Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
maghasya 3
maghattaya 1
maghattaye 4
maghava 53
maghavadatta 1
maghavadbhir 1
maghavadbhya 2
Frequency    [«  »]
53 atra
53 bhagam
53 devi
53 maghava
53 puro
53 tmana
52 asmabhyam

Rig Veda (Sanskrit)

IntraText - Concordances

maghava

   Book, Hymn
1 1, 32 | yuyudhAte ahishcotAparIbhyo maghavA vi jigye ~aheryAtAraM kamapashya 2 1, 103| rauhiNaM vyahan vyaMsaM maghavA shacIbhiH ~sa jAtUbharmA 3 1, 103| mAnuSemA yugAni kIrtenyaM maghavA nAma bibhrat ~upaprayan 4 1, 146| yadabhavat sUrahaibhyo garbhebhyo maghavA vishvadarshataH ~ ~ 5 1, 157| ashvinoryAtu suSTutaH ~trivandhuro maghavA vishvasaubhagaH shaM na 6 1, 171| maruto mRLayantUta stuto maghavA sha=mbhaviSThaH ~UrdhvA 7 1, 173| STuhIndraM yo ha satvA yaH shUro maghavA yo ratheSThAH ~pratIcashcid 8 1, 174| dAsAyopabarhaNIM kaH ~karat tisro maghavA dAnucitrA ni duryoNe kuyavAcaM 9 3, 32 | samidhAne agnau ~indraH sushipro maghavA tarutro mahAvrAtastuvikUrmirRghAvAn ~ 10 3, 58 | tiranta AyuH ~rUpaM\-rUpaM maghavA bobhavIti mAyAH kRNvAnastanvaM 11 4, 17 | sanitota vAjaM dAtA maghAni maghavA surAdhAH || ~ayaM vRtash 12 4, 17 | cAtayate samIcIr ya AjiSu maghavA shRNva ekaH | ~ayaM vAjam 13 4, 17 | saM hiraNyA sam ashviyA maghavA yo ha pUrvIH | ~ebhir nRbhir 14 4, 17 | akSiyantaM kRNotIyarti reNum maghavA samoham | ~vibhañjanur ashanimAM 15 4, 17 | ashanimAM iva dyaur uta stotAram maghavA vasau dhAt || ~ayaM cakram 16 4, 17 | mahayanta indra || ~stuta indro maghavA yad dha vRtrA bhUrINy eko 17 4, 17 | martAH || ~evA na indro maghavA virapshI karat satyA carSaNIdhRd 18 4, 20 | rAdhase ca | ~tiSThAti vajrI maghavA virapshImaM yajñam anu no 19 4, 22 | shuSmy A cit | ~brahma stomam maghavA somam ukthA yo ashmAnaM 20 4, 24 | satyarAdhAH | ~sa yAmann A maghavA martyAya brahmaNyate suSvaye 21 4, 27 | kalashaM gobhir aktam ApipyAnam maghavA shukram andhaH | ~adhvaryubhiH 22 5, 29 | ca bhogAn sAkaM vajreNa maghavA vivRshcat | ~arcantIndram 23 5, 29 | mahiSANAm agho mAs trI sarAMsi maghavA somyApAH | ~kAraM na vishve 24 5, 30 | chRNavac ca vidvAn vahate 'yam maghavA sarvasenaH || ~sthiram manash 25 5, 31 | pravataM kRNoti yam adhyasthAn maghavA vAjayantam | ~yUtheva pashvo 26 5, 34 | jaTharam apipratAmandata maghavA madhvo andhasaH | ~yad Im 27 5, 34 | tatanuSTim Uhati tanUshubhram maghavA yaH kavAsakhaH || ~yasyAvadhIt 28 5, 34 | vishvashardhasAv aved indro maghavA goSu shubhriSu | ~yujaM 29 5, 61 | eSa kSeti rathavItir maghavA gomatIr anu | ~parvateSv 30 6, 27 | someSu sutapA RjISI ~arcatryo maghavA nRbhya ukthairdyukSo rAjA 31 6, 31 | rathino viMshatiM gA vadhUmato maghavA mahyaM samrAT ~abhyAvartI 32 6, 52 | pRNAt ko yajAte yadugramin maghavA vishvahAvet ~pAdAviva praharannanyam\- 33 7, 27 | upastutashcidarvAk ~nU cin na indro maghavA sahUtI dAno vAjaM ni yamate 34 7, 97 | prathamA kRtAni pra nUtanA maghavA yA cakAra | ~yaded adevIr 35 8, 1 | AtRdaH ~sandhAtAsandhiM maghavA purUvasuriSkartA vihrutaM 36 8, 21 | gavyamashvyaM stotRbhyo maghavA shatam ~tvayA ha svid yujA 37 8, 33 | shaviSTha somyam ~nAyamachA maghavA shRNavad giro brahmokthA 38 8, 46 | vAjeSvavitA purUvasuH puraHsthAtA maghavA vRtrahA bhuvat ~abhi vo 39 8, 49 | yathA vide ~yo jaritribhyo maghavA purUvasuH sahasreNeva shikSati ~ 40 8, 52 | mahAnugra IshAnakRt ~ayAmannugro maghavA purUvasurgorashvasya pra 41 8, 61 | rakSiSaH ~prabhaN^gI shUro maghavA tuvImaghaH sammiSlo viryAya 42 8, 65 | rAjA hiraNyavInAm ~mA devA maghavA riSat ~sahasre pRSatInAmadhi 43 8, 70 | parAdadaH || ~karNagRhyA maghavA shauradevyo vatsaM nas tribhya 44 8, 96 | havyaM huvema ~sa prAvitA maghavA no.adhivaktA sa vAjasya 45 8, 103| upastutAso agnaye ~A vaMsate maghavA vIravad yashaH samiddho 46 9, 81 | pavamAnaH kirA vasvindo bhava maghavA rAdhaso mahaH ~shikSA vayodho 47 9, 97 | bhago asi dAtrasya dAtAsi maghavA maghavadbhya indo ~eSa vishvavit 48 10, 23 | vi sUribhiH ~A tiSThati maghavA sanashruta indrovAjasya 49 10, 42 | bahulAntAsaindram ~nAha dAmAnaM maghavA ni yaMsan ni sunvate vahatibhUri 50 10, 43 | nUtanaH ~vishaM\-vishaM maghavA paryashAyata janAnAM dhenAavacAkashad 51 10, 43 | aryapatnIrakRNodimA apaH ~sa sunvate maghavA jIradAnave.avindajjyotirmanave 52 10, 113| rapshate ~devebhirindro maghavA sayAvabhirvRtraMjaghanvAnabhavad 53 10, 160| sunoti somam ~niraratnau maghavA taM dadhAti brahmadviSo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License