Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yajñaso 2
yajñastanve 1
yajñaste 1
yajñasya 50
yajñasyadhvarasya 1
yajñasyamatram 1
yajñat 2
Frequency    [«  »]
50 rathena
50 suryo
50 tena
50 yajñasya
50 yati
49 apam
49 ka

Rig Veda (Sanskrit)

IntraText - Concordances

yajñasya

   Book, Hymn
1 1, 1 | HYMN 1~~agnimILe purohitaM yajñasya devaM RtvIjam ~hotAraM ratnadhAtamam ~ 2 1, 12 | hotAraM vishvavedasam ~asya yajñasya sukratum ~agnim\-agniM havImabhiH 3 1, 44 | yajñeSu mAnuSaH ~ni tvA yajñasya sAdhanamagne hotAraM Rtvijam ~ 4 1, 96 | budhnaH saMgamano vasUnAM yajñasya keturmanmasAdhano veH ~amRtatvaM 5 1, 113| mAtA devAnAmaditeranIkaM yajñasya keturbRhatI vi bhAhi ~prashastikRd 6 1, 128| agniryajñasyAdhvarasya cetati kratvA yajñasya cetati | kratvA vedhA iSUyate 7 2, 3 | manasA havyamundan mUrdhan yajñasya samanaktu devAn ~ILito agne 8 2, 3 | tataM saMvayantI samIcI yajñasya peshaH sudughe payasvatI ~ 9 2, 5 | yasmin sapta rashmayastatA yajñasya netari ~manuSvad daivyamaSTamaM 10 2, 46 | priyA deveSu juhvati ~pretAM yajñasya shambhuvA yuvAmidA vRNImahe ~ 11 3, 13 | sutam ~indramagniM kavichadA yajñasya jUtyA vRNe ~tA somasyeha 12 3, 16 | vishvAH saubhagA saMjigIvAn ~yajñasya netA prathamasya pAyorjAtavedo 13 3, 22 | RSiH shreSThaH samidhyase yajñasya prAvitA bhava ~tubhyaM shcotantyadhrigo 14 3, 28 | ILe agniM vipashcitaM girA yajñasya sAdhanam ~shruSTIvAnaM dhitAvAnam ~ 15 3, 28 | adhvareSu pra NIyate ~vipro yajñasya sAdhanaH ~dhiyA cakre vareNyo 16 3, 31 | pracetasamamRtaM supratIkam ~yajñasya ketuM prathamaM purastAdagniM 17 4, 56 | RtAvarI adruhA devaputre yajñasya netrI shucayadbhir arkaiH || ~ 18 5, 11 | bharatebhyaH shuciH || ~yajñasya ketum prathamam purohitam 19 5, 15 | RtaM dharuNaM dhArayanta yajñasya shAke parame vyoman | ~divo 20 6, 2 | rajastUrvishvacarSaNiH ~sajoSastvA divo naro yajñasya ketumindhate ~yad dha sya 21 6, 7 | vaishvAnaraM rathyamadhvarANAM yajñasya ketuM janayanta devAH ~tvad 22 6, 15 | AnaT kavaye shUra dhItim ~yajñasya vA nishitiM voditiM vA tamit 23 6, 54 | shishuM sahasaH sUnumagniM yajñasya ketumaruSaM yajadhyai ~aruSasya 24 6, 72 | bhAntyuSasashcandrarathAH ~agraM yajñasya bRhato nayantIrvi tA bAdhantetama 25 7, 15 | rayirvIravato yathA ~agre yajñasya shocataH ~semAM vetu vaSaTkRtimagnirjuSata 26 8, 12 | purupriyA mimIta it ~garbho yajñasya devayuH kratuM punIta AnuSak ~ 27 8, 12 | samIcInAso asvaran ~nAbhA yajñasya dohanA prAdhvare ~suvIryaM 28 8, 13 | juSanta yad divi ~nAbhA yajñasya saM dadhuryathA vide ~ayaM 29 8, 19 | devatrA hotAramamartyam ~asya yajñasya sukratum ~Urjo napAtaM subhagaM 30 8, 23 | RtAvani ~RtAvAnaM RtAyavo yajñasya sAdhanaM girA ~upo enaM 31 8, 38 | HYMN 38~~yajñasya hi stha RtvijA sasnI vAjeSu 32 8, 72 | gAva upAvatAvataM mahI yajñasya rapsudA ~ubhA karNAhiraNyayA ~ 33 8, 84 | manyave ~dAshema kasya manasA yajñasya sahaso yaho ~kadu voca idaMnamaH ~ 34 9, 2 | asyashvasA vAjasA uta ~AtmA yajñasya pUrvyaH ~ ~ 35 9, 6 | payo yadasya pIpayat ~AtmA yajñasya raMhyA suSvANaH pavate sutaH ~ 36 9, 17 | abhi viprA anUSata mUrdhan yajñasya kAravaH ~dadhAnAshcakSasi 37 9, 86 | ni yonA kalasheSu sIdati ~yajñasya ketuH pavate svadhvaraH 38 9, 102| pASyorabhakta yad guhA padam ~yajñasya sapta dhAmabhiradha priyam ~ 39 10, 1 | hotAraM citrarathamadhvarasya yajñasya\-yajñasya ketuMrushantam ~ 40 10, 1 | citrarathamadhvarasya yajñasya\-yajñasya ketuMrushantam ~pratyardhiM 41 10, 2 | pAkatrA manasA dInadakSA na yajñasya manvatemartyAsaH ~agniS 42 10, 8 | yasyahavyaM jujoSaH ~bhuvo yajñasya rajasashca netA yatrA niyudbhiH 43 10, 53 | yamaichAma manasA so.ayamAgAd yajñasya vidvAnparuSashcikitvAn ~ 44 10, 53 | sAdhvImakardevavItiM no adya yajñasya jihvAmavidAmaguhyAm ~sa 45 10, 57 | mAnta sthurno arAtayaH ~yo yajñasya prasAdhanastanturdeveSvAtataH ~ 46 10, 67 | vipraM padamaN^giraso dadhAnA yajñasya dhAmaprathamaM mananta ~ 47 10, 92 | HYMN 92~~yajñasya vo rathyaM vishpatiM vishAM 48 10, 105| UrdhvA yat te tretinI bhUd yajñasya dhUrSu sadman ~sajUrnAvaM 49 10, 122| AnaTsamidhA taM juSasva ~yajñasya ketuM prathamaM purohitaM 50 10, 181| avindan te atihitaM yadAsId yajñasya dhAma paramaMguhA yat ~dhAturdyutAnAt


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License