Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
marutah 84
marutahsomapitaye 1
marutahsvarbrhat 1
marutam 49
marutamanarvanam 1
marutamanikam 3
marutamashimahi 1
Frequency    [«  »]
50 yati
49 apam
49 ka
49 marutam
49 sutasya
48 dadhe
48 jananam

Rig Veda (Sanskrit)

IntraText - Concordances

marutam

   Book, Hymn
1 1, 37 | goSvaghnyaM krILaM yacchardho mArutam ~jambhe rasasya vAvRdhe ~ 2 1, 38 | vyundanti || ~adha svanAn marutAM vishvam A sadma pArthivam | ~ 3 1, 38 | gAyatram ukthyam || ~vandasva mArutaM gaNaM tveSam panasyum arkiNam | ~ 4 1, 64 | gRNImasi ~rajasturaM tavasaM mArutaM gaNaM RjISiNaMvRSaNaM sashcata 5 1, 94 | varuNasya dhAyase.avayAtAM marutAM heLo adbhutaH ~mRLA su no 6 1, 106| mitraM varuNamagnimUtaye mArutaM shardho aditiMhavAmahe ~ 7 1, 127| ajarAH ~sa hi shardho na mArutaM tuviSvaNirapnasvatISUrvarAsviSTanirArtanAsviSTaniH | 8 1, 128| taviSISu pRñcate.agneraveNa marutAM na bhojyeSirAya na bhojyA | 9 1, 167| prataM vivakmi vakmyo ya eSAM marutAM mahimA satyo asti ~sacA 10 1, 169| tyajaso varUtA ~sa no vedho marutAM cikitvAn sumnA vanuSva tava 11 1, 169| vishvakRSTIrvidAnAso niSSidho martyatrA ~marutAM pRtsutirhAsamAnA svarmILhasya 12 1, 169| prati ghorANAmetAnAmayAsAM marutAM shRNva AyatAmupabdiH ~ye 13 2, 1 | asuro maho divastvaM shardho mArutaM pRkSa IshiSe ~tvaM vAtairaruNairyAsi 14 2, 3 | mAnuSAt pUrvo adya ~sa A vaha marutAM shardho acyutamindraM naro 15 2, 33 | vasUni ~taM vaH shardhaM mArutaM sumnayurgiropa bruve namasA 16 4, 3 | bRhatyai || ~kathA shardhAya marutAm RtAya kathA sUre bRhate 17 4, 6 | duvasanAso arthaM tuviSvaNaso mArutaM na shardhaH || ~akAri brahma 18 4, 39 | iSa Urjo maho yad amanmahi marutAM nAma bhadram | ~svastaye 19 4, 55 | varUtham || ~A parvatasya marutAm avAMsi devasya trAtur avri 20 5, 42 | ukSamANaH || ~eSa stomo mArutaM shardho achA rudrasya sUnUMr 21 5, 46 | maMsate || ~uta tyan no mArutaM shardha A gamad divikSayaM 22 5, 52 | ti Skandanti sharvarIH | ~marutAm adhA maho divi kSamA ca 23 5, 52 | vA maho divaH || ~shardho mArutam uc chaMsa satyashavasam 24 5, 52 | santi vedhasaH | ~tam RSe mArutaM gaNaM namasyA ramayA girA || ~ 25 5, 52 | ramayA girA || ~acha RSe mArutaM gaNaM dAnA mitraM na yoSaNA | ~ 26 5, 53 | eSAM ko vA purA sumneSv Asa marutAm | ~yad yuyujre kilAsyaH || ~ 27 5, 53 | shardhaM rathAnAM tveSaM gaNam mArutaM navyasInAm | ~anu pra yanti 28 5, 56 | rukmebhir añjibhiH | ~visho adya marutAm ava hvaye divash cid rocanAd 29 5, 56 | stomaiH samukSitAnAm | ~marutAm purutamam apUrvyaM gavAM 30 5, 56 | ratheSu codata || ~rathaM nu mArutaM vayaM shravasyum A huvAmahe | ~ 31 5, 58 | taviSImantam eSAM stuSe gaNam mArutaM navyasInAm | ~ya AshvashvA 32 5, 60 | vAjayadbhiH pradakSiNin marutAM stomam RdhyAm || ~A ye tasthuH 33 6, 3 | svebhiHshuSmaih ~shardho vA yo marutAM tatakSa Rbhurna tveSorabhasAno 34 6, 11 | hotariSito yajIyAnagne bAdho marutAM na prayukti ~A no mitrAvaruNA 35 6, 17 | rAjAnA shucivratAdityAn mArutaM gaNam ~vaso yakSIha rodasI ~ 36 6, 53 | amRtyu dhukSata ~yA mRLIke marutAM turANAM yA sumnairevayAvarI ~ 37 6, 53 | Adishe ~tveSaM shardho na mArutaM tuviSvaNyanarvANaM pUSaNaM 38 6, 73 | adhRSTAH ~taM vRdhantaM mArutaM bhrAjadRSTiM rudrasya sUnuM 39 7, 57 | HYMN 57~~madhvo vo nAma mArutaM yajatrAH pra yajñeSu shavasA 40 8, 15 | varuNaH ~tvAMshardho madatyanu mArutam ~tvaM vRSA janAnAM maMhiSTha 41 8, 18 | sajAtye ~bRhad varUthaM marutAM devaM trAtAramashvinA ~mitramImahe 42 8, 20 | rudriyANAM shuSmamugraM marutAM shimIvatAm ~viSNoreSasya 43 8, 94 | HYMN 94~~gaurdhayati marutAM shravasyurmAtA maghonAm ~ 44 8, 94 | somasya pItaye ~tyaM nu mArutaM gaNaM giriSThAM vRSaNaM 45 9, 88 | kalashAnasRgran ~shuSmI shardho na mArutaM pavasvAnabhishastA divyA 46 9, 90 | pavamAna viSNum ~matsi shardho mArutaM matsi devAn matsi mahAmindramindo 47 9, 97 | pUyamAnaH ~matsi shardho mArutaM matsi devAn matsi dyAvApRthivI 48 10, 36 | taddevAnAM ... ~upa hvaye suhavaM mArutaM gaNaM pAvakaM RSvaM sakhyAyashambhuvam ~ 49 10, 137| trAyantAmiha devAstrAyatAM marutAM gaNaH ~trAyantAM vishvA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License