Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrne 8
vrnidhvam 1
vrnimaha 1
vrnimahe 52
vrnisva 3
vrnita 2
vrnite 2
Frequency    [«  »]
52 gavo
52 gha
52 vidvan
52 vrnimahe
52 vrsana
51 brhad
51 dadhire

Rig Veda (Sanskrit)

IntraText - Concordances

vrnimahe

   Book, Hymn
1 1, 12 | HYMN 12~~agniM dUtaM vRNImahe hotAraM vishvavedasam ~asya 2 1, 36 | vAjeSu santya ~pra tvA dUtaM vRNImahe hotAraM vishvavedasam ~mahaste 3 1, 39 | makSU tanAya kaM rudrA avo vRNImahe | ~gantA nUnaM no 'vasA 4 1, 42 | dasra mantumaH pUSannavo vRNImahe ~yena pitR^InacodayaH ~adhA 5 1, 44 | shravo bRhat ~adyA dUtaM vRNImahe vasumagniM purupriyam ~dhUmaketuM 6 1, 114| asyatu sumatimid vayamasyA vRNImahe ~divo varAhamaruSaM kapardinaM 7 1, 114| sumatirmRLayattamAthA vayamava itte vRNImahe ~Are te goghnamuta pUruSaghnaM 8 1, 139| divyaM vRNImaha indravAyU vRNImahe | ~yad dha krANA vivasvati 9 2, 28 | yathAsasi brahmaNas paterava A vRNImahe ~sa ijjanena sa vishA sa 10 2, 46 | yajñasya shambhuvA yuvAmidA vRNImahe ~agniMca havyavAhanam ~dyAvA 11 3, 2 | mandrasya saniSyanto vareNyaM vRNImahe ahrayaM vAjamRgmiyam ~rAtiM 12 4, 41 | prabhUtI gaviSaH svApI | ~vRNImahe sakhyAya priyAya shUrA maMhiSThA 13 4, 53 | devasya savitur vAryam mahad vRNImahe asurasya pracetasaH | ~chardir 14 5, 20 | sashcire || ~hotAraM tvA vRNImahe 'gne dakSasya sAdhanam | ~ 15 5, 26 | havyadAtaye | ~hotAraM tvA vRNImahe || ~yajamAnAya sunvata Agne 16 5, 82 | HYMN 82~~tat savitur vRNImahe vayaM devasya bhojanam | ~ 17 5, 82 | vishvadevaM satpatiM sUktair adyA vRNImahe | ~satyasavaM savitAram || ~ 18 7, 97 | prathamaM vayash ca || ~A daivyA vRNImahe 'vAMsi bRhaspatir no maha 19 8, 4 | savanedupa ~pra pUSaNaM vRNImahe yujyAya purUvasum ~sa shakra 20 8, 14 | dhanAni jigyuSaH ~UtimindrA vRNImahe ~vyantarikSamatiran made 21 8, 18 | sharma parvatAnAmotApAM vRNImahe ~dyAvAkSAmAre asmad rapas 22 8, 25 | pUrvacittaye ~tad vAryaM vRNImahe variSThaM gopayatyam ~mitro 23 8, 26 | tvaSTurjAmAtaradbhuta ~avAMsyA vRNImahe ~tvaSTurjAmAtaraM vayamIshAnaM 24 8, 27 | vayaM tad vaH samrAja A vRNImahe putro na bahupAyyam ~ashyAma 25 8, 31 | duvaH ~A sharma parvatAnAM vRNImahe nadInAm ~A viSNoH sacAbhuvaH ~ 26 8, 44 | rebhataH sadA ~agneH sakhyaM vRNImahe ~agniH shucivratatamaH shucirvipraH 27 8, 60 | yAhyagnibhirhotAraM tvA vRNImahe ~A tvAmanaktu prayatA haviSmatI 28 8, 67 | varuNa mitrAryaman ~avAMsyA vRNImahe ~jIvAn no abhi dhetanAdityAsaH 29 8, 83 | devAnAmidavo mahat tadA vRNImahe vayam ~vRSNAmasmabhyamUtaye ~ 30 8, 90 | IshAnakRt ~tuvidyumnasya yujyA vRNImahe putrasya shavaso mahaH ~ 31 9, 61 | pavitramabhyundataH ~sakhitvamA vRNImahe ~ye te pavitramUrmayo.abhikSaranti 32 9, 65 | dhanAni jigyuSaH ~sakhitvamA vRNImahe ~vRSA pavasva dhArayA marutvate 33 9, 65 | dakSaM mayobhuvaM vahnimadyA vRNImahe ~pAntamApuruspRham ~A mandramA 34 9, 66 | eSastokasya sAtA tanUnAm ~vRNImahe sakhyAya vRNImahe yujyAya ~ 35 9, 66 | tanUnAm ~vRNImahe sakhyAya vRNImahe yujyAya ~agna AyUMSi pavasa 36 10, 21 | svavRktibhirhotAraM tvA vRNImahe ~yajñAyastIrNabarhiSe vi 37 10, 35 | cetatAmapo.adyAdevAnAmava A vRNImahe ~divaspRthivyorava A vRNImahe 38 10, 35 | vRNImahe ~divaspRthivyorava A vRNImahe mAtR^In sindhUn parvatAñcharyaNAvataH ~ 39 10, 36 | Ishata tad devAnAmavoadyA vRNImahe ~vishvasmAn no aditiH pAtvaMhaso 40 10, 36 | mahadadya mahatAmA vRNImahe.avo devAnAM bRhatAmanarvaNAm ~ 41 10, 100| shrutamAsarvatAtimaditiM vRNImahe ~bharAya su bharata bhAgaM 42 10, 100| pItimAnasha AsarvatAtimaditiM vRNImahe ~A no devaH savitA sAviSad 43 10, 100| pAkavadA sarvatAtimaditiM vRNImahe ~indro asme sumanA astu 44 10, 100| sandadhurA sarvatAtimaditiM vRNImahe ~indra ukthena shavasA parurdadhe 45 10, 100| hi kamAsarvatAtimaditiM vRNImahe ~indrasya nu sukRtaM daivyaM 46 10, 100| cArurantama AsarvatAtimaditiM vRNImahe ~na vo guhA cakRma bhUri 47 10, 100| varpasa A sarvatAtimaditiM vRNImahe ~apAmIvAM savitA sAviSan 48 10, 100| madhuSuducyate bRhadAsarvatAtimaditiM vRNImahe ~Urdhvo grAvA vasavo.astu 49 10, 100| pAyurIDya A sarvatAtimaditiM vRNImahe ~UrjaM gAvo yavase pIvo 50 10, 100| bheSajamA sarvatAtiMaditiM vRNImahe ~kratuprAvA jaritA shashvatAmava 51 10, 100| siktayaA sarvatAtimaditiM vRNImahe ~citraste bhAnuH kratuprA 52 10, 126| ati dviSaH ~tad dhi vayaM vRNImahe varuNa mitrAryaman ~yenA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License