Book, Hymn
1 1, 32 | yuyudhAte ahishcotAparIbhyo maghavA vi jigye ~aheryAtAraM kamapashya
2 1, 103| rauhiNaM vyahan vyaMsaM maghavA shacIbhiH ~sa jAtUbharmA
3 1, 103| mAnuSemA yugAni kIrtenyaM maghavA nAma bibhrat ~upaprayan
4 1, 146| yadabhavat sUrahaibhyo garbhebhyo maghavA vishvadarshataH ~ ~
5 1, 157| ashvinoryAtu suSTutaH ~trivandhuro maghavA vishvasaubhagaH shaM na
6 1, 171| maruto mRLayantUta stuto maghavA sha=mbhaviSThaH ~UrdhvA
7 1, 173| STuhIndraM yo ha satvA yaH shUro maghavA yo ratheSThAH ~pratIcashcid
8 1, 174| dAsAyopabarhaNIM kaH ~karat tisro maghavA dAnucitrA ni duryoNe kuyavAcaM
9 3, 32 | samidhAne agnau ~indraH sushipro maghavA tarutro mahAvrAtastuvikUrmirRghAvAn ~
10 3, 58 | tiranta AyuH ~rUpaM\-rUpaM maghavA bobhavIti mAyAH kRNvAnastanvaM
11 4, 17 | sanitota vAjaM dAtA maghAni maghavA surAdhAH || ~ayaM vRtash
12 4, 17 | cAtayate samIcIr ya AjiSu maghavA shRNva ekaH | ~ayaM vAjam
13 4, 17 | saM hiraNyA sam ashviyA maghavA yo ha pUrvIH | ~ebhir nRbhir
14 4, 17 | akSiyantaM kRNotIyarti reNum maghavA samoham | ~vibhañjanur ashanimAM
15 4, 17 | ashanimAM iva dyaur uta stotAram maghavA vasau dhAt || ~ayaM cakram
16 4, 17 | mahayanta indra || ~stuta indro maghavA yad dha vRtrA bhUrINy eko
17 4, 17 | martAH || ~evA na indro maghavA virapshI karat satyA carSaNIdhRd
18 4, 20 | rAdhase ca | ~tiSThAti vajrI maghavA virapshImaM yajñam anu no
19 4, 22 | shuSmy A cit | ~brahma stomam maghavA somam ukthA yo ashmAnaM
20 4, 24 | satyarAdhAH | ~sa yAmann A maghavA martyAya brahmaNyate suSvaye
21 4, 27 | kalashaM gobhir aktam ApipyAnam maghavA shukram andhaH | ~adhvaryubhiH
22 5, 29 | ca bhogAn sAkaM vajreNa maghavA vivRshcat | ~arcantIndram
23 5, 29 | mahiSANAm agho mAs trI sarAMsi maghavA somyApAH | ~kAraM na vishve
24 5, 30 | chRNavac ca vidvAn vahate 'yam maghavA sarvasenaH || ~sthiram manash
25 5, 31 | pravataM kRNoti yam adhyasthAn maghavA vAjayantam | ~yUtheva pashvo
26 5, 34 | jaTharam apipratAmandata maghavA madhvo andhasaH | ~yad Im
27 5, 34 | tatanuSTim Uhati tanUshubhram maghavA yaH kavAsakhaH || ~yasyAvadhIt
28 5, 34 | vishvashardhasAv aved indro maghavA goSu shubhriSu | ~yujaM
29 5, 61 | eSa kSeti rathavItir maghavA gomatIr anu | ~parvateSv
30 6, 27 | someSu sutapA RjISI ~arcatryo maghavA nRbhya ukthairdyukSo rAjA
31 6, 31 | rathino viMshatiM gA vadhUmato maghavA mahyaM samrAT ~abhyAvartI
32 6, 52 | pRNAt ko yajAte yadugramin maghavA vishvahAvet ~pAdAviva praharannanyam\-
33 7, 27 | upastutashcidarvAk ~nU cin na indro maghavA sahUtI dAno vAjaM ni yamate
34 7, 97 | prathamA kRtAni pra nUtanA maghavA yA cakAra | ~yaded adevIr
35 8, 1 | AtRdaH ~sandhAtAsandhiM maghavA purUvasuriSkartA vihrutaM
36 8, 21 | gavyamashvyaM stotRbhyo maghavA shatam ~tvayA ha svid yujA
37 8, 33 | shaviSTha somyam ~nAyamachA maghavA shRNavad giro brahmokthA
38 8, 46 | vAjeSvavitA purUvasuH puraHsthAtA maghavA vRtrahA bhuvat ~abhi vo
39 8, 49 | yathA vide ~yo jaritribhyo maghavA purUvasuH sahasreNeva shikSati ~
40 8, 52 | mahAnugra IshAnakRt ~ayAmannugro maghavA purUvasurgorashvasya pra
41 8, 61 | rakSiSaH ~prabhaN^gI shUro maghavA tuvImaghaH sammiSlo viryAya
42 8, 65 | rAjA hiraNyavInAm ~mA devA maghavA riSat ~sahasre pRSatInAmadhi
43 8, 70 | parAdadaH || ~karNagRhyA maghavA shauradevyo vatsaM nas tribhya
44 8, 96 | havyaM huvema ~sa prAvitA maghavA no.adhivaktA sa vAjasya
45 8, 103| upastutAso agnaye ~A vaMsate maghavA vIravad yashaH samiddho
46 9, 81 | pavamAnaH kirA vasvindo bhava maghavA rAdhaso mahaH ~shikSA vayodho
47 9, 97 | bhago asi dAtrasya dAtAsi maghavA maghavadbhya indo ~eSa vishvavit
48 10, 23 | vi sUribhiH ~A tiSThati maghavA sanashruta indrovAjasya
49 10, 42 | bahulAntAsaindram ~nAha dAmAnaM maghavA ni yaMsan ni sunvate vahatibhUri
50 10, 43 | nUtanaH ~vishaM\-vishaM maghavA paryashAyata janAnAM dhenAavacAkashad
51 10, 43 | aryapatnIrakRNodimA apaH ~sa sunvate maghavA jIradAnave.avindajjyotirmanave
52 10, 113| rapshate ~devebhirindro maghavA sayAvabhirvRtraMjaghanvAnabhavad
53 10, 160| sunoti somam ~niraratnau maghavA taM dadhAti brahmadviSo
|