Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vasunamirajyati 1
vasunashcadavane 2
vasunashciketati 1
vasuni 51
vasunikamya 1
vasunipusyasi 1
vasuno 2
Frequency    [«  »]
51 dadhire
51 santi
51 varunasya
51 vasuni
51 vishvasya
51 yaste
50 agnir

Rig Veda (Sanskrit)

IntraText - Concordances

vasuni

   Book, Hymn
1 1, 15 | devamILate ~draviNodA dadAtu no vasUni yAni shRNvire ~deveSu tA 2 1, 42 | methAmasi sUktairabhi gRNImasi ~vasUni dasmamImahe ~ ~ 3 1, 59 | vaishvAnare dadhire.agnA vasUni ~yA parvateSvoSadhISvapsu 4 1, 67 | cRtanty RtA sapanta Adid vasUni pra vavAcAsmai ~vi yo vIrutsu 5 1, 84 | vishvA ca na upamimIhi mAnuSa vasUni carSaNibhya A ~ ~ 6 1, 123| shushucAnAsoasthuH ~spArhA vasUni tamasApagULhAviS kRNvantyuSaso 7 1, 134| dhenuH sabardughA vishvA vasUni dohate ~ajanayo maruto vakSaNAbhyodiva 8 2, 33 | jyogabhUvannanudhUpitAso hatvI teshAmA bharAno vasUni ~taM vaH shardhaM mArutaM 9 2, 35 | supeshaso yAbhirdadAsi dAshuSe vasUni ~tAbhirno adya sumanA upAgahi 10 3, 55 | pUrvIrasya niSSidho martyeSu purU vasUni pRthivI bibharti ~indrAya 11 3, 61 | nyRSTe ~shRNve vIro vindamAno vasUni ma... ~imAM ca naH pRthivIM 12 3, 62 | ahnaH ~tridhAtu rAya A suvA vasUni bhaga trAtardhiSaNe sAtaye 13 4, 24 | dadir hi vIro gRNate vasUni sa gopatir niSSidhAM no 14 4, 33 | te nUnam asme Rbhavo vasUni tRtIye asmin savane dadhAta ||~ ~ 15 5, 42 | madhvA ghRtena | ~sa no vasUni prayatA hitAni candrANi 16 5, 61 | shrotAro yAmahUtiSu || ~te no vasUni kAmyA purushcandrA rishAdasaH | ~ 17 6, 1 | purUNyagne purudhA tvAyA vasUni rAjan vasutA te ashyAm ~ 18 6, 5 | vishvavArANi puruvAroadhruk ~tve vasUni purvaNIka hotardoSA vastorerire 19 6, 5 | cikitvo vyAnuSag jAtavedo vasUni ~yo naH sanutyo abhidAsadagne 20 6, 7 | vaishvAnara tvamasmAsu dhehi vasUni rAjan spRhayAyyANi ~tvAM 21 6, 34 | vIryAyaneko ajuryo dayate vasUni ~pra ririce diva indraH 22 6, 35 | sutakre bharadvAjAya gRNate vasUni ~sa satyasatvan mahate raNAya 23 6, 50 | hi vishvAni pArthivAneko vasUni patyate ~girvaNastamo adhriguH ~ 24 6, 81 | sAhan ~bRhaspatiH samajayad vasUni maho vrajAn gomato deva 25 7, 6 | pitrorupastham ~A devo dade budhnyA vasUni vaishvAnara uditA sUryasya ~ 26 7, 24 | yathA no.avitA vRdhe ca dado vasUni mamadashca somaiH ~gRbhItaM 27 7, 27 | yadasti ~tato dadAti dAshuSe vasUni codad rAdha upastutashcidarvAk ~ 28 7, 77 | naH ~yAvaya dveSa A bharA vasUni codaya rAdho gRNate maghoni ~ 29 7, 79 | dadhAtyaN^girastamA sukRte vasUni ~tAvaduSo rAdho asmabhyaM 30 7, 84 | minAtyamitA shUro dayate vasUni ~iyamindraM varuNamaSTa 31 7, 100| gomAyuradAdajamAyuradAt pRshniradAd dharito no vasUni ~gavAM maNDUkA dadataH shatAni 32 8, 12 | pUrvIruta prashastayaH ~vishvA vasUni dAshuSe vyAnashuH ~indraM 33 8, 78 | vRtraghnaHsomapAvnaH ~tve vasUni saMgatA vishvA ca soma saubhagA ~ 34 8, 99 | vishvedindrasya bhakSata ~vasUni jAte janamAna ojasA prati 35 9, 7 | vAjasya sAtaye | ~shravo vasUni saM jitam || ~ ~ 36 9, 14 | vishvAni soma pArthivA ~vasUni yAhyasmayuH ~ ~ 37 9, 15 | patiH sindhUnAM bhavan ~eSa vasUni pibdanA paruSA yayivAnati ~ 38 9, 18 | A yo vishvAni vAryA vasUni hastayordadhe ~madeSu ... ~ 39 9, 29 | samudramukthyam ~vishvA vasUni saMjayan pavasva soma dhArayA ~ 40 9, 62 | pavamAno ashastihA ~karad vasUni dAshuSe ~A pavasva sahasriNaM 41 9, 63 | dyumantaM shuSmamuttamam ~asme vasUni dhAraya soma divyAni pArthivA ~ 42 9, 69 | rishAdAH ~bharA candrANi gRNate vasUni devairdyAvApRthivI prAvataM 43 9, 88 | ayoji mahaH purUNi sAtaye vasUni ~AdIM vishvA nahuSyANi jAtA 44 9, 97 | jamadagnivannaH ~ayA pavA pavasvainA vasUni mAMshcatva indo sarasi pra 45 9, 97 | SaSTiM sahasrA naiguto vasUni vRkSaM na pakvaM dhUnavad 46 9, 100| vRSTiM na tanyatuH ~tvaM vasUni pArthivA divyA ca soma puSyasi ~ 47 9, 108| vRSabhaM divo duhuH ~vishvA vasUni bibhratam ~vRSA vi jajñe 48 10, 6 | sahAnAm ~saM yasmin vishvA vasUni jagmurvAje nAshvAHsaptIvanta 49 10, 46 | dhAyi sa te vayAMsi yantA vasUni vidhatetanUpAH ~imaM vidhanto 50 10, 69 | nAma ~samajryA parvatyA vasUni dAsA vRtrANyAryA jigetha ~ 51 10, 180| iharAtirastu ~indrA bhara dakSiNenA vasUni patiHsindhUnAmasi revatInAm ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License