Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
prathamajamahinam 1
prathamajamahinaman 1
prathamakrtani 1
prathamam 48
prathamamadidagnimadid 1
prathamamashvinosasamagnim 1
prathamamayeje 1
Frequency    [«  »]
49 sutasya
48 dadhe
48 jananam
48 prathamam
48 puruhuta
48 rayah
48 somapitaye

Rig Veda (Sanskrit)

IntraText - Concordances

prathamam

   Book, Hymn
1 1, 35 | HYMN 35~~hvayAmy agnim prathamaM svastaye hvayAmi mitrAvaruNAv 2 1, 77 | bhUdadbhutasya rathIH ~taM medheSu prathamaM devayantIrvisha upa bruvate 3 1, 83 | shaktiryajamAnAya sunvate ~AdaN^girAH prathamaM dadhire vaya iddhAgnayaH 4 1, 96 | devA a. dh. d. ~tamILata prathamaM yajñasAdhaM visha ArIrAhutaM 5 1, 102| vavakSithAshatrurindrajanuSA sanAdasi ~tvAM deveSu prathamaM havAmahe tvaM babhUtha pRtanAsu 6 1, 108| pibataM sutasya ~yadabravaM prathamaM vAM vRNAno.ayaM somo asurairno 7 1, 144| dakSiNAvRto yA asya dhAma prathamaM ha niMsate ~abhIM Rtasya 8 1, 145| yadagrabhIt ~na mRSyate prathamaM nAparaM vaco.asya kratvasacate 9 1, 163| HYMN 163~~yadakrandaH prathamaM jAyamAna udyan samudrAduta 10 1, 164| sapta nAma ~ko dadarsha prathamaM jAyamAnamasthanvantaM yadanasthA 11 1, 185| tadavocaM pRthivyA abhishrAvAya prathamaM sumedhAH ~pAtAmavadyAd duritAdabhIke 12 2, 13 | pipyuSI payo.aMshoH pIyUSaM prathamaM tadukthyam ~sadhrImA yanti 13 2, 13 | pravatAmanuSyade yastAkRNoH prathamaM sAsyukthyaH ~anveko vadati 14 2, 17 | pratyamuñcata ~adhAkRNoH prathamaM vIryaM mahad yadasyAgre 15 2, 19 | iSTibhirmatibhIraMhyo bhUt ~sAsmA araM prathamaM sa dvitIyamuto tRtIyaM manuSaH 16 2, 23 | tyan naryaM nRto.apa indra prathamaM pUrvyaM divi pravAcyaM kRtam | 17 2, 26 | tapyaturvRthA ~vibhu prabhu prathamaM mehanAvato bRhaspateH suvidatrANi 18 3, 4 | dIdhitirvishvavArA jigAti hotAramiLaH prathamaM yajadhyai ~achA namobhirvRSabhaM 19 3, 31 | supratIkam ~yajñasya ketuM prathamaM purastAdagniM naro janayatA 20 3, 52 | pratikAmaM yathA te rasAshiraH prathamaM somyasya ~yajjAyathAstadaharasya 21 4, 1 | nILe || ~pra shardha Arta prathamaM vipanyaM Rtasya yonA vRSabhasya 22 4, 1 | vi vavruH || ~te manvata prathamaM nAma dhenos triH sapta mAtuH 23 4, 11 | agne arvA || ~tvAm agne prathamaM devayanto devam martA amRta 24 4, 17 | indra kRSTIH || ~tvam adha prathamaM jAyamAno 'me vishvA adhithA 25 4, 50 | virapsham || ~bRhaspatiH prathamaM jAyamAno maho jyotiSaH parame 26 4, 54 | yathA dadhat || ~devebhyo hi prathamaM yajñiyebhyo 'mRtatvaM suvasi 27 5, 11 | shuciH || ~yajñasya ketum prathamam purohitam agniM naras triSadhasthe 28 5, 42 | kash canApa || ~upa stuhi prathamaM ratnadheyam bRhaspatiM sanitAraM 29 6, 1 | iSayannIDyaH san ~taM tvA naraH prathamaM devayanto maho rAye citayanto 30 7, 47 | HYMN 47~~Apo yaM vaH prathamaM devayanta indrapAnamUrmimakRNvateLaH ~ 31 7, 97 | savanAni sunve gaman madAya prathamaM vayash ca || ~A daivyA vRNImahe ' 32 8, 3 | suvIryam ~shagdhi vAjAya prathamaM siSAsate shagdhi stomAya 33 8, 23 | poSaMsa dhatte vIravad yashaH ~prathamaM jAtavedasamagniM yajñeSu 34 8, 71 | prayaty adhvare | ~agniM dhISu prathamam agnim arvaty agniM kSaitrAya 35 8, 80 | kRdhi ~hanto nu kimAsase prathamaM no rathaM kRdhi ~upamaM 36 9, 68 | yamA paraH ~yUnA ha santA prathamaM vi jajñaturguhA hitaM janima 37 9, 70 | marutAmiva svanaH ~jAnannRtaM prathamaM yat svarNaraM prashastaye 38 9, 86 | sharma yachati yo asya dhAma prathamaM vyAnashe ~padaM yadasya 39 10, 45 | HYMN 45~~divas pari prathamaM jajñe agnirasmad dvitIyaM 40 10, 46 | bhRgavoyaM sahobhiH ~ILenyaM prathamaM mAtarishvA devAstatakSurmanave 41 10, 53 | bhadrAmakardevahUtiM no adya ~tadadya vAcaH prathamaM masIya yenAsurAnabhi devAasAma ~ 42 10, 64 | marutobubodhatha ~nAbhA yatra prathamaM saMnashAmahe tatrajAmitvamaditirdadhAtu 43 10, 71 | HYMN 71~~bRhaspate prathamaM vAco agraM yat prairata 44 10, 75 | shRNuhyAsuSomayA ~tRSTAmayA prathamaM yAtave sajUH sasartvA rasayAshvetyA 45 10, 82 | devebhirasurairyadasti ~kaM svid garbhaM prathamaM dadhra Apo yatra devAHsamapashyanta 46 10, 82 | devAHsamapashyanta vishve ~tamid garbhaM prathamaM dadhra Apo yatra devAHsamagachanta 47 10, 122| juSasva ~yajñasya ketuM prathamaM purohitaM haviSmanta ILate 48 10, 129| samavartatAdhi manaso retaH prathamaM yadAsIt ~sato bandhumasati


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License