Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sutasto 1
sutastrptamshavo 1
sutastubhyamu 1
sutasya 49
sutasyagnerva 1
sutasyaharyashva 1
sutasyamshoh 1
Frequency    [«  »]
49 apam
49 ka
49 marutam
49 sutasya
48 dadhe
48 jananam
48 prathamam

Rig Veda (Sanskrit)

IntraText - Concordances

sutasya

   Book, Hymn
1 1, 5 | somAso dadhyAshiraH ~tvaM sutasya pItaye sadyo vRddho ajAyathAH ~ 2 1, 32 | somaM trikadrukeSvapibat sutasya ~AsAyakaM maghavAdatta vajramahannenaM 3 1, 52 | badbadhAnasya rodasI made sutasya shavasAbhinacchiraH ~yadin 4 1, 56 | indra sadaneSu mAhinaH ~tvaM sutasya made ariNA apo vi vRtrasya 5 1, 108| tasthivAMsAthA somasya pibataM sutasya ~yAvadidaM bhuvanaM vishvamastyuruvyacA 6 1, 108| shivAni tebhiH somasya pibataM sutasya ~yadabravaM prathamaM vAM 7 1, 108| yAtamathA somasya pibataM sutasya ~yadindrAgnI madathaH sve 8 1, 108| yAtamathA somasya pibataM sutasya ~yadindrAgnI yaduSu turvasheSu 9 1, 108| evendrAgnI papivAMsA sutasya vishvAsmabhyaM saM jayatandhanAni ~ 10 1, 109| asmin pra carSaNI mAdayethAM sutasya ~pra carSaNibhyaH pRtanAhaveSu 11 2, 11 | dAnavasya mAyA apAdayat papivAn sutasya ~pibA\-pibedindra shUra 12 3, 46 | eSa rArantu te hRdi ~tvAM sutasya pItaye pratnamindra havAmahe ~ 13 3, 47 | kuvin ma RSiM papivAMsaM sutasya kuvin me vasvo amRtasya 14 3, 52 | kanInaH prabhartumAvadandhasaH sutasya ~sAdhoH piba pratikAmaM 15 3, 55 | somaM yathA shAryAte apibaH sutasya ~tava praNItI tava shUra 16 4, 18 | indraH shatadhanyaM camvoH sutasya || ~kiM sa Rdhak kRNavad 17 4, 46 | niyutvAM indrasArathiH | ~vAyo sutasya tRmpatam || ~A vAM sahasraM 18 4, 48 | A candreNa rathena yAhi sutasya pItaye || ~niryuvANo ashastIr 19 4, 48 | A candreNa rathena yAhi sutasya pItaye || ~anu kRSNe vasudhitI 20 4, 48 | A candreNa rathena yAhi sutasya pItaye || ~vahantu tvA manoyujo 21 4, 48 | A candreNa rathena yAhi sutasya pItaye || ~vAyo shataM harINAM 22 5, 29 | Arcann indram papivAMsaM sutasya | ~Adatta vajram abhi yad 23 5, 51 | HYMN 51~~agne sutasya pItaye vishvair Umebhir 24 7, 48 | mAdayadhvamasme naro maghavAnaH sutasya ~A vo.arvAcaH kratavo na 25 8, 1 | pItaye ~pibA tvasya girvaNaH sutasya pUrvapA iva ~pariSkRtasya 26 8, 3 | HYMN 3~~pibA sutasya rasino matsvA na indra gomataH ~ 27 8, 3 | vAvRdhe vRSNyaM shavo made sutasya viSNavi ~adyA tamasya mahimAnamAyavo. 28 8, 13 | gahi pra tu drava matsvA sutasya gomataH ~tantuM tanuSva 29 8, 35 | svAhAkRtasya tRmpataM sutasya devAvandhasaH ~A yAtaM ... ~ ~ 30 8, 48 | carApuSTimacha ~iSireNa te manasA sutasya bhakSImahi pitryasyeva rAyaH ~ 31 8, 82 | shrudhi su me havamasme sutasya gomataH ~vi pItintRptimashnuhi ~ 32 8, 92 | tandrayurbhuvo vAjAnAM pate ~matsvA sutasya gomataH ~mA na indra abhyAdishaH 33 8, 94 | uto nvasya joSamAnindraH sutasya gomataH ~prAtarhoteva matsati ~ 34 9, 2 | adhukSata priyaM madhu dhArA sutasya vedhasaH ~apo vasiSTa sukratuH ~ 35 9, 16 | divo na sAnu pipyuSI dhArA sutasya vedhasaH ~vRthA pavitre 36 9, 24 | shuciH pAvaka ucyate somaH sutasya madhvaH ~devAvIraghashaMsahA ~ ~ 37 9, 100| pari te jigyuSo yathA dhArA sutasya dhAvati ~raMhamANAvyavyayaM 38 9, 109| bhagAya || ~indras te soma sutasya peyAH kratve dakSAya vishve 39 9, 109| gobhiH shrItasya nRbhiH sutasya || ~pra suvAno akSAH sahasradhAras 40 9, 111| na svayugvabhiH | dhArA sutasya rocate punAno aruSo hariH ~ 41 10, 15 | caviSNoH ~barhiSado ye svadhayA sutasya bhajanta pitvastaihAgamiSThAH ~ 42 10, 94 | AshavasteSAmAdhAnaM paryetiharyatam ~ta U sutasya somyasyAndhaso.aMshoH pIyUSamprathamasya 43 10, 104| iyAnA dadhanvira indrapibA sutasya ~apsu dhUtasya harivaH pibeha 44 10, 104| dhUtasya harivaH pibeha nRbhiH sutasya jaTharampRNasva ~mimikSuryamadraya 45 10, 104| haribhyAM somasya yAhi pItaye sutasya ~indra tvA yajñaH kSamamANamAnaD 46 10, 112| 112~~indra piba pratikAmaM sutasya prAtaHsAvastava hipUrvapItiH ~ 47 10, 114| vocad yena pathAprapibante sutasya ~sahasradhA pañcadashAnyukthA 48 10, 116| pariSiktamandhaH ~gavyA sutasya prabhRtasya madhvaH satrA 49 10, 167| pari Sicyate madhu tvaM sutasya kalashasyarAjasi ~tvaM rayiM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License