Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asthuri 1
asthurjananamupa 1
asthurye 1
asti 52
astidamadhimanthanamasti 1
astinah 1
astindra 1
Frequency    [«  »]
53 puro
53 tmana
52 asmabhyam
52 asti
52 esam
52 gavo
52 gha

Rig Veda (Sanskrit)

IntraText - Concordances

asti

   Book, Hymn
1 1, 27 | paryetA kayasya cit ~vAjo asti shravAyyaH ~sa vAjaM vishvacarSaNirarvadbhirastu 2 1, 33 | namasyannupamebhirarkairyaH stotRbhyo havyo asti yAman ~ni sarvasena iSudhInrasakta 3 1, 36 | vardhayAmasi ~rAyas pUrdhi svadhAvo.asti hi te.agne deveSvApyam ~ 4 1, 37 | tatro Su mAdayAdhvai || ~asti hi SmA madAya vaH smasi 5 1, 40 | tarutA mahAdhane nArbhe asti vajriNaH ~ ~ 6 1, 41 | RtaM yate ~nAtrAvakhAdo asti vaH ~yaM yajñaM nayathA 7 1, 100| bhare\-bhare vRtrahA shuSmo asti ~vRSantamaH sakhibhiH svebhirevairma... ~ 8 1, 162| ya Amasya kraviSo gandho asti ~sukRtA tacchamitAraH kRNvantUta 9 1, 167| eSAM marutAM mahimA satyo asti ~sacA yadIM vRSamaNA ahaMyu 10 1, 190| bAhU ~asya kratvAhanyo yo asti mRgo na bhImo arakSasastuviSmAn ~ 11 2, 36 | rudra mRLayAkurhasto yo asti bheSajo jalASaH ~apabhartA 12 4, 20 | na yasya vartA januSA nv asti na rAdhasa AmarItA maghasya | ~ 13 4, 21 | samrAT sAhvAn tarutro abhy asti kRSTIH || ~A yAtv indro 14 4, 30 | indra tvad uttaro na jyAyAM asti vRtrahan | ~nakir evA yathA 15 4, 45 | rathaH svashvo ajaro yo asti | ~yena sadyaH pari rajAMsi 16 4, 58 | ghRtasya nAma guhyaM yad asti jihvA devAnAm amRtasya nAbhiH || ~ 17 5, 3 | yajIyAn na kAvyaiH paro asti svadhAvaH | ~vishash ca 18 5, 7 | te sarpirAsute 'gne sham asti dhAyase | ~aiSu dyumnam 19 5, 29 | dadhRSvAn na te vartA taviSyA asti tasyAH || ~indra brahma 20 5, 39 | te ditsu prarAdhyam mano asti shrutam bRhat | ~tena dRLhA 21 5, 42 | sam brahmaNA devahitaM yad asti saM devAnAM sumatyA yajñiyAnAm || ~ 22 5, 65 | mitrasya hi pratUrvataH sumatir asti vidhataH || ~vayam mitrasyAvasi 23 5, 74 | A kAmam RNve vadhvaH || ~asti hi vAm iha stotA smasi vAM 24 5, 77 | ashvinA hinota na sAyam asti devayA ajuSTam | ~utAnyo 25 6, 20 | dasyUnrekaH kRSTIravanorAryAya ~asti svin nu vIryaM tat ta indra 26 6, 33 | maho hi dAtA vajrahasto asti mahAmu raNvamavase yajadhvam ~ 27 6, 38 | RbhvAnekaH puruprashasto asti yajñaiH ~ratho na mahe shavase 28 6, 48 | somaH sutaH sa indra te.asti svadhApate madaH ~yaH shagmastuvishagma 29 6, 69 | bhuraNyU ~yad rodasI pradivo asti bhUmA heLo devAnAmuta martyatrA ~ 30 6, 82 | ava syataM muñcataM yan no asti tanUSu baddhaM kRtameno 31 7, 27 | indra shuSmo maghavan te asti shikSA sakhibhyaH puruhUtanRbhyaH ~ 32 7, 32 | maghavan na ApyaM vasyo asti pitA cana ~taraNirit siSAsati 33 7, 56 | gRNAnaH ~ya Ivato vRSaNo asti gopAH so advayAvI havate 34 7, 56 | yadIM sujAtaM vRSaNo vo asti ~saM yad dhananta manyubhirjanAsaH 35 7, 71 | vahethAm ~yo vAM ratho nRpatI asti voLhA trivandhuro vasumAnusrayAmA ~ 36 7, 86 | manyurvibhIdakoacittiH ~asti jyAyAn kanIyasa upAre svapnashcanedanRtasya 37 7, 97 | bRhaspatir vishvavAro yo asti | ~kAmo rAyaH suvIryasya 38 8, 1 | iyamAsutishcArurmadAya patyate ~ya eko asti daMsanA mahAnugro abhi vrataiH ~ 39 8, 1 | utavAmasya vasunashciketati yo asti yAdvaH pashuH ~ya RjrA mahyaM 40 8, 9 | yan nAsatyA parAke arvAke asti bheSajam ~tena nUnaM vimadAya 41 8, 18 | yajño hILo vo antara AdityA asti mRLata ~yuSme id vo api 42 8, 23 | yantu saMyataH ~hotA yo asti vikSvA yashastamaH ~agne 43 8, 27 | cidantito varUthamAdadharSati ~asti hi vaH sajAtyaM rishAdaso 44 8, 33 | yo dhRSito yo.avRto yo asti shmashruSu shritaH ~vibhUtadyumnashcyavanaH 45 8, 47 | yadAviryadapIcyaM devAso asti duSkRtam ~trite tad vishvamAptya 46 8, 54 | pRthivI havam ~yadindra rAdho asti te mAghonaM maghavattama ~ 47 8, 67 | yacchardiH ~tenA no adhi vocata ~asti devA aMhorurvasti ratnamanAgasaH ~ 48 8, 70 | ya AraNeSu havyo vAjeSv asti havyaH || ~ud U Su No vaso 49 8, 81 | vedaH ~indra ya u nu te asti vAjo viprebhiH sanitvaH ~ 50 8, 94 | kAravaH ~marutaH somapItaye ~asti somo ayaM sutaH pibantyasya 51 10, 12 | devAñchloko nayAtAmapi vAjo asti ~durmantvatrAmRtasya nAma 52 10, 117| apAsmAt preyAn na tadoko asti pRNantamanyamaraNaM cidicHet ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License