Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
santasthana 1
santasthane 1
santavaryo 1
santi 51
santidashuse 1
santidhanah 1
santo 8
Frequency    [«  »]
52 vrsana
51 brhad
51 dadhire
51 santi
51 varunasya
51 vasuni
51 vishvasya

Rig Veda (Sanskrit)

IntraText - Concordances

santi

   Book, Hymn
1 1, 11 | sahasraM yasya rAtaya uta vA santi bhUyasIH ~ ~ 2 1, 37 | pra yAta shIbham AshubhiH santi kaNveSu vo duvaH | ~tatro 3 1, 85 | vaH sharma shashamAnAya santi tridhAtUni dAshuSe yachatAdhi ~ 4 1, 91 | soma yAste mayobhuva UtayaH santi dAshuSe ~tAbhirno.avitA 5 1, 145| cikitvAnIyate sA nvIyate ~tasmin santi prashiSastasminniSTayaH 6 1, 164| sacanta yatra pUrve sAdhyAH santi devAH ~samAnametadudakamuccaityava 7 1, 186| pra pUSaNaM svatavaso hi santi ~adveSo viSNurvAta RbhukSA 8 2, 25 | dUre taLito yA arAtayo.abhi santi jambhayA tA anapnasaH ~tvayA 9 3, 6 | madanti divo vA ye rocane santi devAH ~UmA vA ye suhavAso 10 3, 17 | rAyaH shevRdhAsaH ~abhi ye santi pRtanAsu dUDhyo vishvAhA 11 3, 42 | jyAyAnimA asya shurudhaH santi pUrvIH ~divo napAtA vidathasya 12 4, 1 | trir asya tA paramA santi satyA spArhA devasya janimAny 13 4, 23 | Rtasya hi shurudhaH santi pUrvIr Rtasya dhItir vRjinAni 14 4, 23 | Rtasya dRLhA dharuNAni santi purUNi candrA vapuSe vapUMSi | ~ 15 4, 38 | HYMN 38~~uto hi vAM dAtrA santi pUrvA yA pUrubhyas trasadasyur 16 4, 47 | yAtaM somapItaye || ~yA vAM santi puruspRho niyuto dAshuSe 17 5, 12 | anRtasya pAnti ka Asato vacasaH santi gopAH || ~sakhAyas te viSuNA 18 5, 35 | indra te catasro yac chUra santi tisraH | ~yad vA pañca kSitInAm 19 5, 42 | suvIrAH | ~ye ashvadA uta vA santi godA ye vastradAH subhagAs 20 5, 52 | sthirasya shavasaH sakhAyaH santi dhRSNuyA | ~te yAmann A 21 5, 52 | RSvA RSTividyutaH kavayaH santi vedhasaH | ~tam RSe mArutaM 22 6, 10 | cAtyanyAn suvIryebhishcAbhi santi janAn ~imaM yajñaM cano 23 6, 67 | shambhuvA sutam ~yA vAM santi puruspRho niyuto dAshuSe 24 6, 73 | bhUvan ~rudrasya ye mILhuSaH santi putrA yAMshco nu dAdhRvirbharadhyai ~ 25 6, 74 | yad bhUtho rodasI cidurvI santi spasho adabdhAso amUrAH ~ ~ 26 7, 3 | pUrbhirAyasIbhirni pAhi ~yA vA te santi dAshuSe adhRSTA giro vA 27 7, 39 | UmAH sadhasthaM vishve abhi santi devAH ~tAnadhvara ushato 28 7, 48 | taruSemavRtram ~te cid dhi pUrvIrabhi santi shAsA vishvAnarya uparatAti 29 7, 53 | uto hi vAM ratnadheyAni santi purUNi dyAvApRthivI sudAse ~ 30 7, 58 | pra ye mahobhirojasota santi vishvo vo yAman bhayate 31 7, 60 | bhUrermitro aryamA varuNo hi santi ~ima Rtasya vAvRdhurduroNe 32 8, 1 | vajrI bhinat puraH ~ye te santi dashagvinaH shatino ye sahasriNaH ~ 33 8, 8 | trINi padAnyashvinorAviH sAnti guhA paraH ~kavI Rtasya 34 8, 10 | yayoradhi pra yajñA asUre santi sUrayaH ~tA yajñasyAdhvarasya 35 8, 18 | panthA AdityAnAm ~adabdhAH santi pAyavaH sugevRdhaH ~tat 36 8, 19 | vedyaH ~tve kSemAso api santi sAdhavastvaM rAjA rayINAm ~ 37 8, 20 | gA iva carkRSat ~sAhA ye santi muSTiheva havyo vishvAsu 38 8, 21 | kiM muhushcid vi dIdhayaH ~santi kAmAso harivo dadiS TvaM 39 8, 21 | harivo dadiS TvaM smo vayaM santi no dhiyaH ~nUtnA idindra 40 8, 31 | no mitro aryamA varuNaH santi gopAH ~sugA RtasyapanthAH ~ 41 8, 54 | devavItibhiH sasavAMso vi shRNvire ~santi hyarya AshiSa indra AyurjanAnAm ~ 42 9, 61 | te bhImAnyAyudhA tigmAni santi dhUrvaNe ~rakSA samasya 43 9, 73 | bhUrNayaH pade\-pade pAshinaH santi setavaH ~piturmAturadhyA 44 9, 78 | vane ~pUrvIrhi te srutayaH santi yAtave sahasramashvA harayashcamUSadaH ~ 45 9, 89 | punAnAstA IM vishvataH pari Santi pUrvIH ~viSTambho divo dharuNaH 46 10, 44 | duryujaAyuyujre ~itthA ye prAgupare santi dAvane purUNiyatra vayunAni 47 10, 54 | asuryANi nAmAdAbhyAni mahiSasya santi ~tvamaN^ga tAni vishvAni 48 10, 78 | sanAd dhi voratnadheyAni santi ~ ~ 49 10, 95 | na vai straiNAni sakhyAni santi sAlAvRkANAMhRdayAnyetA ~ 50 10, 100| bhAnuH kratuprA abhiSTiH santi spRdhojaraNiprA adhRSTAH ~ 51 10, 115| RtAyavo dyAvo na dyumnairabhi santi mAnuSAn ~Urjo napAt sahasAvanniti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License