Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
atmeva 2
atnata 2
ato 15
atra 53
atradedista 1
atraditiranagan 1
atraha 8
Frequency    [«  »]
54 kim
54 mata
54 raye
53 atra
53 bhagam
53 devi
53 maghava

Rig Veda (Sanskrit)

IntraText - Concordances

atra

   Book, Hymn
1 1, 33 | maghavañchvitryaM gAm | ~jyok cid atra tasthivAMso akrañchatrUyatAm 2 1, 123| martyatrA sujAte ~devo no atra savitA damUnA anAgaso vocati 3 1, 124| urviyA jyotirashret ~devo no atra savitA nvarthaM prAsAvId 4 1, 151| dhuryupa yuñjAthe apaH ~mahI atra mahinA vAraM RNvatho.areNavastuja 5 1, 162| trirmAnuSAH paryashvaM nayanti ~atrA pUSNaH prathamo bhAga eti 6 1, 163| shaphAnAM saniturnidhAnA ~atrA te bhadrA rashanA apashyaM 7 1, 163| sugebhirareNubhirjehamAnaM patatri ~atrA te rUpamuttamamapashyaM 8 1, 164| A putrA agne mithunAso atra sapta shatAni viMshatishca 9 1, 165| amandan mA maruta stomo atra yan me naraH shrutyaM brahma 10 1, 187| ajagan vivasva parvatAnAm ~atrA cin no madho pito.araM bhakSAya 11 3, 1 | yahvIravasAnA anagnAH ~sanA atra yuvatayaH sayonIrekaM garbhaM 12 3, 60 | devAnAmasuratvamekam ~mo SU No atra juhuranta devA mA pUrve 13 3, 63 | yadasyAM raNayanta devAH pra vo.atra vasavaH sumnamashyAm ~yA 14 4, 1 | janayanta vRSNe || ~asmAkam atra pitaro manuSyA abhi pra 15 4, 19 | evA tvAm indra vajrinn atra vishve devAsaH suhavAsa 16 4, 26 | somyenota shravo vivide shyeno atra || ~RjIpI shyeno dadamAno 17 4, 26 | savAM ayutaM ca sAkam | ~atrA puraMdhir ajahAd arAtIr 18 4, 41 | vRSaNash ca pauMsye | ~indrA no atra varuNA syAtAm avobhir dasmA 19 4, 42 | indra sindhUn || ~asmAkam atra pitaras ta Asan sapta RSayo 20 4, 54 | mAnavebhyaH shreSThaM no atra draviNaM yathA dadhat || ~ 21 4, 54 | savitar mAnuSeSu ca tvaM no atra suvatAd anAgasaH || ~na 22 5, 29 | jUjuvAnebhir ashvaiH | ~vanvAno atra sarathaM yayAtha kutsena 23 5, 30 | gavA maghavan saMcakAnaH | ~atrA dAsasya namuceH shiro yad 24 5, 30 | yudhaye dasyum indraH || ~sam atra gAvo 'bhito 'navanteheha 25 5, 31 | ajagann avasyuH | ~vishve te atra marutaH sakhAya indra brahmANi 26 5, 40 | mA mAm imaM tava santam atra irasyA drugdho bhiyasA ni 27 5, 41 | RtasApaH puraMdhIr vasvIr no atra patnIr A dhiye dhuH || ~ 28 5, 41 | devAso vanate martyo vaH | ~atrA shivAM tanvo dhAsim asyA 29 5, 44 | savanaM yasminn AyatA | ~atrA na hArdi kravaNasya rejate 30 5, 45 | vaN^kur ApA purISam || ~anUnod atra hastayato adrir Arcan yena 31 5, 61 | pibanto madiram madhu | ~atra shravAMsi dadhire || ~yeSAM 32 5, 63 | satyadharmANA parame vyomani | ~yam atra mitrAvaruNAvatho yuvaM tasmai 33 6, 27 | muhurAcakririndraH ~mitro no atra varuNashca pUSAryo vashasya 34 7, 4 | marteSvagniramRto ni dhAyi ~sa mA no atra juhuraH sahasvaH sadA tve 35 7, 18 | imA u tvA paspRdhAnAso atra mandrA giro devayantIrupa 36 7, 18 | vRNag vajrabAhuH ~vRNAnA atra sakhyAya sakhyaM tvAyanto 37 7, 30 | sIdadasuro na hotA huvAno atra subhagAya devAn ~vayaM te 38 7, 39 | svastaye niyutvAn ~jmayA atra vasavo ranta devA urAvantarikSe 39 7, 85 | spardhante vA u devahUye atra yeSu dhvajeSu didyavaH patanti ~ 40 8, 34 | yachatu ~divo amuSya ... ~atrA vi nemireSAmurAM na dhUnute 41 9, 14 | dhAvati jahaccharyANi tAnvA ~atrA saM jighnate yujA ~naptIbhiryo 42 10, 11 | vibhajAsi svadhAvo bhAgaM no atra vasumantaMvItAt ~shrudhI 43 10, 17 | yajñamabhinakSamANAH ~sahasrArghamiLo atra bhAgaM rAyaspoSaM yajamAneSu 44 10, 27 | janAnAmahaM yavAda urvajreantaH ~atrA yukto.avasAtAramichAdatho 45 10, 27 | yaccatuSpAtsaMsRjAni ~strIbhiryo atra vRSaNaM pRtanyAdayuddhoasya 46 10, 42 | santasthAnA vi hvayantesamIke ~atrA yujaM kRNute yo haviSmAn 47 10, 53 | tiSThata pra taratAsakhAyaH ~atrA jahAma ye asannashevAH shivAn 48 10, 71 | dhIrA manasA vAcamakrata ~atrA sakhAyaH sakhyAni jAnate 49 10, 72 | salile susaMrabdhA atiSThata ~atrA vonRtyatAmiva tIvro reNurapAyata ~ 50 10, 72 | yathA bhuvanAnyapinvata ~atrA samudraA gULamA sUryamajabhartana ~ 51 10, 111| shUshuvAnasyamAyAH ~vi dhRSNo atra dhRSatA jaghanthAthAbhavomaghavan 52 10, 113| yudhayeshaMsamAvide ~vishve te atra marutaH saha tmanAvardhannugra 53 10, 135| devaiH sampibate yamaH ~atrA novishpatiH pitA purANAnanu


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License