Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vidvamsavid 1
vidvamscikitvan 1
vidvamso 1
vidvan 52
vidvañ 1
vidvana 2
vidvanabhimanyate 1
Frequency    [«  »]
52 esam
52 gavo
52 gha
52 vidvan
52 vrnimahe
52 vrsana
51 brhad

Rig Veda (Sanskrit)

IntraText - Concordances

vidvan

   Book, Hymn
1 1, 70 | devAnAM janma martAMshca vidvAn ~vardhAn yaM pUrvIH kSapo 2 1, 90 | RjunItI no varuNo mitro nayatu vidvAn ~aryamA devaiH sajoSAH ~ 3 1, 103| vibhindannacarad vidAsIH ~vidvAn vajrin dasyave hetimasyAryaM 4 1, 120| pajriyo vAm ~praiSayurna vidvAn ~shrutaM gAyatraM takavAnasyAhaM 5 1, 164| kavIn pRchAmi vidmane na vidvAn ~vi yastastambha SaL imA 6 1, 189| asmAn vishvAni deva vayunAni vidvAn ~yuyodhyasmajjuhurANameno 7 1, 189| tvaM tAnagna ubhayAniv vidvAn veSi prapitve manuSo yajatra ~ 8 2, 6 | gahi ~antarhyagna Iyase vidvAn janmobhayA kave ~dUto janyevamitryaH ~ 9 3, 1 | mandro vishvAni kAvyAni vidvAn ~prati martAnavAsayo damUnA 10 3, 1 | vyadyaudagnirvishvAni kAvyAni vidvAn ~A no gahi sakhyebhiH shivebhirmahAn 11 3, 5 | nAma vishvAni devo vayunAni vidvAn ~sasasya carma ghRtavat 12 3, 26 | cikitvaH ~agniH sanoti vIryANi vidvAn sanoti vAjamamRtAya bhUSan ~ 13 3, 33 | vahnirduhiturnaptyaM gAd vidvAn Rtasya dIdhitiMsaparyan ~ 14 3, 38 | sumanA RSva pAhi prajAnan vidvAn pathyA anu svAH ~yAnAbhajo 15 3, 51 | somaM piba vRtrahA shUra vidvAn ~jahi shatrUnrapa mRdho 16 3, 56 | somaM piba vRtrahA shUra vidvAn ~prati dhAnA bharata tUyamasmai 17 3, 61 | Rtasya sadma vi carAmi vidvAn ma... ~pade iva nihite dasme 18 4, 1 | tvaM no agne varuNasya vidvAn devasya heLo 'va yAsisISThAH | ~ 19 4, 2 | cittim acittiM cinavad vi vidvAn pRSTheva vItA vRjinA ca 20 4, 7 | ver adhvarasya dUtyAni vidvAn ubhe antA rodasI saMcikitvAn | ~ 21 4, 16 | vishvAni shakro naryANi vidvAn apo rireca sakhibhir nikAmaiH | ~ 22 4, 42 | tvaSTeva vishvA bhuvanAni vidvAn sam airayaM rodasI dhArayaM 23 5, 1 | tiSTha yajatebhiH samantam | ~vidvAn pathInAm urv antarikSam 24 5, 3 | ava spRdhi pitaraM yodhi vidvAn putro yas te sahasaH sUna 25 5, 4 | imaM no yajñam upa yAhi vidvAn | ~vishvA agne abhiyujo 26 5, 29 | katho nu te pari carANi vidvAn vIryR maghavan yA cakartha | ~ 27 5, 30 | vedad avidvAñ chRNavac ca vidvAn vahate 'yam maghavA sarvasenaH || ~ 28 5, 46 | vashmi vimucaM nAvRtam punar vidvAn pathaH puraeta Rju neSati || ~ 29 5, 49 | prati prayANam asurasya vidvAn sUktair devaM savitAraM 30 6, 15 | sa yakSad vishvA vayunAni vidvAn pra havyamagniramRteSu vocat ~ 31 6, 24 | tvadasti ~nU ma A vAcamupa yAhi vidvAn vishvebhiH sUno sahaso yajatraiH ~ 32 6, 52 | vAmanItiH ~uruM no lokamanu neSi vidvAn svarvajjyotirabhayaM svasti ~ 33 6, 84 | hastaghno vishvA vayunAni vidvAn pumAn pumAMsaM pari pAtu 34 7, 1 | maho no agne suvitasya vidvAn rayiM sUribhya A vahA bRhantam ~ 35 7, 7 | bhavA no dUto adhvarasya vidvAn tmanA deveSu vivide mitadruH ~ 36 7, 10 | agnirjanmAni deva A vi vidvAn dravad dUto devayAvA vaniSThaH ~ 37 7, 21 | viveSAyudhebhireSAmapAMsi vishvA naryANi vidvAn ~indraH puro jarhRSANo vi 38 7, 22 | turasya na suSTutimasuryasya vidvAn ~sadA te nAma svayasho vivakmi ~ 39 7, 87 | sapta nAmAghnyA bibharti ~vidvAn padasya guhyA na vocad yugAya 40 7, 98 | nAmAryaH shaMsAmi vayunAni vidvAn | ~taM tvA gRNAmi tavasam 41 8, 92 | shikSA Na indra rAya A puru vidvAn RcISama ~avA naH pArye dhane ~ 42 9, 73 | pavitrA hRdyantarA dadhe ~vidvAn sa vishvA bhuvanAbhi pashyatyavAjuSTAn 43 9, 77 | jujuSurhavir\ haviH ~ayaM no vidvAn vanavad vanuSyata induH 44 10, 2 | piprIhi devAnushato yaviSTha vidvAn RtUnr{R}tupateyajeha ~ye 45 10, 5 | svasR^IraruSIrvAvashAno vidvAn madhva ujjabhArAdRshe kam ~ 46 10, 28 | pAkastavasomanISAm ~tvaM no vidvAn RtuthA vi voco yamardhaM 47 10, 98 | yacha vRSNa indrAyabhAgam ~vidvAn patha Rtusho devayAnAnapyaulAnaM 48 10, 110| devaM tvaSTAramiha yakSi vidvAn ~upAvasRja tmanyA samañjan 49 10, 122| prati harya me vaco vishvAni vidvAn vayunAnisukrato ~ghRtanirNig 50 10, 136| caraNe caran ~keshIketasya vidvAn sakhA svAdurmadintamaH ~ 51 10, 139| tasya pUSA prasave yAti vidvAn sampashyanvishvA bhuvanAni 52 10, 148| somam ~aryo vA giro abhyarca vidvAn RSINAM vipraH sumatiMcakAnaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License