Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tejiyasa 1
tejo 1
temaghavan 2
tena 50
tenacaklipra 1
tenaditya 1
tenaham 2
Frequency    [«  »]
50 dyam
50 rathena
50 suryo
50 tena
50 yajñasya
50 yati
49 apam

Rig Veda (Sanskrit)

IntraText - Concordances

tena

   Book, Hymn
1 1, 21 | ubjatam ~aprajAHsantvatriNaH ~tena satyena jAgRtamadhi pracetune 2 1, 47 | sudAnava A barhiH sIdataM narA ~tena nAsatyA gataM rathena sUryatvacA ~ 3 1, 48 | vaMsva yashcitro mAnuSe jane ~tenA vaha sukRto adhvarAnupa 4 1, 49 | rathaM yamadhyasthA uSastvam ~tenA sushravasaM janaM prAvAdya 5 1, 82 | dakSiNa uta savyaH shatakrato ~tena jAyAmupa priyAM mandAno 6 1, 108| vishvAni bhuvanAni caSTe ~tenA yAtaM sarathaM tasthivAMsAthA 7 1, 117| gachathaH sukRto duroNaM tena narA vartirasmabhyaM yAtam ~ 8 1, 125| cikitvAn pratigRhyAni dhatte ~tena prajAM vardhayamAna AyU 9 1, 162| grAvagrAbha uta shaMstA suvipraH ~tena yajñena svaraMkRtena sviSTena 10 1, 164| samudrA adhi vi kSaranti tena jIvanti pradishashcatasraH ~ 11 1, 182| rathaM vahethe madhva AcitaM tena dAshvAMsamupa yAtho ashvinA ~ 12 3, 66 | harI manasA niratakSata tena devatvaM RbhavaH samAnasha ~ 13 5, 3 | yad viSNor upamaM nidhAyi tena pAsi guhyaM nAma gonAm || ~ 14 5, 39 | mano asti shrutam bRhat | ~tena dRLhA cid adriva A vAjaM 15 5, 62 | sharma bhuvanasya gopA | ~tena no mitrAvaruNAv aviSTaM 16 5, 85 | sasarja rodasI antarikSam | ~tena vishvasya bhuvanasya rAjA 17 6, 45 | titirva upa yAhi yajñaM tena vishvAstaviSIrA pRNasva ~ 18 6, 63 | karambhAditi pUSaNam ~na tena deva Adishe ~uta ghA sa 19 7, 55 | vRSabho yaH samudrAdudAcarat ~tenA sahasyenA vayaM ni janAn 20 7, 69 | yujAnaH pariyAtivartiH ~tena naH shaM yoruSaso vyuSTau 21 7, 98 | payaH prati gRbhNAti mAtA tena pitA vardhate tena putraH || ~ 22 7, 98 | mAtA tena pitA vardhate tena putraH || ~yasmin vishvAni 23 8, 5 | rathacarSaNe ~tataH pibatamashvinA ~tena no vAjinIvasU pashve tokAya 24 8, 5 | hiraNyayaH ~ubhA cakrA hiraNyayA ~tena no vAjinIvasU parAvatashcidA 25 8, 9 | yadoSadhISu purudaMsasA kRtam ~tena mAviSTamashvinA ~yan nAsatyA 26 8, 9 | parAke arvAke asti bheSajam ~tena nUnaM vimadAya pracetasA 27 8, 20 | pashyanto bibhRthA tanUSvA tenA no adhi vocata ~kSamA rapo 28 8, 29 | vajrameko bibharti hasta AhitaM tena vRtrANi jighnate ~tigmameko 29 8, 29 | arcanta eke mahi sAma manvata tena sUryamarocayan ~ ~ 30 8, 54 | te mAghonaM maghavattama ~tena no bodhi sadhamAdyo vRdhe 31 8, 67 | varUthamasti yacchardiH ~tenA no adhi vocata ~asti devA 32 8, 77 | yamindra cakRSe yujam ~tena stotRbhya A bhara nRbhyo 33 8, 92 | shatakratavindra dyumnitamo madaH ~tena nUnaM made madeH ~yaste 34 9, 66 | payaH pavamAnAbhRtaM divaH ~tena no mRLa jIvase ~ ~ 35 9, 67 | pavitramarciSyagne vitatamantarA ~brahma tena punIhi naH ~yat te pavitramarcivadagne 36 9, 67 | yat te pavitramarcivadagne tena punIhi naH ~brahmasavaiH 37 10, 10 | anyena madAhano yAhi tuyaM tena vi vRha rathyevacakrA ~rAtrIbhirasmA 38 10, 12 | yan ~devo devAn paribhUr{R}tena vahA no havyaM prathamashcikitvAn ~ 39 10, 39 | purorathaMkRNuthaH patnyA saha ~A tena yAtaM manaso javIyasA rathaM 40 10, 42 | dUramugro yaH shambaHpuruhUta tena ~asme dhehi yavamad gomadindra 41 10, 75 | rathaM yuyuje sidhurashvinaM tena vAjaM saniSadasminnAjau ~ 42 10, 90 | praukSan puruSaM jAtamagrataH ~tena devA ayajanta sAdhyA RSayashca 43 10, 102| enamamehayan vRSabhaM madhya AjeH ~tena sUbharvaM shatavat sahasraM 44 10, 108| ud gAvo yantu minatIr{R}tena ~bRhaspatiryA avindan nigULAH 45 10, 109| devAnAM bhavatyekamaN^gam ~tena jAyAmanvavindad bRhaspatiH 46 10, 112| ratho manaso javIyAnendra tena somapeyAya yAhi ~tUyamA 47 10, 130| RSayo manuSyAH ~cAkLipre tena RSayo manuSyA yajñe jAte 48 10, 142| anyaMkRNuSvetaH panthAM tena yAhi vashAnanu ~Ayane te 49 10, 155| apUruSam ~tadArabhasva durhaNo tena gacha parastaram ~yad dha 50 10, 156| dhiyaH saptimAshumivAjiSu ~tena jeSmadhanaM\-dhanam ~yayA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License