Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yathopari 1
yathota 1
yathotaye 1
yati 50
yatibhyo 1
yatih 3
yatinam 1
Frequency    [«  »]
50 suryo
50 tena
50 yajñasya
50 yati
49 apam
49 ka
49 marutam

Rig Veda (Sanskrit)

IntraText - Concordances

yati

   Book, Hymn
1 1, 35 | hiraNyayena savitA rathenA devo yAti bhuvanAni pashyan || ~yAti 2 1, 35 | yAti bhuvanAni pashyan || ~yAti devaH pravatA yAty udvatA 3 1, 35 | devaH pravatA yAty udvatA yAti shubhrAbhyAM yajato haribhyAm | ~ 4 1, 35 | yajato haribhyAm | ~A devo yAti savitA parAvato 'pa vishvA 5 1, 48 | A ghA yoSeva sUnaryuSA yAti prabhuñjatI ~jarayantI vRjanaM 6 1, 77 | pIpayat sa vAjaM sa puSTiM yAti joSamA cikitvAn ~ ~ 7 1, 113| prabodhayantyaruNebhirashvairoSA yAti suyujA rathena ~AvahantI 8 1, 161| bhUmyAgnirayaM vAto antarikSeNa yati ~adbhiryati varuNaH samudrairyuSmAnichantaH 9 2, 29 | puSTayashcanityAH ~sa revAn yAti prathamo rathena vasudAvA 10 2, 29 | puSyan ~ubhA kSayAvAjayan yAti pRtsUbhAvardhau bhavataH 11 3, 2 | tejase ~sa udvato nivato yAti veviSat sa garbhameSu bhuvaneSu 12 3, 64 | adrijUtaH pari dyAvApRthivI yAti sadyaH ~ashvinA madhuSuttamo 13 3, 67 | syUmeva cinvatI maghonyuSA yAti svasarasya patnI ~svarjanantI 14 4, 13 | uttAno 'va padyate na | ~kayA yAti svadhayA ko dadarsha diva 15 4, 29 | satyarAdhAH || ~A hi SmA yAti naryash cikitvAn hUyamAnaH 16 5, 6 | rAye svAbhuvaM sa prIto yAti vAryam iSaM stotRbhya A 17 5, 31 | pashvo vy unoti gopA aRiSTo yAti prathamaH siSAsan || ~A 18 5, 45 | dasha mAso navagvAH | ~RtaM yatI saramA gA avindad vishvAni 19 5, 59 | na pUrNA kSarati vyathir yatI | ~dUredRsho ye citayanta 20 6, 57 | devA bhAradvAjaH sumatiM yAti hotA ~AsAnebhiryajamAno 21 6, 73 | rajastUrvi rodasI pathyA yAti sAdhan ~nAsya vartA na tarutA 22 6, 76 | devavItaye prati svasaramupa yAti pItaye ~indrAvaruNA madhumattamasya 23 6, 83 | bhavati pratIkaM yad varmI yAti samadAmupasthe ~anAviddhayA 24 7, 38 | johavIti bhagamanugro adha yAti ratnam ~shaM no bhavantu 25 7, 43 | vasUnAmA gantana samanaso yati STha ~evA no agne vikSvA 26 7, 49 | yAsAM rAjA varuNo yAti madhye satyAnRte avapashyañ 27 7, 75 | adRshrannuSasaM vahantaH ~yAti shubhrA vishvapishA rathena 28 7, 78 | viprAso matibhirgRNantaH ~uSA yAti jyotiSA bAdhamAnA vishvA 29 7, 95 | pUH ~prabAbadhAnA rathyeva yAti vishvA apo mahinA sindhuranyAH ~ 30 7, 97 | avapAnam indro vishvAhed yAti sutasomam ichan || ~yad 31 8, 4 | vayasA sacate sadA candro yAti sabhAmupa ~Rshyo na tRSyannavapAnamA 32 9, 9 | naptyïr hitaH | ~suvAno yAti kavikratuH || ~pra-pra kSayAya 33 9, 25 | vishvA rUpANyAvishan punAno yAti haryataH ~yatrAmRtAsa Asate ~ 34 9, 43 | indumindrAya pItaye ~punAno yAti haryataH somo gIrbhiH pariSkRtaH ~ 35 9, 44 | suta eti pavitra A ~somo yAti vicarSaNiH ~sa naH pavasva 36 9, 71 | samRtA sedhati sridhaH ~apsA yAti svadhayA daivyaM janaM saM 37 9, 78 | tAnvA shuddho devAnAmupa yAti niSkRtam ~indrAya soma pari 38 9, 86 | svadhvaraH somo devAnAmupa yAti niSkRtam ~sahasradhAraH 39 9, 86 | navIyasIH patirjanInAmupa yAti niSkRtam ~rAjA sindhUnAM 40 9, 86 | pavate patirdiva Rtasya yAti pathibhiH kanikradat ~sahasradhAraH 41 9, 91 | pathibhirvacovidadhvasmabhiH sUro aNvaM vi yAti ~rujA dRLhA cid rakSasaH 42 9, 97 | sharma trivarUthamapsu hoteva yAti samaneSurebhan ~nU nastvaM 43 9, 97 | vidatheSvindurvi vAramavyaM samayAti yAti ~induM rihanti mahiSA adabdhAH 44 9, 107| SNubhiravInAm ~ashvayevaharita yAti dhArayA mandrayA yAti dhArayA ~ 45 9, 107| ashvayevaharita yAti dhArayA mandrayA yAti dhArayA ~anUpe gomAn gobhirakSAH 46 9, 111| dadhe ~pUrvAmanu pradishaM yAti cekitat saM rashmibhiryatate 47 10, 15 | napravidma ~tvaM vettha yati te jAtavedaH svadhAbhiryajñaM 48 10, 40 | yuvAM ha ghoSA paryashvinA yatI rAjña Uce duhitApRche vAM 49 10, 80 | patanto.agniH sahasrApari yAti gonAm ~agniM visha ILate 50 10, 139| jyotirudayAnajasram ~tasya pUSA prasave yAti vidvAn sampashyanvishvA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License