na veda kiM RcA kariSyati ya it tad 5 1, 165| mAhinaH sanneko yAsi satpate kiM ta itthA ~saM pRchase samarANaH 6 1, 170| saMcareNyamutAdhItaM vi nashyati ~kiM na indra jighAMsasi bhrAtaro 7 1, 170| mA naH samaraNe vadhIH ~kiM no bhrAtaragastya sakhA 8 1, 191| ye prakaN^katAH ~adRSTAH kiM caneha vaH sarve sAkaM ni 9 2, 16 | havAmahe ~yasmAdindrAd bRhataH kiM caneM Rte vishvAnyasmin 10 2, 32 | kimU nu vaH kRNavAmApareNa kiM sanena vasava Apyena ~yUyaM 11 3, 58 | karadin naH surAdhasaH ~kiM te kRNvanti kIkaTeSu gAvo 12 4, 5 | jabAru || ~pravAcyaM vacasaH kim me asya guhA hitam upa niNig 13 4, 5 | draviNaM yat pRthivyAm || ~kiM no asya draviNaM kad dha 14 4, 5 | kRdhunAtRpAsaH | ~adhA te agne kim ihA vadanty anAyudhAsa AsatA 15 4, 18 | shatadhanyaM camvoH sutasya || ~kiM sa Rdhak kRNavad yaM sahasram 16 4, 18 | saMkroshamAnAH | ~etA vi pRcha kim idam bhananti kam Apo adrim 17 4, 18 | adrim paridhiM rujanti || ~kim u Svid asmai nivido bhanantendrasyAvadyaM 18 4, 21 | indra | ~kA te niSattiH kim u no mamatsi kiM nod-ud 19 4, 21 | niSattiH kim u no mamatsi kiM nod-ud u harSase dAtavA 20 4, 23 | kAmaM suyujaM tatasre || ~kim Ad amatraM sakhyaM sakhibhyaH 21 4, 30 | prAvaH shacIbhir etasham || ~kim Ad utAsi vRtrahan maghavan 22 5, 2 | dadAno asmA amRtaM vipRkvat kim mAm anindrAH kRNavann anukthAH || ~ 23 5, 30 | striyo hi dAsa AyudhAni cakre kim mA karann abalA asya senAH | ~ 24 5, 32 | viprebhyo dadataM shRNomi | ~kiM te brahmANo gRhate sakhAyo 25 5, 83 | pratIdaM vishvam modate yat kiM ca pRthivyAm adhi || ~avarSIr 26 6, 9 | me manashcarati dUraAdhIH kiM svid vakSyAmikimu nU maniSye ~ 27 6, 25 | sumnamindra ~kaste bhAgaH kiM vayo dudhra khidvaH puruhUta 28 6, 31 | HYMN 31~~kimasya made kiM vasya pItAvindraH kimasya 29 6, 31 | cakAra ~raNA vA ye niSadi kiM te asya pura vividre kimu 30 6, 52 | dhiyamayaso na dhArAm ~yat kiM cAhaM tvAyuridaM vadAmi 31 7, 86 | kadA nvantarvaruNe bhuvAni ~kiM me havyamahRNAno juSeta 32 7, 89 | tRSNAvidajjaritAram ~mRLA s. m. ~yat kiM cedaM varuNa daivye jane. 33 7, 98 | asya rajasaH parAke || ~kim it te viSNo paricakSyam 34 8, 21 | ca tvainA namasA vadAmasi kiM muhushcid vi dIdhayaH ~santi 35 8, 48 | abhUmAganma jyotiravidAma devAn ~kiM nUnamasmAn kRNavadarAtiH 36 9, 69 | nendrAd Rte pavate dhAma kiM cana ~sindhoriva pravaNe 37 9, 114| arAtIvA mA nastArIn mo ca naH kiM canAmamadindrAyendo parisrava~ ~ 38 10, 7 | yajasva divi deva devAn kiM te pAkaH kRNavadapracetAH ~ 39 10, 9 | idamApaH pra vahata yat kiM ca duritaM mayi ~yad vAhamabhidudroha 40 10, 10 | bAhumanyamichasva subhagepatiM mat ~kiM bhratAsad yadanAthaM bhavAti 41 10, 12 | no atrapitarA shishItAm ~kiM svin no rAjA jagRhe kadasyAti 42 10, 31 | samAna A bharaNebibhramANAH ~kiM svid vanaM ka u sa vRkSa 43 10, 48 | parSAn prati hanmi bhUri kiM mA nindantishatravo.anindrAH ~ 44 10, 59 | pRthivi kSamArapo mo Su te kiM canAmamat ~samindreraya 45 10, 59 | pRthivi kSamA rapo moSu te kiM canAmamat ~ ~ 46 10, 79 | vishvataHpratyaMM asi tvam ~kiM deveSu tyaja enashcakarthAgne 47 10, 81 | prathamachadavarAnA vivesha ~kiM svidAsIdadhiSThanamArambhaNaM 48 10, 81 | patatrairdyAvAbhUmI janayan deva ekaH ~kiM svid vanaM ka u sa vRkSa 49 10, 86 | vishvasmAdindra uttaraH ~kiM subAho svaN^gure pRthuSTo 50 10, 86 | svaN^gure pRthuSTo pRthujAghane ~kiM shUrapatninastvamabhyamISi 51 10, 97 | vrajamakramuH ~oSadhIHprAcucyavuryat kiM ca tanvo rapaH ~yadimA vAjayannahamoSadhIrhasta 52 10, 112| tvAmAhurvipratamaMkavInAm ~na Rte tvat kriyate kiM canAre mahAmarkaMmaghavañcitramarca ~ 53 10, 129| tadekaM tasmAddhAnyan na paraH kiM canAsa ~tama AsIt tamasA 54 10, 130| cakrustasarANyotave ~kAsIt pramA pratimA kiM nidAnamAjyaM kimAsItparidhiH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License