Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ravenendre 1
ravisam 1
raya 73
rayah 48
rayamaneta 1
rayas 14
rayashca 1
Frequency    [«  »]
48 jananam
48 prathamam
48 puruhuta
48 rayah
48 somapitaye
47 dhehi
47 jusasva

Rig Veda (Sanskrit)

IntraText - Concordances

rayah

   Book, Hymn
1 1, 31 | tava jAmayo vayam ~saM tvA rAyaH shatinaH saM sahasriNaH 2 1, 51 | rathayurvasUyurindra id rAyaH kSayati prayantA ~idaM namo 3 1, 73 | manase hRde ca ~shakema rAyaH sudhuro yamaM te.adhi shravo 4 1, 127| devebhiH sacanAHsucetunA maho rAyAH sucetunA | mahi shaviSTha 5 2, 2 | sUrayashca sharmaNi ~vasvo rAyaH purushcandrasya bhUyasaH 6 2, 9 | kRdhi patiM svapatyasya rAyaH ~sainAnIkena suvidatro asme 7 2, 26 | pate suyamasya vishvahA rAyaH syAma rathyo vayasvataH ~ 8 3, 17 | marutaH sashcatA vRdhaM yasmin rAyaH shevRdhAsaH ~abhi ye santi 9 3, 17 | shatrumAdabhuH ~sa tvaM no rAyaH shishIhi mIDhvo agne suviryasya ~ 10 4, 2 | chocasva kRNuhi vasyaso no maho rAyaH puruvAra pra yandhi ||~ ~ 11 4, 12 | kSatriyasyAgnir vAjasya paramasya rAyaH | ~dadhAti ratnaM vidhate 12 4, 20 | ugrAsmabhyaM daddhi puruhUta rAyaH || ~IkSe rAyaH kSayasya 13 4, 20 | puruhUta rAyaH || ~IkSe rAyaH kSayasya carSaNInAm uta 14 4, 41 | rathyasya puSTer nityasya rAyaH patayaH syAma | ~tA cakrANA 15 5, 12 | nAham patiM sanitur asya rAyaH || ~ke te agne ripave bandhanAsaH 16 5, 15 | uruM doghaM dharuNaM deva rAyaH | ~padaM na tAyur guhA dadhAno 17 5, 33 | suruco yatAnAH | ~mahnA rAyaH saMvaraNasya RSer vrajaM 18 5, 36 | pra savyena maghavan yaMsi rAyaH pra dakSiNid dharivo mA 19 5, 42 | vastradAH subhagAs teSu rAyaH || ~visarmANaM kRNuhi vittam 20 5, 49 | yad voce adhvarasya hotA rAyaH syAma patayo vAjaratnAH || ~ 21 5, 54 | yuSmAdattasya maruto vicetaso rAyaH syAma rathyo vayasvataH | ~ 22 6, 4 | agne.avRkebhiH svasti veSi rAyaH pathibhiH parSyaMhaH ~tA 23 6, 11 | hotardevebhiragne agnibhiridhAnaH ~rAyaH sUno sahaso vAvasAnA ati 24 6, 15 | parasyAntarasya taruSaH ~rAyaH sUno sahaso martyeSvA chardiryacha 25 6, 25 | shaviSTham ~tamImaha indramasya rAyaH puruvIrasya nRvataH purukSoH ~ 26 6, 62 | kapardinamIshAnaM rAdhaso mahaH ~rAyaH sakhAyamImahe ~rAyo dhArAsyAghRNe 27 7, 4 | hyagniramRtasya bhUrerIshe rAyaH suvIryasya dAtoH ~mA tvA 28 7, 4 | hyaraNasya rekNo nityasya rAyaH patayaH syAma ~na sheSo 29 7, 18 | na ta indra sumatayo na rAyaH saMcakSe pUrvA uSaso na 30 7, 34 | tvaSTA sudatro vi dadhAtu rAyaH ~tan no rAyaH parvatAstan 31 7, 34 | vi dadhAtu rAyaH ~tan no rAyaH parvatAstan na Apastad rAtiSAca 32 7, 34 | vishve maruto ye sahAso rAyaH syAma dharuNaM dhiyadhyai ~ 33 7, 35 | naH purandhiHshamu santu rAyaH ~shaM naH satyasya suyamasya 34 7, 40 | sarasvatI junanti na tasya rAyaH paryetAsti ~ayaM hi netA 35 7, 56 | viprasya vAjino havIman ~makSU rAyaH suvIryasya dAta nU cid yamanya 36 7, 57 | amRtasya prajAyai jigRta rAyaH sUnRtA maghAni ~A stutAso 37 7, 60 | vAjasya sAtau paramasya rAyaH ~sIkSanta manyuM maghavAno 38 7, 97 | vishvavAro yo asti | ~kAmo rAyaH suvIryasya taM dAt parSan 39 7, 98 | ashvAvataH purushcandrasya rAyaH || ~trir devaH pRthivIm 40 8, 23 | vaMsvA no vAryA puru vaMsva rAyaH puruspRhaH ~suvIryasya prajAvato 41 8, 23 | tvaM no gomatIriSaH ~maho rAyaH sAtimagne apA vRdhi ~agne 42 8, 48 | sutasya bhakSImahi pitryasyeva rAyaH ~soma rAjan pra Na AyUMSi 43 8, 71 | agne arAtayo martaM yuvanta rAyaH | ~yaM trAyase dAshvAMsam || ~ 44 9, 33 | marmRjyante divaH shishum ~rAyaH samudrAMshcaturo.asmabhyaM 45 9, 89 | shagdhi mahaH purushcandrasya rAyaH suvIryasya patayaH syAma ~ ~ 46 9, 94 | yasho martAya bhUSan dakSAya rAyaH purubhUSu navyaH ~shriye 47 10, 117| cakrAnyam\-anyamupa tiSThanta rAyaH ~moghamannaM vindate apracetAH 48 10, 147| vAjinamahraye dhane ~sa in nu rAyaH subhRtasya cAkanan madaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License