Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purnamvastyasicam 1
purnavandhura 1
purnaya 1
puro 53
purobhurvishva 1
puroga 2
purogavah 1
Frequency    [«  »]
53 bhagam
53 devi
53 maghava
53 puro
53 tmana
52 asmabhyam
52 asti

Rig Veda (Sanskrit)

IntraText - Concordances

puro

   Book, Hymn
1 1, 33 | shatrUn vi tigmena vRSabheNa puro.abhet ~saM vajreNAsRjad 2 1, 41 | edhate ~vi durgA vi dviSaH puro ghnanti rAjAna eSAm ~nayanti 3 1, 53 | shatA vaN^gRdasyAbhinat puro.anAnudaH pariSUtA RjishvanA ~ 4 1, 54 | bRhacchravA asuro barhaNA kRtaH puro haribhyAM vRSabho ratho 5 1, 54 | rathametashaM kRtvye dhane tvaM puro navatiM dambhayo nava ~sa 6 1, 63 | tyadindra sapta yudhyan puro vajrin purukutsAya dardaH ~ 7 1, 103| jAtUbharmA shraddadhAna ojaH puro vibhindannacarad vidAsIH ~ 8 1, 129| parINasA yAhi patha"nanehasA puro yAhyarakSasA | sacasva naH 9 1, 130| vishvA dhanAni sAtaye ~bhinat puro navatimindra pUrave divodAsAya 10 1, 131| Te asya vIryasya pUravaH puro yadindra shAradIravAtiraH 11 1, 139| HYMN 139~~astu shrauSaT puro agnIM dhiyA dadha A nu tac 12 1, 162| priyamapyeti pAthaH ~eSa chAgaH puro ashvena vAjinA pUSNo bhAgo 13 1, 163| devadrIcA manasA dIdhyAnaH ~ajaH puro nIyate nAbhirasyAnu pashcAt 14 1, 174| aviraNAya pUrvIH ~bhinat puro na bhido adevIrnanamo vadharadevasya 15 2, 14 | adhvaryavo yaH shataM shambarasya puro bibhedAshmaneva pUrvIH ~ 16 2, 20 | divodAsAya navatiM ca navendraH puro vyairacchambarasya ~evA 17 3, 2 | shociSA ~agniM sumnAya dadhire puro janA vAjashravasamiha vRktabarhiSaH ~ 18 3, 13 | A vRNe ~indrAgnI navatiM puro dAsapatnIradhUnutam ~sAkamekena 19 3, 16 | aSALho agne vRSabho didIhi puro vishvAH saubhagA saMjigIvAn ~ 20 3, 58 | vAjinA hAsayanti na gardabhaM puro ashvAn nayanti ~ima indra 21 4, 7 | kRSNaM ta ema rushataH puro bhAsh cariSNv arcir vapuSAm 22 4, 15 | dAshuSe || ~ayaM yaH sRñjaye puro daivavAte samidhyate | ~ 23 4, 16 | ni vapaH sahasrAtkaM na puro jarimA vi dardaH || ~sUra 24 4, 20 | yajñaM tvam asmAkam indra puro dadhat saniSyasi kratuM 25 4, 26 | anu ketam Ayan || ~aham puro mandasAno vy airaM nava 26 4, 30 | pra mRkSo abhi vedanam | ~puro yad asya sampiNak || ~uta 27 4, 32 | vIryA yA mandasAna ArujaH | ~puro dAsIr abhItya || ~tA te 28 4, 50 | pratnAsa RSayo dIdhyAnAH puro viprA dadhire mandrajihvam || ~ 29 5, 31 | cakram etashaH saM riNAti puro dadhat saniSyati kratuM 30 5, 41 | parijmA | ~shRNvantv ApaH puro na shubhrAH pari sruco babRhANasyAdreH || ~ 31 5, 86 | devAv adabhA | ~arhantA cit puro dadhe 'Msheva devAv arvate || ~ 32 6, 10 | HYMN 10~~puro vo mandraM divyaM suvRktiM 33 6, 15 | girA gRNe shuciM pAvakaM puro adhvare dhruvam ~vipraM 34 6, 17 | tigmashRN^go na vaMsagaH ~agne puro rurojitha ~A yaM haste na 35 6, 20 | hannacyutacyud dasmeSayantaM RNoH puro vi duroasya vishvAH ~sa 36 6, 23 | piprorahimAyasya dRLhAH puro vajriñchavasA na dardaH ~ 37 6, 35 | tvaM shatAnyava shambarasya puro jaghanthApratIni sasyoH ~ 38 6, 81 | cakAra ~ghnan vRtrANi vi puro dardarIti jayañchatrUnramitrAn 39 6, 84 | rathe tiSThan nayati vAjinaH puro yatra\-yatra kAmayate suSArathiH ~ 40 7, 1 | nityaH ~preddho agne dIdihi puro no.ajasrayA sUrmyA yaviSTha ~ 41 7, 5 | vaishvAnara pUrave shoshucAnaH puro yadagne darayannadIdeH ~ 42 7, 19 | vajrahasta tAni nava yat puro navatiM ca sadyaH ~niveshane 43 7, 21 | vishvA naryANi vidvAn ~indraH puro jarhRSANo vi dUdhod vi vajrahasto 44 7, 53 | dhi pUrve kavayo gRNantaH puro mahI dadhire devaputre ~ 45 7, 62 | sukRtaHkartRbhirbhUt ~sa sUrya prati puro na ud gA ebhiH stomebhiretashebhirevaiH ~ 46 7, 97 | dRMhitAH shambarasya nava puro navatiM ca shnathiSTam | ~ 47 8, 17 | bhUrNimashvaM nayat tujA puro gRbhendraM somasya pItaye ~ ~ 48 8, 41 | dhAmAni marmRshad varuNasya puro gaye vishve devA anu vrataM 49 8, 44 | sUktAni harya naH ~agniM dUtaM puro dadhe havyavAhamupa bruve ~ 50 8, 93 | astArameSi sUrya ~nava yo navatiM puro bibheda bAhvojasA ~ahiM 51 9, 48 | mahAmahivrataM madam ~shataM puro rurukSaNim ~atastvA rayimabhi 52 10, 89 | vRtraM svadhitirvaneva ruroja puro aradan nasindhUn ~bibheda 53 10, 99 | nRtamo nahuSo.asmat sujAtaH puro.abhinadarhandasyuhatye ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License