Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
somapeyaya 6
somapeyayavaksatah 2
somapitaya 1
somapitaye 48
somapithamvasisthah 1
somapithaya 1
somaprsthaso 1
Frequency    [«  »]
48 prathamam
48 puruhuta
48 rayah
48 somapitaye
47 dhehi
47 jusasva
47 sada

Rig Veda (Sanskrit)

IntraText - Concordances

somapitaye

   Book, Hymn
1 1, 2 | dhenA jigAti dAshuSe ~urUcI somapItaye ~indravAyU ime sutA upa 2 1, 8 | ukthaM ca shaMsyA ~indrAya somapItaye ~ ~ 3 1, 14 | aibhiragne duvo giro vishvebhiH somapItaye ~devebhiryAhi yakSi ca ~ 4 1, 14 | vahanti vahnayaH ~A devAn somapItaye ~tAn yajatrAn RtAvRdho.agne 5 1, 16 | tvA vahantu harayo vRSaNaM somapItaye ~indra tvA sUracakSasaH ~ 6 1, 16 | madAya gachati ~vRtrahA somapItaye ~semaM naH kAmamA pRNa gobhirashvaiH 7 1, 21 | indrAgnI tA havAmahe ~somapA somapItaye ~ugrA santA havAmaha upedaM 8 1, 22 | devAnAmushatIrupa ~tvaSTAraM somapItaye ~A gnA agna ihAvase hotrAM 9 1, 22 | varuNAnIM svastaye ~agnAyIM somapItaye ~mahI dyauH pRthivI ca na 10 1, 23 | mitraM vayaM havAmahe varuNaM somapItaye ~jajñAnA pUtadakSasA ~Rtena 11 1, 23 | marutvantaM havAmaha indramA somapItaye ~sajUrgaNena trimpatu ~indrajyeSThA 12 1, 23 | vishvAn devAn havAmahe marutaH somapItaye ~ugrA hi pRshnimAtaraH ~ 13 1, 44 | vishAm asi ~uSarbudha Avaha somapItaye devAnadya svardRshaH ~agne 14 1, 48 | vahnayaH ~vishvAn devAnA vaha somapItaye.antarikSAduSastvam ~sAsmAsu 15 1, 92 | hiraNyavartanI ~uSarbudho vahantu somapItaye ~ ~ 16 1, 111| Utaya RbhUn vAjAn marutaH somapItaye ~ubhA mitrAvaruNA nUnamashvinA 17 1, 137| asmatrA gantam upa no 'rvAñcA somapItaye | ~ayaM vAm mitrAvaruNA 18 2, 45 | rathAsastebhirA gahi ~niyutvAn somapItaye ~niyutvAn vAyavA gahyayaM 19 3, 45 | na indra madryag ghuvAnaH somapItaye ~haribhyAM yAhyadrivaH ~ 20 3, 46 | mamAchAguriSitA itaH ~AvRte somapItaye ~indraM somasya pItaye stomairiha 21 4, 46 | indravAyU abhi prayaH | ~vahantu somapItaye || ~rathaM hiraNyavandhuram 22 4, 46 | indravAyU vimocanam | ~iha vAM somapItaye ||~ ~ 23 4, 47 | agraM diviSTiSu | ~A yAhi somapItaye spArho deva niyutvatA || ~ 24 4, 47 | niyutvantA na Utaya A yAtaM somapItaye || ~yA vAM santi puruspRho 25 4, 49 | indrash ca gachatam | ~somapA somapItaye || ~asme indrAbRhaspatI 26 5, 51 | prAtaryAvabhir A gahi | ~devebhiH somapItaye || ~ayaM somash camU suto ' 27 5, 72 | atrivat | ~ni barhiSi sadataM somapItaye || ~vratena stho dhruvakSemA 28 5, 72 | yAtayajjanA | ~ni barhiSi sadataM somapItaye || ~mitrash ca no varuNash 29 5, 72 | iSTaye | ~ni barhiSi sadatAM somapItaye ||~ ~ 30 6, 17 | prayAMsi vItaye ~A devAn somapItaye ~udagne bhArata dyumadajasreNa 31 6, 67 | savanaM sutam ~indrAgnI somapItaye ~tamILiSva yo arciSA vanA 32 7, 66 | varuNa dyumat ~mitrashca somapItaye ~divo dhAmabhirvaruNa mitrashcA 33 8, 1 | haraya indra keshino vahantu somapItaye ~A tvA rathe hiraNyaye harI 34 8, 8 | no yAtamupashrutyashvinA somapItaye ~svAhA stomasya vardhanA 35 8, 13 | iha tyA sadhamAdya yujAnaH somapItaye ~harI indra pratadvasU abhi 36 8, 21 | tebhirA gahi vishvebhiH somapItaye ~sIdantaste vayo yathA goshrIte 37 8, 22 | nara vRSaNvasu ~A yAtaM somapItaye pibataM dAshuSo gRhe ~A 38 8, 38 | devebhirjenyAvasU ~indrAgnI somapItaye ~shyAvAshvasya sunvato.atrINAM 39 8, 38 | yathAhuvanta medhirAH ~indragnI somapItaye ~AhaM sarasvatIvatorindrAgnyoravo 40 8, 42 | dhIbhirviprA acucyavuH ~nAsatyA somapItaye nabhantAmanyake same ~yathA 41 8, 42 | yathAhuvanta medhirAH ~nAsatyA somapItaye nabhantAmanyake same ~ ~ 42 8, 61 | arvAgidaM vacaH ~satrAcyAmaghavA somapItaye dhiyA shaviSTha A gamat ~ 43 8, 76 | svarmarutvatA jitam ~indreNa somapItaye ~marutvantaM RjISiNamojasvantaM 44 8, 93 | niyutvAn vRSabho raNat ~vRtrahA somapItaye ~abhI Su NastvaM rayiM mandasAnaH 45 8, 94 | gRNanti kAravaH ~marutaH somapItaye ~asti somo ayaM sutaH pibantyasya 46 8, 103| yAhi marutsakhA rudrebhiH somapItaye ~sobharyA upa suSTutiM mAdayasva 47 10, 86 | no aha pravindasyanyatra somapItaye vishvasmAdindra uttaraH ~ 48 10, 101| cyAvayotaya indraMsabAdha iha somapItaye ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License