Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
suryenasyayatamanaitu 1
suryenottabhita 1
suryeva 1
suryo 50
suryodrshe 1
suryopabravamahai 1
susa 1
Frequency    [«  »]
50 agnir
50 dyam
50 rathena
50 suryo
50 tena
50 yajñasya
50 yati

Rig Veda (Sanskrit)

IntraText - Concordances

suryo

   Book, Hymn
1 1, 43 | sumnamImahe ~yaH shukra iva sUryo hiraNyamiva rocate ~shreSTho 2 1, 83 | prathamaH pathastate tataH sUryo vratapAvena Ajani ~A gA 3 1, 84 | tvA pRNaktvindriyaM rajaH sUryo na rashmibhiH ~indramid 4 1, 105| sindhavaH satyaM tAtAna sUryo vi... ~agne tava tyadukthyaM 5 1, 115| AtmA jagatastasthuSashca ~sUryo devImuSasaM rocamAnAM maryo 6 1, 115| mitrasya varuNasyAbhicakSe sUryo rUpaM kRNute dyorupasthe ~ 7 1, 157| 157~~abodhyagnirjma udeti sUryo vyuSAshcandrA mahyAvo arciSA ~ 8 2, 11 | vAvRdhAno astaH ~avartayat sUryo na cakraM bhinad valamindro 9 2, 24 | bhAgamAnashuH ~usrA iva sUryo jyotiSA maho vishveSAmijjanitA 10 3, 15 | tiSThA abhi kSitIH prathayan sUryo nR^In ~vayaM te adya rarimA 11 3, 32 | sayujaH shUra vAjAn ~dishaH sUryo na minAti pradiSTA dive\- 12 3, 59 | naH pRthivI dyaurutApaH sUryo nakSatrairurvantarikSam ~ 13 4, 1 | devyA uSaso bhAnur arta | ~A sUryo bRhatas tiSThad ajrAM Rju 14 4, 13 | ashvinA sukRto duroNam ut sUryo jyotiSA deva eti || ~Urdhvam 15 4, 14 | dyAvApRthivI antarikSaM vi sUryo rashmibhish cekitAnaH || ~ 16 5, 45 | mAnuSIr deva AvaH || ~vi sUryo amatiM na shriyaM sAd orvAd 17 5, 45 | pathA saramA vidad gAH || ~A sUryo yAtu saptAshvaH kSetraM 18 5, 45 | dIdayad goSu gachan || ~A sUryo aruhac chukram arNo 'yukta 19 5, 54 | mahitvanaM dIrghaM tatAna sUryo na yojanam | ~etA na yAme 20 5, 59 | shriyase shRN^gam uttamaM sUryo na cakSU rajaso visarjane | ~ 21 5, 63 | mitrAvaruNA divi shritA sUryo jyotish carati citram Ayudham | ~ 22 6, 4 | panayantyabhvaM bhAsAMsi vaste sUryo na shukraH ~vi ya inotyajaraH 23 6, 4 | hrutaH patataH parihrut ~A sUryo na bhAnumadbhirarkairagne 24 6, 12 | sUnuH sahasa RtAvA dUrAt sUryo na shociSA tatAna ~A yasmin 25 6, 34 | nakirA minAti ~dive\-dive sUryo darshato bhUd vi sadmAnyurviyA 26 7, 8 | prAyamagnirbharatasya shRNve vi yat sUryo na rocatebRhad bhAH ~abhi 27 7, 36 | Rtasya vi rashmibhiH sasRje sUryo gAH ~vi sAnunA pRthivI sasra 28 7, 47 | havyaM ghRtavajjuhota ~yAH sUryo rashmibhirAtatAna yAbhya 29 7, 60 | mitrAvaruNA nRcakSA ubhe udeti sUryo abhi jman ~vishvasya sthAturjagatashca 30 7, 60 | pRkSAso madhumanto asthurA sUryo aruhacchukramarNaH ~yasmA 31 7, 62 | HYMN 62~~ut sUryo bRhadarcIMSyashret puru 32 7, 63 | vishvacakSAH sAdhAraNaH sUryo mAnuSANAm ~cakSurmitrasya 33 7, 79 | susandRgbhirukSabhirbhAnumashred vi sUryo rodasI cakSasAvaH ~vyañjate 34 8, 3 | AjaH ~niragnayo rurucurniru sUryo niH soma indriyo rasaH ~ 35 8, 12 | uta vajro gabhastyoH ~yat sUryo na rodasI avardhayat ~yadi 36 8, 32 | dhenA indrAvacAkashat ~sUryo rashmiM yathA sRjA tvA yachantu 37 8, 43 | tvamagne vibhAvasuH sRjan sUryo na rashmibhiH ~shardhan 38 8, 48 | pra Na AyUMSi tArIrahAnIva sUryo vAsarANi ~soma rAjan mRLayA 39 8, 56 | bRhat sUro arocata divi sUryo arocata ~ ~ 40 8, 58 | evAgnirbahudhA samiddha ekaH sUryo vishvamanu prabhUtaH ~ekaivoSAH 41 9, 5 | pavamAnasyA gata ~vAyurbRhaspatiH sUryo.agnirindraH sajoSasaH ~ ~ 42 9, 41 | A mahI rodasI pRNa ~uSAH sUryo na rashmibhiH ~pari NaH 43 9, 63 | vAjamuta shravaH ~somo devo na sUryo.adribhiH pavate sutaH ~dadhAnaH 44 10, 88 | bhavati naktamagnistataH suryo jAyateprAtarudyan ~mayAmu 45 10, 90 | candramA manaso jAtashcakSoH sUryo ajAyata ~mukhAdindrashcAgnishca 46 10, 138| shushocasUrya RtajAtayA girA ~vi sUryo madhye amucad rathaM divo 47 10, 138| nidhInradevAnamRNadayAsyaH ~mAseva sUryo vasu puryamA dade gRNAnaHshatrUnrashRNAd 48 10, 158| HYMN 158~~sUryo no divas pAtu vAto antarikSAt ~ 49 10, 159| HYMN 159~~udasau sUryo agAdudayaM mAmako bhagaH ~ 50 10, 170| vishvabhrAD bhrAjo mahi sUryo dRshauru paprathe saha ojo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License