Book, Hymn
1 1, 10 | jeSaH svarvatIrapaH saM gA asmabhyaM dhUnuhi ~AshrutkarNa shrudhI
2 1, 17 | vAM siSAsantISu dhISvA ~asmabhyaM sharma yachatam ~pra vAmashnotu
3 1, 34 | vAjavatIr iSo ashvinA yuvaM doSA asmabhyam uSasash ca pinvatam || ~
4 1, 85 | tridhAtUni dAshuSe yachatAdhi ~asmabhyaM tAni maruto vi yanta rayiM
5 1, 90 | vratA rakSante vishvAhA ~te asmabhyaM sharma yaMsannamRtA martyebhyaH ~
6 1, 159| devasya prasave manAmahe ~asmabhyaM dyAvApRthivI sucetunA rayiM
7 2, 11 | vishvA spRdha AryeNa dasyUn ~asmabhyaM tat tvASTraM vishvarUpamarandhayaH
8 2, 13 | shroNaM shravayan s. u. ~asmabhyaM tad vaso dAnAya rAdhaH samarthayasva
9 2, 14 | yavenendraM somebhistadapovo astu ~asmabhyaM tad ... ~ ~
10 2, 42 | priyA devasya savituH syAma ~asmabhyaM tad divo adbhyaH pRthivyAstvayA
11 3, 32 | asi vRSabha satyashuSmo.asmabhyaM su maghavan bodhi godAH ~
12 3, 69 | Rtasya yonimAsadam ~somo asmabhyaM dvipade catuSpade ca pashave ~
13 4, 1 | tuje shushucAna shaM kRdhy asmabhyaM dasma shaM kRdhi || ~tvaM
14 4, 22 | satrA sahure sahAMsi | ~asmabhyaM vRtrA suhanAni randhi jahi
15 4, 22 | citrAM upa mAhi vAjAn | ~asmabhyaM vishvA iSaNaH puraMdhIr
16 4, 31 | asmAn vishvAbhir UtibhiH || ~asmabhyaM tAM apA vRdhi vrajAM asteva
17 4, 36 | brahmaNA vedayAmasi || ~yUyam asmabhyaM dhiSaNAbhyas pari vidvAMso
18 4, 37 | pathash citana yaSTave | ~asmabhyaM sUraya stutA vishvA AshAs
19 4, 55 | mahaH saubhagasya | ~tAny asmabhyaM rAsate || ~uSo maghony A
20 4, 55 | vaha sUnRte vAryA puru | ~asmabhyaM vAjinIvati || ~tat su naH
21 5, 10 | ojiSTham A bhara dyumnam asmabhyam adhrigo | ~pra no rAyA parINasA
22 5, 35 | indra kratuS Tam A bhara | ~asmabhyaM carSaNIsahaM sasniM vAjeSu
23 5, 38 | dakSasya tava vRtrahan | ~asmabhyaM nRmNam A bharAsmabhyaM nRmaNasyase || ~
24 5, 44 | dadhire sidhrayApsv A | ~mahIm asmabhyam uruSAm uru jrayo bRhat suvIram
25 5, 47 | mitrAvaruNA tad agne shaM yor asmabhyam idam astu shastam | ~ashImahi
26 5, 53 | bIjaM vahadhve akSitam | ~asmabhyaM tad dhattana yad va Imahe
27 6, 51 | yat pUrau kacca vRSNyam ~asmabhyaM tad rirIhi saM nRSAhye.amitrAn
28 6, 57 | vishva AdityA adite sajoSA asmabhyaM sharma bahulaM vi yanta ~
29 7, 50 | udanvatIranudakAshca yAH ~tA asmabhyaM payasA pinvamAnAH shivA
30 7, 68 | rajAMsyashvinA shatotiH ~asmabhyaM sUryAvasU iyAnaH ~ayaM ha
31 7, 79 | sukRte vasUni ~tAvaduSo rAdho asmabhyaM rAsva yAvat stotRbhyo arado
32 8, 5 | hiraNyavartanI ~pibataM somyaM madhu ~asmabhyaM vAjinIvasU maghavadbhyashca
33 8, 26 | vartirashvinA pari yAtamasmayU ~asmabhyaM su vRSaNvasU yAtaM vartirnRpayyam ~
34 8, 30 | vishve vaishvAnarA uta ~asmabhyaM sharma sapratho gave.ashvAya
35 8, 81 | sanuhi ~sadyojuvaste vAjA asmabhyaM vishvashcandrAH ~vashaishca
36 8, 84 | tvaM hi nas karo vishvA asmabhyaM sukSitIH ~vAjadraviNaso
37 9, 7 | vidAnA asya shakmabhiH || ~asmabhyaM rodasI rayim madhvo vAjasya
38 9, 33 | rAyaH samudrAMshcaturo.asmabhyaM soma vishvataH ~A pavasva
39 9, 40 | sIdati ~nU no rayiM mahAmindo.asmabhyaM soma vishvataH ~A pavasvasahasriNam ~
40 9, 46 | prayantA rAdhaso mahaH ~asmabhyaM soma gAtuvit ~etaM mRjanti
41 9, 49 | dhArayA yajñeSu devavItamaH ~asmabhyaM vRSTimA pava ~sa na Urje
42 9, 65 | pavasva vishvadarshataH ~asmabhyaM soma gAtuvit ~A kalashA
43 9, 90 | svargAH saM cikrado maho asmabhyaM vAjAn ~matsi soma varuNaM
44 9, 91 | evA punAno apaH svargA asmabhyaM tokA tanayAni bhUri ~shaM
45 9, 97 | nabho arNashcamUSu ~somo asmabhyaM kAmyaM bRhantaM rayiM dadAtu
46 9, 101| vanAmahai ~somAH pavanta indavo.asmabhyaM gAtuvittamaH ~mitrAH suvAnA
47 9, 104| mitrAya varuNAya shantamaH ~asmabhyaM tvA vasuvidamabhi vANIranUSata ~
48 9, 106| sahasrayAmA pathikRd vicakSaNaH ~asmabhyaM gAtuvittamo devebhyo madhumattamaH ~
49 10, 47 | AN^giraso namasopasadyo.asmabhyaM citraMvRSaNaM rayiM dAH ~
50 10, 47 | hRdispRsho manasA vacyamAnA asmabhyaM citraMvRSaNaM rayiM dAH ~
51 10, 133| nabhantAmanyakeSAMjyAkA adhi dhanvasu ~asmabhyaM su tvamindra tAM shikSa
52 10, 169| somo vishvA rUpANiveda ~tA asmabhyaM payasA pinvamAnAH prajAvatIrindragoSThe
|