Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gayodivyani 1
gdha 1
gehyam 1
gha 52
ghaham 1
ghaiso 1
ghana 1
Frequency    [«  »]
52 asti
52 esam
52 gavo
52 gha
52 vidvan
52 vrnimahe
52 vrsana

Rig Veda (Sanskrit)

IntraText - Concordances

gha

   Book, Hymn
1 1, 5 | indraM some sacA sute ~sa ghA no yoga A bhuvat sa rAye 2 1, 18 | rakSA No brahmaNas pate ~sa ghA vIro na riSyati yamindro 3 1, 27 | samrAjantamadhvarANAm ~sa ghA naH sUnuH shavasA pRthupragAmA 4 1, 30 | sakhAya indramUtaye ~A ghA gamad yadi shravat sahasriNIbhirUtibhiH ~ 5 1, 30 | kSumanto yAbhirmadema ~A gha tvAvAn tmanApta stotRbhyo 6 1, 37 | abhijñu yAtave || ~tyaM cid ghA dIrgham pRthum miho napAtam 7 1, 48 | kaNvatamo nAma gRNAti nRNAm ~A ghA yoSeva sUnaryuSA yAti prabhuñjatI ~ 8 1, 54 | navatiM dambhayo nava ~sa ghA rAjA satpatiH shUshuvajjano 9 1, 82 | yAhi vashAnanu yojA ... ~sa ghA taM vRSaNaM rathamadhi tiSThAti 10 1, 109| bhUridAvattarA vAM vijAmAturuta vA ghA syAlAt ~athA somasya prayatI 11 1, 112| patnIrvimadAya nyUhathurA gha vA yAbhiraruNIrashikSatam ~ 12 1, 132| pashyanti rashmibhiH ~sa ghA vide anvindro gaveSaNo bandhukSidbhyo 13 1, 161| pibatetyabravItanedaM vA ghA pibatA muñjanejanam ~saudhanvanA 14 1, 161| tan neva haryatha tRtIye gha savane mAdayAdhvai ~Apo 15 1, 178| te ashyAmparyApa AyoH ~na ghA rAjendra A dabhan no yA 16 1, 189| rISate sahasAvan parA dAH ~vi gha tvAvAn RtajAta yaMsad gRNAno 17 2, 15 | HYMN 15~~pra ghA nvasya mahato mahAni satyA 18 3, 10 | Rtasya dIdihi sve dame ~sa ghA yaste dadAshati samidhA 19 3, 30 | puroLA agne pacatastubhyaM vA ghA pariSkRtaH ~taM juSasva 20 3, 39 | vRSNaH ~pibA vardhasva tava ghA sutAsa indra somAsaH prathamA 21 4, 15 | amitradambhanaH || ~asya ghA vIra Ivato 'gner IshIta 22 4, 27 | javasA nir adIyam || ~na ghA sa mAm apa joSaM jabhArAbhIm 23 4, 30 | duhitaraM divaH || ~divash cid ghA duhitaram mahAn mahIyamAnAm | ~ 24 4, 51 | sadRshIr ajuryAH || ~tA ghA tA bhadrA uSasaH purAsur 25 5, 61 | devatrA kRNute manaH || ~uta ghA nemo astutaH pumAM iti bruve 26 5, 85 | yad riripur na dIvi yad vA ghA satyam uta yan na vidma | ~ 27 6, 50 | yad gave ~na shAkine ~na ghA vasurni yamate dAnaM vAjasya 28 6, 63 | na tena deva Adishe ~uta ghA sa rathItamaH sakhyA satpatiryujA ~ 29 7, 29 | indra shRNavo havemA ~uto ghA te puruSyA idAsan yeSAM 30 7, 45 | sUrashcidasmA anu dAdapasyAm ~sa ghA no devaH savitA sahAvA sAviSad 31 8, 1 | avRtsata ~stuhi stuhIdete ghA te maMhiSThAso maghonAm ~ 32 8, 2 | tU Siñca kaNvamantaM na ghA vidma shavasAnAt ~yashastaraM 33 8, 2 | shUraya ~pAtA vRtrahA sutamA ghA gaman nAre asmat ~ni yamate 34 8, 12 | somamindra viSNavi yad vA gha trita Aptye ~yad vA marutsu 35 8, 20 | vandasva maruto aha ~gAvashcid ghA samanyavaH sajAtyena marutaH 36 8, 23 | prathamo yajñiyo bhuvaH ~imaM ghA vIro amRtaM dUtaM kRNvIta 37 8, 32 | ArAdupasvadhA gahi ~vayaM ghA te api Smasi stotAra indra 38 8, 33 | HYMN 33~~vayaM gha tvA sutAvanta Apo na vRktabarhiSaH ~ 39 8, 33 | asmAnvIra Anayat ~indrashcid ghA tadabravIt striyA ashAsyaM 40 8, 33 | kratuM raghum ~saptI cid ghA madacyutA mithunA vahato 41 8, 44 | yadagne syAmahaM tvaM tvaM vA ghA syA aham ~syuS Te satyA 42 8, 45 | HYMN 45~~A ghA ye agnimindhate stRNanti 43 8, 46 | gIrbhirgRNanti kAravaH ~sunItho ghA sa martyo yaM maruto yamaryamA ~ 44 8, 47 | suUtayo va UtayaH ~niSkaM vA ghA kRNavate srajaM vA duhitardivaH ~ 45 8, 66 | kratvA paNInrabhi ~vayaM ghA te apUrvyendra brahmANi 46 8, 66 | shrudhi me havam ~vayaM ghA te tve id vindra vipra api 47 10, 10 | dhartAraurviyA pari khyan ~ushanti ghA te amRtAsa etadekasya cit 48 10, 10 | yamIryamasyabibhRyAdajAmi ~A ghA tA gachAnuttarA yugAni yatra 49 10, 25 | yudhyamanastokasAtauvivakSase ~ayaM gha sa turo mada indrasya vardhata 50 10, 43 | shundhyuM maghavAnamUtaye ~na ghA tvadrigapa veti me manastve 51 10, 93 | vishve yajñeSu yajñiyAH ~te ghA rAjAno amRtasya mandrA aryamA 52 10, 139| gandharvo rajasovimAnaH ~yad vA ghA satyamuta yan na vidma dhiyohinvAno


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License