Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
varunaste 2
varunastiro 1
varunastura 1
varunasya 51
varunasyabhicakse 1
varunasyadevah 1
varunasyadhama 1
Frequency    [«  »]
51 brhad
51 dadhire
51 santi
51 varunasya
51 vasuni
51 vishvasya
51 yaste

Rig Veda (Sanskrit)

IntraText - Concordances

varunasya

   Book, Hymn
1 1, 24 | kuha cid diveyuH ~adabdhAni varuNasya vratAni vicAkashaccandramA 2 1, 41 | mitrasyAryamNaH ~mahi psaro varuNasya ~mA vo ghnantaM mA shapantaM 3 1, 91 | dyumnebhirdyumnyabhavo nRcakSAH ~rAjño nu te varuNasya vratAni bRhad gabhIraM tava 4 1, 94 | agne ... ~ayaM mitrasya varuNasya dhAyase.avayAtAM marutAM 5 1, 105| kad va Rtasya dharNasi kad varuNasya cakSaNam ~kadaryamNo mahas 6 1, 123| bhajatevasUnAm ~bhagasya svasA varuNasya jAmiruSaH sUnRte prathamA 7 1, 128| kRtAni patyate ~sa nastrAsate varuNasya dhUrtermahodevasya dhUrteH ~ 8 1, 136| mitrasya sAdanamaryamNo varuNasya ca ~athA dadhAte bRhaduktyhaM 9 1, 152| vasAnaM priyaM mitrasya varuNasya dhAma ~anashvo jAto anabhIshurarvA 10 1, 184| kakuhA apsu jAtA yugA jUrNeva varuNasya bhUreH ~asme sA vAM mAdhvI 11 2, 29 | sugebhiH ~bRhan mitrasya varuNasya sharmopa syAma puruvIrA 12 2, 30 | yajathAya devaH sukIrtiM bhikSe varuNasya bhUreH ~tava vrate subhagAsaH 13 2, 30 | vidhartAn RtaM sindhavo varuNasya yanti ~na shrAmyanti na 14 3, 59 | aditiryajñiyAso.adabdhAni varuNasya vratAni ~yuyota no anapatyAni 15 3, 60 | vatsa ekaH ~mitrasya tA varuNasya vratAni ma... ~dvimAtA hotA 16 3, 67 | A vivesha ~mahI mitrasya varuNasya mAyA candreva bhAnuM vi 17 4, 1 | shaM kRdhi || ~tvaM no agne varuNasya vidvAn devasya heLo 'va 18 4, 5 | surAdhAH | ~pra ye minanti varuNasya dhAma priyA mitrasya cetato 19 4, 33 | abhavat sukarmendrasya RbhukSA varuNasya vibhvA || ~ye harI medhayokthA 20 4, 42 | yathA naH | ~kratuM sacante varuNasya devA rAjAmi kRSTer upamasya 21 4, 42 | dhArayanta | ~kratuM sacante varuNasya devA rAjAmi kRSTer upamasya 22 4, 55 | aprayuchan | ~nahi mitrasya varuNasya dhAsim arhAmasi pramiyaM 23 5, 85 | Rsurasya shrutasya mahIm mAyAM varuNasya pra vocam | ~mAneneva tasthivAM 24 6, 52 | marutAmanIkaM mitrasya garbho varuNasya nAbhiH ~semAM no havyadAtiM 25 6, 78 | supeshasA ~dyAvApRthivI varuNasya dharmaNA viSkabhite ajarebhUriretasA ~ 26 6, 82 | mRLataM naH ~pra no muñcataM varuNasya pAshAd gopAyataM naH sumanasyamAnA ~ ~ 27 7, 61 | animiSaMrakSamANA ~shaMsA mitrasya varuNasya dhAma shuSmo rodasI badbadhe 28 7, 62 | sujanimAna RSve ~mA heLe bhUma varuNasya vAyormA mitrasya priyatamasya 29 7, 63 | mAnuSANAm ~cakSurmitrasya varuNasya devashcarmeva yaH samavivyak 30 7, 82 | shubhamanya Iyate ~mahe shulkAya varuNasya nu tviSa ojo mimAte dhruvamasya 31 7, 84 | setRbhirarajjubhiH sinIthaH ~pari no heLo varuNasya vRjyA uruM na indraH kRNavadu 32 7, 87 | varuNa priyANi ~pari spasho varuNasya smadiSTA ubhe pashyanti 33 7, 88 | sandRshaM jaganvAnagneranIkaM varuNasya maMsi ~svaryadashmannadhipA 34 8, 19 | shreSThashociSam ~sa no mitrasya varuNasya so apAmA sumnaM yakSate 35 8, 25 | sashcima ~mitrasya vratA varuNasya dirghashrut ~pari yo rashminA 36 8, 41 | sa mAtA pUrvyaM padaM tad varuNasya saptyaM sa hi gopA iveryonabhantAmanyake 37 8, 41 | pari dhAmAni marmRshad varuNasya puro gaye vishve devA anu 38 8, 42 | bhuvanAni samrAD vishvet tAni varuNasya vratAni ~evA vandasva varuNaM 39 8, 47 | mitrasya revato.aryamNo varuNasya cAnehaso va UtayaH suUtayo 40 9, 73 | tanturvitataH pavitra A jihvAyA agre varuNasya mAyayA ~dhIrAshcit tat saminakSanta 41 9, 88 | pRtanASAN na yajñaH ~rAjño nu te varuNasya vratAni ... ~ ~ 42 9, 107| RtaM bRhat ~arSan mitrasya varuNasya dharmaNA pra hinvAna RtaM 43 10, 10 | pravocat ~bRhan mitrasya varuNasya dhAma kadu brava AhanovIcyA 44 10, 30 | naprayukti ~mahIM mitrasya varuNasya dhAsiM pRthujrayaserIradhA 45 10, 37 | HYMN 37~~namo mitrasya varuNasya cakSase maho devAya tad 46 10, 85 | jaspatyaMsuyamamastu devAH ~pra tvA muñcAmi varuNasya pAshAd yena tvAbadhnAt savitAsushevaH ~ 47 10, 89 | vRjinAshRNAsi ~pra ye mitrasya varuNasya dhAma yujaM na janAminanti 48 10, 103| marutoyantvagram ~indrasya vRSNo varuNasya rAjña AdityAnAM marutAMshardha 49 10, 123| abhyacakSatatvA ~hiraNyapakSaM varuNasya dUtaM yamasya yonaushakunaM 50 10, 167| maghavAnamImahe ~somasya rAjño varuNasya dharmaNi bRhaspateranumatyA 51 10, 185| mitrasyAryamNaH ~durAdharSaM varuNasya ~nahi teSAmamA cana nAdhvasu


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License