Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhagadheyani 1
bhagah 19
bhagahsavita 1
bhagam 53
bhagama 1
bhagamadabdhadhitinacha 1
bhagamadhadanvasyaketamisitam 1
Frequency    [«  »]
54 mata
54 raye
53 atra
53 bhagam
53 devi
53 maghava
53 puro

Rig Veda (Sanskrit)

IntraText - Concordances

bhagam

   Book, Hymn
1 1, 14 | bRhaspatiM mitrAgniM pUSaNaM bhagam ~AdityAnmArutaM gaNam ~pra 2 1, 20 | vahnayo.abhajanta sukRtyayA ~bhAgaM deveSu yajñiyam ~ ~ 3 1, 73 | sanema vAjaM samitheSvaryo bhAgaM deveSu shravasedadhAnAH ~ 4 1, 89 | pUrvayA nividA hUmahe vayaM bhagaM mitramaditiM dakSamasridham ~ 5 1, 91 | vanaspatiH ~tvaM soma mahe bhagaM tvaM yUna RtAyate ~dakSaM 6 1, 91 | no manasA deva soma rAyo bhAgaM sahasAvannabhi yudhya ~mA 7 1, 116| samanasopa vAjaistrirahno bhAgaM dadhatImayAtam ~pariviSTaM 8 1, 123| prathamA pUrvahUtau ~yadadya bhAgaM vibhajAsi nRbhya uSo devi 9 1, 136| indramagnimupa stuhi dyukSamaryamaNaM bhagam ~jyog jIvantaH prajayA sacemahi 10 1, 141| navyaM sahaso yuvan vayaM bhagaM na kAremahiratna dhImahi ~ 11 1, 141| rayiM na svarthaM damUnasaM bhagaM dakSaM na papRcAsi dharNasim ~ 12 2, 10 | tanvA jarbhurANaH ~jñeyA bhAgaM sahasAno vareNa tvAdUtAso 13 2, 18 | samAnAdA sadasastvAmiye bhagam ~kRdhi praketamupa mAsyA 14 2, 18 | praketamupa mAsyA bhara daddhi bhAgaM tanvo yena mAmahaH ~bhojaM 15 2, 42 | saviturdaivyasya ~tvayA hitamapyamapsu bhAgaM dhanvAnvA mRgayaso vi tasthuH ~ 16 2, 42 | devaM savitAraM namobhiH ~bhagaM dhiyaM vAjayantaH purandhiM 17 3, 1 | bahulaM santarutraM suvAcaM bhAgaM yashasaM kRdhI naH ~etA 18 3, 21 | cadevam ~ashvinA mitrAvaruNA bhagaM ca vasUn rudrAnAdityAniha 19 3, 53 | janitA sUryasya vibhaktA bhAgaM dhiSaNeva vAjam ~shunaM 20 4, 54 | yajñiyebhyo 'mRtatvaM suvasi bhAgam uttamam | ~Ad id dAmAnaM 21 5, 7 | asUta mAtA krANA yad Anashe bhagam || ~A yas te sarpirAsute ' 22 5, 42 | varuNaM dIdhitI gIr mitram bhagam aditiM nUnam ashyAH | ~pRSadyoniH 23 5, 46 | pUSaNam brahmaNas patim bhagaM nu shaMsaM savitAram Utaye || ~ 24 5, 49 | devaM vo adya savitAram eSe bhagaM ca ratnaM vibhajantam AyoH | ~ 25 5, 82 | suvAti savitA bhagaH | ~tam bhAgaM citram Imahe || ~adyA no 26 6, 55 | trAtR^In devAn savitAraM bhagaM ca ~sujyotiSaH sUrya dakSapitR^InanAgAstve 27 7, 36 | pUSaNaM vidathyaM na vIram ~bhagaM dhiyo.avitAraM no asyAH 28 7, 39 | ushato yakSyagne shruSTI bhagaM nAsatyA purandhim ~Agne 29 7, 41 | manyamAnasturashcid rAjA cid yaM bhagaM bhakSItyAha ~bhaga praNetarbhaga 30 7, 41 | padAya ~arvAcInaM vasuvidaM bhagaM no rathamivAshvA vAjina 31 8, 36 | madAya kaMshatakrato ~yaM te bhAgaM ... ~UrjA devAnavasyojasA 32 8, 36 | madAya kaM shatakrato ~yaM te bhAgaM ... ~janitA divo janitA 33 8, 36 | madAya kaM shatakrato ~yaM te bhAgaM ... ~janitAshvAnAM janitA 34 8, 36 | madAya kaM shatakrato ~yaM te bhAgaM ... ~atrINAM stomamadrivo 35 8, 36 | madAya kaMshatakrato ~yaM te bhAgaM ... ~shyAvAshvasya sunvatastathA 36 8, 61 | tvaM hyehi cerave vidA bhagaM vasuttaye ~ud vAvRSasva 37 8, 99 | jAte janamAna ojasA prati bhAgaM na dIdhima ~anarsharAtiM 38 9, 7 | dharmabhiH || ~A mitrAvaruNA bhagam madhvaH pavanta UrmayaH | ~ 39 9, 10 | vivasvato jananta uSaso bhagam | ~sUrA aNvaM vi tanvate || ~ 40 9, 97 | utsaM vIraM ca na A pavasvA bhagaM ca ~svadasvendrAya pavamAna 41 10, 11 | ca yad vibhajAsi svadhAvo bhAgaM no atra vasumantaMvItAt ~ 42 10, 17 | yajñamabhinakSamANAH ~sahasrArghamiLo atra bhAgaM rAyaspoSaM yajamAneSu dhehi ~ 43 10, 35 | indraM mitraM varuNaM sAtaye bhagaM svastyagniM samidhAnamImahe ~ 44 10, 35 | bRhaspatiM pUSaNamashvinA bhagaM svastyagniM samidhAnamImahe ~ 45 10, 39 | purandhIrIrayatantadushmasi ~yashasaM bhAgaM kRNutaM no ashvinA somaM 46 10, 39 | carkRtyaM dadathurdrAvayatsakhaM bhagaM nanRbhyo havyaM mayobhubam ~ 47 10, 51 | athA vahAsi sumanasyamAno bhAgaM devebhyohaviSaH sujAta ~ 48 10, 51 | kevalAnUrjasvantaM haviSodatta bhAgam ~ghRtaM cApAM puruSaM cauSadhInAmagneshca 49 10, 85 | ahnAM keturuSasAmetyagram ~bhAgaM devebhyo vi dadhAtyAyan 50 10, 100| vRNImahe ~bharAya su bharata bhAgaM RtviyaM pra vAyave shucipekrandadiSTaye ~ 51 10, 125| bibharmyahaM tvaSTAramutapUSaNaM bhagam ~ahaM dadhAmi draviNaM haviSmatesuprAvye 52 10, 179| tiSThatAva pashyatendrasya bhAgaM Rtviyam ~yadi shrAtojuhotana 53 10, 191| vo manAMsi jAnatAm ~devA bhAgaM yathA pUrve saMjAnAnA upAsate ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License