Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asmabhiru 1
asmabhis 1
asmabhistubhyam 1
asmabhyam 52
asmabhyamapratiskutah 1
asmabhyamarava 1
asmabhyamasya 1
Frequency    [«  »]
53 maghava
53 puro
53 tmana
52 asmabhyam
52 asti
52 esam
52 gavo

Rig Veda (Sanskrit)

IntraText - Concordances

asmabhyam

   Book, Hymn
1 1, 10 | jeSaH svarvatIrapaH saM gA asmabhyaM dhUnuhi ~AshrutkarNa shrudhI 2 1, 17 | vAM siSAsantISu dhISvA ~asmabhyaM sharma yachatam ~pra vAmashnotu 3 1, 34 | vAjavatIr iSo ashvinA yuvaM doSA asmabhyam uSasash ca pinvatam || ~ 4 1, 85 | tridhAtUni dAshuSe yachatAdhi ~asmabhyaM tAni maruto vi yanta rayiM 5 1, 90 | vratA rakSante vishvAhA ~te asmabhyaM sharma yaMsannamRtA martyebhyaH ~ 6 1, 159| devasya prasave manAmahe ~asmabhyaM dyAvApRthivI sucetunA rayiM 7 2, 11 | vishvA spRdha AryeNa dasyUn ~asmabhyaM tat tvASTraM vishvarUpamarandhayaH 8 2, 13 | shroNaM shravayan s. u. ~asmabhyaM tad vaso dAnAya rAdhaH samarthayasva 9 2, 14 | yavenendraM somebhistadapovo astu ~asmabhyaM tad ... ~ ~ 10 2, 42 | priyA devasya savituH syAma ~asmabhyaM tad divo adbhyaH pRthivyAstvayA 11 3, 32 | asi vRSabha satyashuSmo.asmabhyaM su maghavan bodhi godAH ~ 12 3, 69 | Rtasya yonimAsadam ~somo asmabhyaM dvipade catuSpade ca pashave ~ 13 4, 1 | tuje shushucAna shaM kRdhy asmabhyaM dasma shaM kRdhi || ~tvaM 14 4, 22 | satrA sahure sahAMsi | ~asmabhyaM vRtrA suhanAni randhi jahi 15 4, 22 | citrAM upa mAhi vAjAn | ~asmabhyaM vishvA iSaNaH puraMdhIr 16 4, 31 | asmAn vishvAbhir UtibhiH || ~asmabhyaM tAM apA vRdhi vrajAM asteva 17 4, 36 | brahmaNA vedayAmasi || ~yUyam asmabhyaM dhiSaNAbhyas pari vidvAMso 18 4, 37 | pathash citana yaSTave | ~asmabhyaM sUraya stutA vishvA AshAs 19 4, 55 | mahaH saubhagasya | ~tAny asmabhyaM rAsate || ~uSo maghony A 20 4, 55 | vaha sUnRte vAryA puru | ~asmabhyaM vAjinIvati || ~tat su naH 21 5, 10 | ojiSTham A bhara dyumnam asmabhyam adhrigo | ~pra no rAyA parINasA 22 5, 35 | indra kratuS Tam A bhara | ~asmabhyaM carSaNIsahaM sasniM vAjeSu 23 5, 38 | dakSasya tava vRtrahan | ~asmabhyaM nRmNam A bharAsmabhyaM nRmaNasyase || ~ 24 5, 44 | dadhire sidhrayApsv A | ~mahIm asmabhyam uruSAm uru jrayo bRhat suvIram 25 5, 47 | mitrAvaruNA tad agne shaM yor asmabhyam idam astu shastam | ~ashImahi 26 5, 53 | bIjaM vahadhve akSitam | ~asmabhyaM tad dhattana yad va Imahe 27 6, 51 | yat pUrau kacca vRSNyam ~asmabhyaM tad rirIhi saM nRSAhye.amitrAn 28 6, 57 | vishva AdityA adite sajoSA asmabhyaM sharma bahulaM vi yanta ~ 29 7, 50 | udanvatIranudakAshca yAH ~tA asmabhyaM payasA pinvamAnAH shivA 30 7, 68 | rajAMsyashvinA shatotiH ~asmabhyaM sUryAvasU iyAnaH ~ayaM ha 31 7, 79 | sukRte vasUni ~tAvaduSo rAdho asmabhyaM rAsva yAvat stotRbhyo arado 32 8, 5 | hiraNyavartanI ~pibataM somyaM madhu ~asmabhyaM vAjinIvasU maghavadbhyashca 33 8, 26 | vartirashvinA pari yAtamasmayU ~asmabhyaM su vRSaNvasU yAtaM vartirnRpayyam ~ 34 8, 30 | vishve vaishvAnarA uta ~asmabhyaM sharma sapratho gave.ashvAya 35 8, 81 | sanuhi ~sadyojuvaste vAjA asmabhyaM vishvashcandrAH ~vashaishca 36 8, 84 | tvaM hi nas karo vishvA asmabhyaM sukSitIH ~vAjadraviNaso 37 9, 7 | vidAnA asya shakmabhiH || ~asmabhyaM rodasI rayim madhvo vAjasya 38 9, 33 | rAyaH samudrAMshcaturo.asmabhyaM soma vishvataH ~A pavasva 39 9, 40 | sIdati ~nU no rayiM mahAmindo.asmabhyaM soma vishvataH ~A pavasvasahasriNam ~ 40 9, 46 | prayantA rAdhaso mahaH ~asmabhyaM soma gAtuvit ~etaM mRjanti 41 9, 49 | dhArayA yajñeSu devavItamaH ~asmabhyaM vRSTimA pava ~sa na Urje 42 9, 65 | pavasva vishvadarshataH ~asmabhyaM soma gAtuvit ~A kalashA 43 9, 90 | svargAH saM cikrado maho asmabhyaM vAjAn ~matsi soma varuNaM 44 9, 91 | evA punAno apaH svargA asmabhyaM tokA tanayAni bhUri ~shaM 45 9, 97 | nabho arNashcamUSu ~somo asmabhyaM kAmyaM bRhantaM rayiM dadAtu 46 9, 101| vanAmahai ~somAH pavanta indavo.asmabhyaM gAtuvittamaH ~mitrAH suvAnA 47 9, 104| mitrAya varuNAya shantamaH ~asmabhyaM tvA vasuvidamabhi vANIranUSata ~ 48 9, 106| sahasrayAmA pathikRd vicakSaNaH ~asmabhyaM gAtuvittamo devebhyo madhumattamaH ~ 49 10, 47 | AN^giraso namasopasadyo.asmabhyaM citraMvRSaNaM rayiM dAH ~ 50 10, 47 | hRdispRsho manasA vacyamAnA asmabhyaM citraMvRSaNaM rayiM dAH ~ 51 10, 133| nabhantAmanyakeSAMjyAkA adhi dhanvasu ~asmabhyaM su tvamindra tAM shikSa 52 10, 169| somo vishvA rUpANiveda ~tA asmabhyaM payasA pinvamAnAH prajAvatIrindragoSThe


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License