Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yastava 1
yastave 2
yastavisimvavrdhe 1
yaste 51
yasteannam 1
yastigmashrn^go 1
yastityaja 1
Frequency    [«  »]
51 varunasya
51 vasuni
51 vishvasya
51 yaste
50 agnir
50 dyam
50 rathena

Rig Veda (Sanskrit)

IntraText - Concordances

yaste

   Book, Hymn
1 1, 4 | vigramastRtamindraM pRchA vipashcitam ~yaste sakhibhya A varam ~uta bruvantu 2 1, 36 | agne jayati tvayA dhanaM yaste dadAsha martyaH ~mandro 3 1, 43 | juhuranta ~A na indo vAje bhaja ~yAste prajA amRtasya parasmin 4 1, 91 | riSyettvAvataH sakhA ~soma yAste mayobhuva UtayaH santi dAshuSe ~ 5 1, 164| arpitAH SaSTirna calAcalAsaH ~yaste stanaH shashayo yo mayobhUryena 6 1, 169| dakSiNayeva rAtim ~stutashca yAste cakananta vAyo stanaM na 7 2, 1 | vasva IshiSe tvaM pAyurdame yaste'vidhat ~tvamagne dama A 8 2, 1 | tanUrucam ~tvaM putro bhavasi yaste.avidhat tvaM sakhA sushevaH 9 2, 35 | vIraM sa=tadAyamukthyam ~yAste rAke sumatayaH supeshaso 10 3, 10 | dIdihi sve dame ~sa ghA yaste dadAshati samidhA jAtavedase ~ 11 3, 41 | shakra parAvataH ~u loko yaste adriva indreha tata A gahi ~ ~ 12 3, 46 | somamindra gavAshiram ~haribhyAM yaste asmayuH ~tamindra madamA 13 3, 55 | pate ~pibA tvasya girvaNaH ~yaste anu svadhAmasat sute ni 14 6, 2 | sumnAyurjuhve adhvare ~Rdhad yaste sudAnave dhiyA martaH shashamate ~ 15 6, 5 | tapiSTha tapasA tapasvAn ~yaste yajñena samidhA ya ukthairarkebhiH 16 6, 13 | sajoSA naptrApAM hinoSi ~yaste sUno sahaso gIrbhirukthairyajñairmarto 17 6, 21 | mAnuSANAmasmabhyaM dAharivo mAdayadhyai ~yaste madaH pRtaNASAL amRdhra 18 6, 65 | saMcakSANobhuvanA deva Iyate ~yAste pUSan nAvo antaH samudre 19 7, 1 | nisvaraM cAtayasvAmIvAm ~A yaste agna idhate anIkaM vasiSTha 20 7, 22 | soturbAhubhyAM suyato nArvA ~yaste mado yujyashcArurasti yena 21 7, 32 | indreNa shUshuve nRbhiH ~yaste gabhIrA savanAni vRtrahan 22 8, 2 | indrakAriNaM vRdhantaH ~girashca yAste girvAha ukthA ca tubhyaM 23 8, 17 | sutaH ~AkhaNDala pra hUyase ~yaste shRN^gavRSo napAt praNapAt 24 8, 45 | vadad girAvapso na yodhiSat ~yaste shatrutvamAcake ~uta tvaM 25 8, 45 | uta tvaM maghavañchRNu yaste vaSTi vavakSi tat ~yad vILayAsi 26 8, 45 | dhRSNavindavaH ~A tvA paNiM yadImahe ~yaste revAnadAshuriH pramamarSa 27 8, 46 | purUvasuM madAya harayaH sutam ~yaste mado vareNyo ya indra vRtrahantamaH ~ 28 8, 53 | ukthinaH kratuM punata AnuSak ~yaste sAdhiSTho.avase te syAma 29 8, 92 | dhiyAviDDhi purandhyA ~yaste nUnaM shatakratavindra dyumnitamo 30 8, 92 | tena nUnaM made madeH ~yaste citrashravastamo ya indra 31 8, 92 | ojodAtamomadaH ~vidmA hi yaste adrivastvAdattaH satya somapAH ~ 32 8, 95 | rAyas pUrdhi mahAnasi ~indra yaste navAyasIM giraM mandrAmajIjanat ~ 33 8, 103| yaM rAye ninISasi marto yaste vaso dAshat ~sa vIraM dhatte 34 9, 61 | jyotirvishvaM svardRshe ~yaste mado vareNyastenA pavasvAndhasA ~ 35 9, 62 | madhvo rasaM sadhamAde ~yAste dhArA madhushcuto.asRgraminda 36 9, 114| dhAmAnyakramIt ~tamAhuH suprajA iti yaste somAvidhan mana indrAyendo 37 10, 11 | makhastaviSyate asurovepate matI ~yaste agne sumatiM marto akSat 38 10, 16 | shocistapatu taM tearciH ~yAste shivAstanvo jAtavedastAbhirvahainaMsukRtAmu 39 10, 17 | juhomyanu sapta hotrAH ~yaste drapsa skandati yaste aMshurbAhucyuto 40 10, 17 | hotrAH ~yaste drapsa skandati yaste aMshurbAhucyuto dhiSaNAyAupasthAt ~ 41 10, 17 | juhomimanasA vaSaTkRtam ~yaste drapsa skanno yaste aMshuravashca 42 10, 17 | vaSaTkRtam ~yaste drapsa skanno yaste aMshuravashca yaH paraHsrucA ~ 43 10, 18 | mRtyo anu parehi panthAM yaste sva itaro devayAnAt ~cakSuSmate 44 10, 45 | vayobhiryadenaM dyaurjanayat suretAH ~yaste adya kRNavad bhadrashoce. 45 10, 83 | HYMN 83~~yaste manyo.avidhad vajra sAyaka 46 10, 112| shatrUnukthebhiS TevIryA pra bravAma ~yaste ratho manaso javIyAnendra 47 10, 148| stavase venyasyArkaiH ~A yaste yoniM ghRtavantamasvArUrmirna 48 10, 162| garbhaM durNAmA yonimAshaye ~yaste garbhamamIvA durNAmA yonimAshaye ~ 49 10, 162| niS kravyAdamanInashat ~yaste hanti patayantaM niSatsnuM 50 10, 162| bhUtvA nipadyate ~prajAM yaste jighAMsati tamito nAshayAmasi ~ 51 10, 162| mohayitvA nipadyate ~prajAM yaste jighAMsati tamito nAshayAmasi ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License