Book, Hymn
1 1, 14 | bRhaspatiM mitrAgniM pUSaNaM bhagam ~AdityAnmArutaM gaNam ~pra
2 1, 20 | vahnayo.abhajanta sukRtyayA ~bhAgaM deveSu yajñiyam ~ ~
3 1, 73 | sanema vAjaM samitheSvaryo bhAgaM deveSu shravasedadhAnAH ~
4 1, 89 | pUrvayA nividA hUmahe vayaM bhagaM mitramaditiM dakSamasridham ~
5 1, 91 | vanaspatiH ~tvaM soma mahe bhagaM tvaM yUna RtAyate ~dakSaM
6 1, 91 | no manasA deva soma rAyo bhAgaM sahasAvannabhi yudhya ~mA
7 1, 116| samanasopa vAjaistrirahno bhAgaM dadhatImayAtam ~pariviSTaM
8 1, 123| prathamA pUrvahUtau ~yadadya bhAgaM vibhajAsi nRbhya uSo devi
9 1, 136| indramagnimupa stuhi dyukSamaryamaNaM bhagam ~jyog jIvantaH prajayA sacemahi
10 1, 141| navyaM sahaso yuvan vayaM bhagaM na kAremahiratna dhImahi ~
11 1, 141| rayiM na svarthaM damUnasaM bhagaM dakSaM na papRcAsi dharNasim ~
12 2, 10 | tanvA jarbhurANaH ~jñeyA bhAgaM sahasAno vareNa tvAdUtAso
13 2, 18 | samAnAdA sadasastvAmiye bhagam ~kRdhi praketamupa mAsyA
14 2, 18 | praketamupa mAsyA bhara daddhi bhAgaM tanvo yena mAmahaH ~bhojaM
15 2, 42 | saviturdaivyasya ~tvayA hitamapyamapsu bhAgaM dhanvAnvA mRgayaso vi tasthuH ~
16 2, 42 | devaM savitAraM namobhiH ~bhagaM dhiyaM vAjayantaH purandhiM
17 3, 1 | bahulaM santarutraM suvAcaM bhAgaM yashasaM kRdhI naH ~etA
18 3, 21 | cadevam ~ashvinA mitrAvaruNA bhagaM ca vasUn rudrAnAdityAniha
19 3, 53 | janitA sUryasya vibhaktA bhAgaM dhiSaNeva vAjam ~shunaM
20 4, 54 | yajñiyebhyo 'mRtatvaM suvasi bhAgam uttamam | ~Ad id dAmAnaM
21 5, 7 | asUta mAtA krANA yad Anashe bhagam || ~A yas te sarpirAsute '
22 5, 42 | varuNaM dIdhitI gIr mitram bhagam aditiM nUnam ashyAH | ~pRSadyoniH
23 5, 46 | pUSaNam brahmaNas patim bhagaM nu shaMsaM savitAram Utaye || ~
24 5, 49 | devaM vo adya savitAram eSe bhagaM ca ratnaM vibhajantam AyoH | ~
25 5, 82 | suvAti savitA bhagaH | ~tam bhAgaM citram Imahe || ~adyA no
26 6, 55 | trAtR^In devAn savitAraM bhagaM ca ~sujyotiSaH sUrya dakSapitR^InanAgAstve
27 7, 36 | pUSaNaM vidathyaM na vIram ~bhagaM dhiyo.avitAraM no asyAH
28 7, 39 | ushato yakSyagne shruSTI bhagaM nAsatyA purandhim ~Agne
29 7, 41 | manyamAnasturashcid rAjA cid yaM bhagaM bhakSItyAha ~bhaga praNetarbhaga
30 7, 41 | padAya ~arvAcInaM vasuvidaM bhagaM no rathamivAshvA vAjina
31 8, 36 | madAya kaMshatakrato ~yaM te bhAgaM ... ~UrjA devAnavasyojasA
32 8, 36 | madAya kaM shatakrato ~yaM te bhAgaM ... ~janitA divo janitA
33 8, 36 | madAya kaM shatakrato ~yaM te bhAgaM ... ~janitAshvAnAM janitA
34 8, 36 | madAya kaM shatakrato ~yaM te bhAgaM ... ~atrINAM stomamadrivo
35 8, 36 | madAya kaMshatakrato ~yaM te bhAgaM ... ~shyAvAshvasya sunvatastathA
36 8, 61 | tvaM hyehi cerave vidA bhagaM vasuttaye ~ud vAvRSasva
37 8, 99 | jAte janamAna ojasA prati bhAgaM na dIdhima ~anarsharAtiM
38 9, 7 | dharmabhiH || ~A mitrAvaruNA bhagam madhvaH pavanta UrmayaH | ~
39 9, 10 | vivasvato jananta uSaso bhagam | ~sUrA aNvaM vi tanvate || ~
40 9, 97 | utsaM vIraM ca na A pavasvA bhagaM ca ~svadasvendrAya pavamAna
41 10, 11 | ca yad vibhajAsi svadhAvo bhAgaM no atra vasumantaMvItAt ~
42 10, 17 | yajñamabhinakSamANAH ~sahasrArghamiLo atra bhAgaM rAyaspoSaM yajamAneSu dhehi ~
43 10, 35 | indraM mitraM varuNaM sAtaye bhagaM svastyagniM samidhAnamImahe ~
44 10, 35 | bRhaspatiM pUSaNamashvinA bhagaM svastyagniM samidhAnamImahe ~
45 10, 39 | purandhIrIrayatantadushmasi ~yashasaM bhAgaM kRNutaM no ashvinA somaM
46 10, 39 | carkRtyaM dadathurdrAvayatsakhaM bhagaM nanRbhyo havyaM mayobhubam ~
47 10, 51 | athA vahAsi sumanasyamAno bhAgaM devebhyohaviSaH sujAta ~
48 10, 51 | kevalAnUrjasvantaM haviSodatta bhAgam ~ghRtaM cApAM puruSaM cauSadhInAmagneshca
49 10, 85 | ahnAM keturuSasAmetyagram ~bhAgaM devebhyo vi dadhAtyAyan
50 10, 100| vRNImahe ~bharAya su bharata bhAgaM RtviyaM pra vAyave shucipekrandadiSTaye ~
51 10, 125| bibharmyahaM tvaSTAramutapUSaNaM bhagam ~ahaM dadhAmi draviNaM haviSmatesuprAvye
52 10, 179| tiSThatAva pashyatendrasya bhAgaM Rtviyam ~yadi shrAtojuhotana
53 10, 191| vo manAMsi jAnatAm ~devA bhAgaM yathA pUrve saMjAnAnA upAsate ~
|