Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tivrasyabhivayaso 1
tivro 2
tman 3
tmana 53
tmanagne 1
tmanagnim 1
tmanagnimittha 1
Frequency    [«  »]
53 devi
53 maghava
53 puro
53 tmana
52 asmabhyam
52 asti
52 esam

Rig Veda (Sanskrit)

IntraText - Concordances

tmana

   Book, Hymn
1 1, 41 | martyo vasu vishvaM tokamuta tmanA ~achA gachatyastRtaH ~kathA 2 1, 54 | bRhataH sAnu kopayo.ava tmanA dhRSatA shambaraM bhinat ~ 3 1, 69 | saMjñAtarUpashciketadasmai ~tmanA vahanto duro vy RNvan navanta 4 1, 104| vakSan suvitAya varNam ~ava tmana bharate ketavedA ava tmanA 5 1, 104| tmana bharate ketavedA ava tmanA bharate phenamudan ~kSIreNa 6 1, 139| dUraAdishaM shlokam adrer adha tmanA | ~adhArayad ararindAni 7 1, 142| nasturIpamadbhutaM puru vAraM puru tmanA ~tvaSTApoSAya vi Syatu rAye 8 1, 142| no asmayuH ~avasRjannupa tmanA devAn yakSi vanaspate ~agnirhavyA 9 1, 144| pArthivasya pashupA iva tmanA ~enI ta ete bRhatI abhishriyA 10 1, 151| varuNa gAtumarcathaH ~ava tmana sRjataM pinvataM dhiyo yuvaM 11 1, 168| yayuramartyAH kashayA codata tmanA ~areNavastuvijAtA acucyavurdRLhAni 12 1, 168| antarmaruta RSTividyuto rejati tmanA hanveva jihvayA ~dhanvacyuta 13 1, 178| upaka udyanta giro yadi ca tmanA bhUt ~evA nRbhirindraH sushravasyA 14 1, 185| kavayaH ko vi veda ~vishvaM tmanA bibhRto yad dha nAma vi 15 2, 1 | shaMgayastvaM pUSA vidhataH pAsi nu tmanA ~tvamagne draviNodA araMkRte 16 2, 2 | duhAnA dhenurvRjaneSu kArave tmanA shatinaM pururUpamiSaNi ~ 17 2, 20 | indrocathamahema shravasyA na tmanA vAjayantaH ~ashyAma tat 18 2, 27 | rayiM paprathad bodhati tmanA ~tokaM ca tasya tanayaM 19 2, 35 | shRNotu naH subhagA bodhatu tmanA ~sIvyatvapaH sUcyAchidyamAnayA 20 3, 3 | agne tA visvA paribhUrasi tmanA ~vaishvAnarasya daMsanAbhyo 21 4, 6 | pradiva urANaH || ~pari tmanA mitadrur eti hotAgnir mandro 22 4, 41 | bhikSamANAH || ~ashvyasya tmanA rathyasya puSTer nityasya 23 4, 53 | chardir yena dAshuSe yachati tmanA tan no mahAM ud ayAn devo 24 4, 53 | vratair abhi no rakSati tmanA || ~bRhatsumnaH prasavItA 25 5, 5 | ihA gahi vibhuH poSa uta tmanA | ~yajñe-yajñe na ud ava || ~ 26 5, 10 | yeSAm bRhat sukIrtir bodhati tmanA || ~tava tye agne arcayo 27 5, 15 | jarase yad dadhAnaH pari tmanA viSurUpo jigAsi || ~vAjo 28 5, 25 | tanyatur yathA svAno arta tmanA divaH || ~evAM agniM vasUyavaH 29 5, 52 | te yAmann A dhRSadvinas tmanA pAnti shashvataH || ~te 30 5, 52 | jajjhatIr iva bhAnur arta tmanA divaH || ~ye vAvRdhanta 31 5, 52 | naraH pra syandrA yujata tmanA || ~uta sma te paruSNyAm 32 5, 87 | evayAmarut | ~yadAyukta tmanA svAd adhi SNubhir viSpardhaso 33 7, 7 | no dUto adhvarasya vidvAn tmanA deveSu vivide mitadruH ~ 34 7, 18 | cin mAnyamAnaM jaghanthAva tmanA bRhataH shambaraM bhet ~ 35 7, 34 | sthAtAheva yajñaM yAteva patman tmanA hinota ~tmanA samatsu hinota 36 7, 34 | yAteva patman tmanA hinota ~tmanA samatsu hinota yajñaM dadhAta 37 7, 84 | ghRtAcI bAhvordadhAnA pari tmanA viSurUpA jigAti ~yuvo rASTraM 38 8, 3 | pAkasthAmA kaurayANaH ~vishveSAM tmanA shobhiSThamupeva divi dhAvamAnam ~ 39 8, 6 | didyutaH ~guhA satIrupa tmanA pra yacchocanta dhItayaH ~ 40 8, 49 | kirAsi naH pra kSudreva tmanA dhRSat ~A na stomamupa dravad 41 8, 84 | shRNudhI giraH ~rakSA tokamuta tmanA ~kayA te agne aN^gira Urjo 42 8, 94 | mahAnAM devAnAmavo vRNe ~tmanA ca dasmavarcasAm ~A ye vishvA 43 8, 103| dhatte agna ukthashaMsinaM tmanA sahasrapoSiNam ~sa dRLhe 44 9, 86 | madA arSanti raghujA iva tmanA ~divyAH suparNA madhumanta 45 9, 102| puruspRham ~samIcIne abhi tmanA yahvI Rtasya mAtarA ~tanvAnA 46 10, 22 | tyA cid vAtasyAshvAgA RjrA tmanA vahadhyai ~yayordevo na 47 10, 64 | sahasrasA medhasAtAviva tmanA maho yedhanaM samitheSu 48 10, 77 | divaH pRthivya na barhaNA tmanA riricre abhrAnna sUryaH ~ 49 10, 133| tasyabalaM tira mahIva dyauradha tmanA nabhantAmanyakeSAMjyAkA 50 10, 142| purashcarantipashupA iva tmanA ~uta vA u pari vRNakSi bapsad 51 10, 148| bhara suvitaM yasya cAkan tmanA tanAsanuyAma tvotAH ~RSvastvamindra 52 10, 170| vAtajUto yo abhirakSati tmanA prajAH pupoSapurudhA vi 53 10, 176| nayorabhIvRto ghRNIvAñcetati tmanA ~ayamagniruruSyatyamRtAdiva


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License