Book, Hymn
1 1, 10 | yukSvA hi keshinA harI vRSaNA kakSyaprA ~athA na indra
2 1, 93 | agnISomAvimaM su me shRNutaM vRSaNA havam ~prati sUktAni haryataM
3 1, 93 | prasthitasya vItaM haryataM vRSaNA juSethAm ~susharmANA svavasA
4 1, 108| sadhryañcA niSadyA vRSNaH somasya vRSaNA vRSethAm ~samiddheSvagniSvAnajAnA
5 1, 112| vAcamasme kRtaM no dasrA vRSaNA manISAm ~adyUtye.avase ni
6 1, 117| dasyorashivasya mAyA anupUrvaM vRSaNA codayantA ~ashvaM na gULhamashvinA
7 1, 117| gULhamashvinA durevairRSiM narA vRSaNA rebhamapsu ~saM taM riNItho
8 1, 117| kSoNasyAshvinA kaNvAya ~pravAcyaM tad vRSaNA kRtaM vAM yan nArSadAyashravo
9 1, 117| suSTutiM kAvyasya divo napAtA vRSaNA shayutrA ~hiraNyasyeva kalashaM
10 1, 117| bharamahvayat sA vRkIrashvinA vRSaNA nareti ~jAraH kanIna iva
11 1, 117| pUrvyANyAyavo.avocan ~brahmakRNvanto vRSaNA yuvabhyAM suvIrAso vidathamA
12 1, 118| manaso javIyAn trivandhuro vRSaNA vAtaraMhAH ~trivandhureNa
13 1, 118| daMsanAbhirud rebhaM dasrA vRSaNA shacIbhiH ~niS TaugryaM
14 1, 151| gatumarcata uta shrutaM vRSaNA pastyAvataH ~A vAM bhUSan
15 1, 151| janma rodasyoH pravAcyaM vRSaNA dakSase mahe ~yadIM RtAya
16 1, 181| pinvatenR^In ~vRSA vAM megho vRSaNA pIpAya gorna seke manuSodashasyan ~
17 1, 183| manaso yo javIyAn trivandhuro vRSaNa yastricakraH ~yenopayAthaH
18 1, 184| napAtA sudAstarAya ~asme U Su vRSaNA mAdayethAmut paNInrhatamUrmyA
19 2, 16 | vajra uta te vRSA ratho vRSaNA harI vRSabhANyAyudhA ~vRSNo
20 2, 44 | yujyamAnaM taM jinvatho vRSaNA pañcarashmim ~divyanyaH
21 3, 38 | yajñamAvahAta indram ~upo nayasva vRSaNA tapuSpotemava tvaM vRSabha
22 3, 38 | vidvAnupa yAhi somam ~mA te harI vRSaNA vItapRSThA ni rIraman yajamAnAso
23 3, 47 | sadhamAde madhUnAm ~A ca tvAmetA vRSaNA vahAto harI sakhAyA sudhurA
24 3, 63 | panitAro asyAH ~indraH su pUSA vRSaNA suhastA divo na prItAH shashayaM
25 4, 6 | RjvañcaH svañcaH | ~aruSAso vRSaNa RjumuSkA A devatAtim ahvanta
26 4, 14 | madhupeyAya somA asmin yajñe vRSaNA mAdayethAm || ~anAyato anibaddhaH
27 6, 69 | yAtamadriM shrutaM havaM vRSaNA vadhrimatyAH ~dashasyantA
28 6, 76 | madhumattamasya vRSNaH somasya vRSaNA vRSethAm ~idaM vAmandhaH
29 7, 19 | dAshuSe sudAse ~vRSNe te harI vRSaNA yunajmi vyantu brahmANi
30 7, 60 | dveSobhiraryamA vRNaktUruM sudAse vRSaNA u lokam ~sasvashcid dhi
31 7, 70 | iyamashvinA gIrimAM suvRktiM vRSaNA juSethAm ~imA brahmANi yuvayUnyagman
32 7, 73 | pathAmurANA imAM suvRktiM vRSaNA juSethAm ~shruSTIveva preSito
33 7, 83 | rakSate sadA ~havAmahe vAM vRSaNA suvRktibhirasme indrAvaruNaA
34 7, 101| rakSa ubjataM nyarpayataM vRSaNA tamovRdhaH ~parA sRNItamacito
35 8, 4 | pipAsati ~upa nUnaMyuyuje vRSaNA harI A ca jagAma vRtrahA ~
36 8, 4 | dAshvadhvaram ~upa bradhnaM vAvAtA vRSaNA harI indramapasu vakSataH ~
37 8, 13 | dadhaH ~uta te suSTutA harI vRSaNA vahato ratham ~ajuryasya
38 8, 13 | vRSAyamindra te ratha uto te vRSaNA harI ~vRSA tvaMshatakrato
39 8, 20 | davidyutaty RSTayaH ~ta ugrAso vRSaNa ugrabAhavo nakiS TanUSu
40 8, 22 | pathibhiH ~yebhistRkSiM vRSaNA trasadasyavaM mahe kSatrAya
41 8, 22 | piteva sobharI ~manojavasA vRSaNA madacyutA makSuMgamAbhirutibhiH ~
42 8, 26 | tane nAsatyA ~avobhiryatho vRSaNa vRSaNvasU ~tA vAmadya havAmahe
43 8, 33 | hiraNyayI ~vRSA ratho maghavan vRSaNA harI vRSA tvaM satakrato ~
44 8, 35 | cAdityair... ~RbhumantA vRSaNA vAjavantA marutvantA jariturgachatho
45 8, 61 | viryAya kam ~ubhA te bAhU vRSaNA shatakrato ni yA vajraM
46 10, 39 | kRthaH ~yuvaM ha rebhaM vRSaNA guhA hitamudairayatammamRvAMsamashvinA ~
47 10, 49 | gmashcApAM cajantavaH ~ahaM harI vRSaNA vivratA raghU ahaMvajraM
48 10, 66 | vRSaNo devAvRSaNo haviSkRtaH ~vRSaNA dyAvApRthivI RtAvarIvRSA
49 10, 66 | vRSaNo vRSastubhaH ~agnISomA vRSaNA vAjasAtaye puruprashastA
50 10, 66 | vAjasAtaye puruprashastA vRSaNA upabruve ~yAvIjire vRSaNo
51 10, 102| jagatashcakSurindrAsi cakSuSaH ~vRSAyadAjiM vRSaNA siSAsasi codayan vadhriNA
52 10, 114| vayunAni vaste ~tasyAM suparNA vRSaNA ni Sedaturyatra devA dadhirebhAgadheyam ~
|