Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devesvastu 3
devesvastyapyam 1
devesvayusu 1
devi 53
devighrtapadi 1
devih 15
devihprathamaja 1
Frequency    [«  »]
54 raye
53 atra
53 bhagam
53 devi
53 maghava
53 puro
53 tmana

Rig Veda (Sanskrit)

IntraText - Concordances

devi

   Book, Hymn
1 1, 48 | dyumnena bRhatA vibhAvari rAyA devi dAsvatI ~ashvAvatIrgomatIrvishvasuvido 2 1, 48 | maghonAm ~uvAsoSA uchAcca nu devI jIrA rathAnAm ~ye asyA AcaraNeSu 3 1, 48 | yachatAdavRkaM pRthu chardiH pra devi gomatIriSaH ~saM no rAyA 4 1, 56 | dudhraAbhUSu rAmayan ni dAmani ~devI yadi taviSI tvAvRdhotaya 5 1, 92 | subhage bRhantam ~vishvAni devI bhuvanAbhicakSyA pratIcI 6 1, 92 | kRtnurvija AminAnA martasya devI jarayantyAyuH ~vyUrNvatI 7 1, 106| pitaraH supravAcanA uta devI devaputre RtAvRdhA ~rathaM ... ~ 8 1, 109| dhiSaNAyA upasthe ~yuvAbhyAM devI dhiSaNA madAyendrAgnI somamushatI 9 1, 123| bhAgaM vibhajAsi nRbhya uSo devi martyatrA sujAte ~devo no 10 1, 123| kanyeva tanvA shAshadAnAneSi devi devamiyakSamANam ~saMsmayamAnA 11 1, 124| sate vahasi bhUri vAmamuSo devi dAshuSe martyAya ~astoDhvaM 12 1, 160| dhiSaNe antarIyate devo devI dharmaNA sUryaH shuciH ~ 13 2, 3 | sAdhayantI dhiyaM na iLA devI bhAratI vishvatUrtiH ~tisro 14 2, 34 | purandhirashvinAvadhA patI ~uta tye devI subhage mithUdRshoSAsAnaktA 15 2, 35 | juSasva havyamAhutaM prajAM devi didiDDhi naH ~yA subAhuH 16 2, 46 | shunahotreSu matsva prajAM devi didiDDhi naH ~imA brahma 17 3, 26 | agnirdyAvApRthivI vishvajanye A bhAti devI amRte amUraH ~kSayan vAjaiH 18 3, 67 | juSasva gRNato maghoni ~purANI devi yuvatiH purandhiranu vrataM 19 4, 51 | dyaush ca dhattAm pRthivI ca devI ||~ ~ 20 4, 55 | ahinA budhnyena stuvIta devI apyebhir iSTaiH | ~samudraM 21 4, 56 | paprathAnebhir evaiH || ~devI devebhir yajate yajatrair 22 5, 32 | ime cid asya jrayaso nu devI indrasyaujaso bhiyasA jihAte || ~ 23 5, 32 | bhiyasA jihAte || ~ny asmai devI svadhitir jihIta indrAya 24 5, 41 | sA naH sudAnur mRLayantI devI prati dravantI suvitAya 25 5, 43 | yajatA gantu yajñam | ~havaM devI jujuSANA ghRtAcI shagmAM 26 5, 61 | dArbhyAya parA vaha | ~giro devi rathIr iva || ~uta me vocatAd 27 5, 80 | patho radantI suvitAya devI puruSTutA vishvavArA vi 28 6, 48 | rAdhasaH ~taminnvasya rodasI devI shuSmaM saparyataH ~tad 29 6, 55 | mimyakSa yeSu rodasI nu devI siSakti pUSA abhyardhayajvA ~ 30 6, 68 | asravo vAjinIvati ~pra No devI sarasvatI vAjebhirvAjinIvatI ~ 31 6, 68 | dhInAmavitryavatu ~yastvA devi sarasvatyupabrUte dhane 32 6, 68 | indraM na vRtratUrye ~tvaM devi sarasvatyavA vAjeSu vAjini ~ 33 6, 71 | AvirvakSaH kRNuSe shumbhamAnoSo devi rocamAnAmahobhiH ~vahanti 34 6, 71 | tvaM divo duhitaryA ha devI pUrvahUtau maMhanA darshatA 35 7, 34 | HYMN 34~~pra shukraitu devI manISA asmat sutaSTo ratho 36 7, 37 | arvA nyuhIta vAjI ~abhi yaM devI nir{R}tishcidIshe nakSanta 37 7, 75 | rayiM yashasaM dhehyasme devi marteSu mAnuSi shravasyum ~ 38 7, 77 | shreSThebhirbhAnubhirvi bhAhyuSo devi pratirantI na AyuH ~iSaM 39 7, 78 | vishvA tamAMsi duritApa devI ~etA u tyAH pratyadRshran 40 7, 79 | suvitAya shravAMsi ~vi divo devI duhitA dadhAtyaN^girastamA 41 7, 81 | kRNoSi maMhanA mahi prakhyai devi svardRshe ~tasyAste ratnabhAja 42 7, 90 | yaM jajñatU rodasIme rAye devI dhiSaNA dhAti devam ~adha 43 7, 97 | sakhibhya AsutiM kariSThaH || ~devI devasya rodasI janitrI bRhaspatiM 44 8, 9 | pra bodhayoSo ashvinA pra devi sUnRte mahi ~pra yajñahotarAnuSak 45 8, 93 | nAdhrigurjanaH ~adhA te apratiSkutaM devI shuSmaM saparyataH ~ubhe 46 9, 98 | indurjaniSTa rodasI ~devo devI giriSThA asredhan taM tuviSvaNi ~ 47 10, 11 | yadagna eSA samitirbhavAti devI deveSu yajatA yajatra ~ratnA 48 10, 64 | dyAvApRthivI mAtarA mahI devI devAñ janmanAyajñiye itaH ~ 49 10, 70 | rathaMrathayurdhArayadhvam ~devI divo duhitarA sushilpe uSAsAnaktA 50 10, 134| tvAmahInAM samrAjaM carSaNInAM devI janitryajIjanadbhadrA janitryajIjanat ~ 51 10, 134| kRdhi yo asmAnAdideshati devI janitryajIjanad bhadrAjanitryajIjanat ~ 52 10, 134| padAjo vayAM yathA yamo devI janitry... ~nakirdevA minImasi 53 10, 141| pradevAH prota sUnRtA rAyo devI dadAtu naH ~somaM rAjAnamavase.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License