Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvitiyamuto 1
dvitiyaya 1
dvivartanirvanesat 1
dyam 50
dyamabhike 1
dyamadharayan 1
dyamadhi 1
Frequency    [«  »]
51 vishvasya
51 yaste
50 agnir
50 dyam
50 rathena
50 suryo
50 tena

Rig Veda (Sanskrit)

IntraText - Concordances

dyam

   Book, Hymn
1 1, 33 | shaphacyuto reNur nakSata dyAm uc chvaitreyo nRSAhyAya 2 1, 35 | sUryaH kash ciketa katamAM dyAM rashmir asyA tatAna || ~ 3 1, 35 | sUryam abhi kRSNena rajasA dyAm RNoti || ~hiraNyahasto asuraH 4 1, 67 | dAdhAra pRthivIM tastambha dyAM mantrebhiH satyaiH ~priyA 5 1, 121| adhvare yajatraH ~stambhId dha dyAM sa dharuNaM pruSAyad RbhurvAjAya 6 1, 121| vajraM niyutaM tastambhad dyAM catuSpade naryAya dvipAde ~ 7 1, 127| manmabhiH | parijmAnamiva dyAM hotAraM carSaNInAm ~shociSkeshaM 8 1, 164| tajjarAya varvarti cakraM pari dyAM Rtasya ~A putrA agne mithunAso 9 1, 173| bharti svadhAvAnopashamiva dyAm ~samatsu tvA shUra satAmurANaM 10 2, 11 | mAyinaM kSiyantam ~uto apo dyAM tastabhvAMsamahannahiM shUra 11 2, 11 | su pRtsvA tarutrAvardhayo dyAM bRhadbhirarkaiH ~bRhanta 12 2, 17 | tanvaM parivyata shIrSaNi dyAM mahinA pratyamuñcata ~adhAkRNoH 13 3, 32 | sadane sasattha ~astabhnAd dyAM vRSabho antarikSamarSantvApastvayeha 14 3, 32 | indra A paprau pRthivImuta dyAm ~utAntarikSAdabhi naH samIka 15 3, 42 | manodhRtaH sukRtastakSata dyAm ~imA u te praNyo vardhamAnA 16 3, 65 | mitro dAdhAra pRthivImuta dyAm ~mitraH kRSTIranimiSAbhi 17 4, 6 | meteva dhUmaM stabhAyad upa dyAm || ~yatA sujUrNI rAtinI 18 4, 7 | RtAvAnaM vicetasam pashyanto dyAm iva stRbhiH | ~vishveSAm 19 4, 22 | dadhAno vajram bAhvor ushantaM dyAm amena rejayat pra bhUma || ~ 20 4, 31 | deveSu sUrya | ~varSiSThaM dyAm ivopari ||~ ~ 21 4, 33 | vAtajUtAs taraNibhir evaiH pari dyAM sadyo apaso babhUvuH || ~ 22 4, 36 | tad vo devyasya pravAcanaM dyAm RbhavaH pRthivIM yac ca 23 4, 43 | vAM rathaH pari nakSati dyAm A yat samudrAd abhi vartate 24 4, 52 | uSo anu svadhAm ava || ~A dyAM tanoSi rashmibhir AntarikSam 25 5, 29 | traiSTubhena vacasA bAdhata dyAm || ~sakhA sakhye apacat 26 5, 46 | mitrAvaruNAditiM svaH pRthivIM dyAm marutaH parvatAM apaH | ~ 27 5, 57 | yAthanA shubham || ~dhUnutha dyAm parvatAn dAshuSe vasu ni 28 5, 62 | adhArayatam pRthivIm uta dyAm mitrarAjAnA varuNA mahobhiH | ~ 29 5, 63 | abhrair upa tiSThatho ravaM dyAM varSayatho asurasya mAyayA || ~ 30 5, 63 | vasata marutaH su mAyayA dyAM varSayatam aruNAm arepasam || ~ 31 5, 85 | unatti bhUmim pRthivIm uta dyAM yadA dugdhaM varuNo vaSTy 32 6, 19 | kSAM mahi daNso vyurvImupa dyAM RSvo bRhadindra stabhAyaH ~ 33 6, 52 | upa shvAsaya pRthivImuta dyAM purutrA te manutAM viSThitaM 34 6, 53 | sadyashcid yasya carkRtiH pari dyAM devo naiti sUryaH ~tveSaM 35 6, 57 | namo dAdhAra pRthivImuta dyAm ~namo devebhyo nama Isha 36 6, 75 | uta vishvadevo bhUmimAtAn dyAM dhAsinAyoH ~tA vigraM dhaithe 37 6, 80 | nayatho jyotiSA saha ~upa dyAM skambhathuH skambhanenAprathataM 38 8, 72 | haryatasya nidhAnyam ~pari dyAM jihvayAtanat ~ ~ 39 8, 89 | pRthivImaprathayastadastabhnA uta dyAm ~tat te yajño ajAyata tadarka 40 9, 86 | pradisho vidharmaNi ~tvaM dyAM ca pRthivIM cAti jabhriSe 41 9, 97 | nadayanneti pRthivImuta dyAm ~indrasyeva vagnurA shRNva 42 9, 100| vishvAni dAshuSo gRhe ~tvaM dyAM ca mahivrata pRthivIM cAti 43 10, 3 | krILumadbhirvarSiSThebhirbhAnubhirnakSati dyAm ~asya shuSmAso dadRshAnapaverjehamAnasya 44 10, 16 | cakSurgachatu vAtamAtmA dyAM ca gachapRthivIM ca dharmaNA ~ 45 10, 65 | yoniM vimRshanta Asate ~dyAM skabhitvyapa A cakrurojasA 46 10, 74 | hava eSAmasuro nakSata dyAM shravasyatA manasA niMsatakSA ~ 47 10, 81 | svayaM yajasva pRthivImuta dyAm ~muhyantvanye abhito janAsa 48 10, 89 | shacIbhirviSvak tastambhapRthivImuta dyAm ~ApAntamanyustRpalaprabharmA 49 10, 94 | ajuryAso hariSAco haridrava A dyAM raveNapRthivImashushravuH ~ 50 10, 119| cana prati ~kuvit ... ~abhi dyAM mahinA bhuvamabhImAM pRthivIM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License