Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
janamyotum 1
janan 14
janana 3
jananam 48
jananamagne 1
jananamaham 1
jananamasad 1
Frequency    [«  »]
49 marutam
49 sutasya
48 dadhe
48 jananam
48 prathamam
48 puruhuta
48 rayah

Rig Veda (Sanskrit)

IntraText - Concordances

jananam

   Book, Hymn
1 1, 25 | dipsanti dipsavo na druhvANo janAnAm ~na devamabhimAtayaH ~uta 2 1, 66 | raNvo yavo na pakvo jetA janAnAm ~RSirna stubhvA vikSu prashasto 3 1, 177| 177~~A carSaNiprA vRSabho janAnAM rAjA kRSTInAM puruhUta indraH ~ 4 1, 181| prashastiM vasudhitI avitArA janAnAm ~A vAmashvAsaH shucayaH 5 1, 191| mRgAso avikSata ~ni ketavo janAnAM nyadRSTA alipsata ~eta u 6 3, 19 | sAdhuH ~purudruho hi kSitayo janAnAM prati pratIcIrdahatAdarAtIH ~ 7 4, 4 | sapemAbhi dyumnA tasthivAMso janAnAm || ~yas tvA svashvaH suhiraNyo 8 4, 9 | hy adhvarIyatAm upavaktA janAnAm | ~havyA ca mAnuSANAm || ~ 9 4, 16 | kasmiñ cic chUra muhuke janAnAm | ~ghorA yad arya samRtir 10 5, 1 | 1~~abodhy agniH samidhA janAnAm prati dhenum ivAyatIm uSAsam | ~ 11 5, 2 | vasAM rAjAnaM vasatiM janAnAm arAtayo ni dadhur martyeSu | ~ 12 5, 16 | puraH || ~sa hi dyubhir janAnAM hotA dakSasya bAhvoH | ~ 13 5, 66 | pUrbhir adbhutA | ~ni ketunA janAnAM cikethe pUtadakSasA || ~ 14 6, 1 | pRthivyAM tvAM rAya ubhayAso janAnAm ~tvaM trAtA taraNe cetyo 15 6, 48 | dyumattamaM dakSaM dhehyasme sedhA janAnAM pUrvIrarAtIH ~varSIyo vayaH 16 6, 50 | pRtanASahaH ~vi dRLhAni cidadrivo janAnAM shacIpate ~vRha mAyA anAnata ~ 17 7, 16 | sushamI vasUnAM devaM rAdho janAnAm ~udasya shocirasthAdAjuhvAnasya 18 7, 49 | madhye satyAnRte avapashyañ janAnAm ~madhushcutaH shucayo yAH 19 7, 56 | vIro marutaH shuSmyastu janAnAM yo asuro vidhartA ~apo yena 20 7, 61 | yakSam ~druhaH sacante anRtA janAnAM na vAM niNyAnyacite abhUvan ~ 21 7, 63 | tamAMsi ~ud veti prasavItA janAnAM mahAn keturarNavaH sUryasya ~ 22 7, 74 | yayuravRkAso rathA iva nRpAtAro janAnAm ~uta svena shavasA shUshuvurnara 23 7, 75 | jigAti ~abhipashyantI vayunA janAnAM divo duhitA bhuvanasyapatnI ~ 24 7, 79 | HYMN 79~~vyuSA AvaH pathyA janAnAM pañca kSitIrmAnuSIrbodhayantI ~ 25 8, 1 | maghavan vipashcito.aryo vipo janAnAm ~upa kramasva pururUpamA 26 8, 5 | chardiryantamadAbhyam ~ni Su brahma janAnAM yAviSTaM tUyamA gatam ~mo 27 8, 15 | madatyanu mArutam ~tvaM vRSA janAnAM maMhiSTha indra jajñiSe ~ 28 8, 19 | vipo na dyumnA ni yuve janAnAM tava kSatrANi vardhayan ~ 29 8, 24 | nirekamuta priyamindra darSi janAnAm ~dhRSatA dhRSNo stavamAna 30 8, 45 | turvaNe shami ~taraNiM vo janAnAM tradaM vAjasya gomataH ~ 31 8, 64 | tvamasutAnAm ~tvaM rAjA janAnAm ~ehi prehi kSayo divyAghoSañcarSaNInAm ~ 32 8, 81 | kramasvA bhara dhRSatA dhRSNo janAnAm ~adAshUSTarasya vedaH ~indra 33 8, 103| dayate vasu hotA mandro janAnAm ~madhorna pAtrA prathamAnyasmai 34 9, 52 | shuSmamindaveSAM puruhUta janAnAm ~yo asmAnAdideshati ~shataM 35 9, 64 | punAna indaveSAM puruhUta janAnAm ~priyaH samudramA visha ~ 36 9, 87 | pRthivyAH ~RSirvipraH puraetA janAnAM RbhurdhIra ushanA kAvyena ~ 37 9, 87 | atyAH ~pari hi SmA puruhUto janAnAM vishvAsarad bhojanA pUyamAnaH ~ 38 9, 112| vA u no dhiyo vi vratAni janAnAm ~takSA riSTaM rutaM bhiSag 39 10, 1 | mahnA shriyA tvagnimatithiM janAnAm ~sa tu vastrANyadha peshanAni 40 10, 2 | hotR^INAmasyAyajiSThaH ~veSi hotramuta potraM janAnAM mandhAtAsi draviNodARtAvA ~ 41 10, 14 | vaivasvataM saMgamanaM janAnAM yamaMrAjAnaM haviSA duvasya ~ 42 10, 27 | svadhayAvartamAnam ~siSaktyaryaH pra yugA janAnAM sadyaHshishnA praminAno 43 10, 33 | pra mA yuyujre prayujo janAnAM vahAmi sma puSaNamantareNa ~ 44 10, 43 | vishaM maghavA paryashAyata janAnAM dhenAavacAkashad vRSA ~yasyAha 45 10, 69 | shUra iva dhRSNushcyavano janAnAM tvamagne pRtanAyUnrabhi 46 10, 89 | SyuH ~purUNi hi tvA savanA janAnAM brahmANi mandan gRNatAmRSINAm ~ 47 10, 96 | A tvA haryantaM prayujo janAnAM rathe vahantu harishipramindra ~ 48 10, 107| grAmaNIragrameti ~tameva manye nRpatiM janAnAM yaH prathamodakSiNAmAvivAya ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License