Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dadhatyayan 1
dadhatyupa 1
dadhauvarutham 1
dadhe 48
dadhice 1
dadhico 2
dadhidhvam 1
Frequency    [«  »]
49 ka
49 marutam
49 sutasya
48 dadhe
48 jananam
48 prathamam
48 puruhuta

Rig Veda (Sanskrit)

IntraText - Concordances

dadhe

   Book, Hymn
1 1, 3 | cetantI sumatInAm ~yajñaM dadhe sarasvatI ~maho arNaH sarasvatI 2 1, 22 | viSNurvi cakrame tredhA ni dadhe padam ~samULhamasya pAMsure ~ 3 1, 30 | hyasyodare ~samudro na vyaco dadhe ~ayamu te samatasi kapota 4 1, 40 | pastyAbhirasthitAntarvAvat kSayaM dadhe ~upa kSstraM pRñcIta hanti 5 1, 40 | rAjabhirbhaye cit sukSitiM dadhe ~nAsya vartA na tarutA mahAdhane 6 1, 55 | hastayoraSALhaM sahastanvi shruto dadhe ~AvRtAso.avatAso na kartRbhistanUSu 7 1, 81 | upAkayorni shiprI harivAn dadhe hastayorvajramAyasam ~A 8 1, 103| dha sUnuH shravase nAma dadhe ~tadasyedaM pashyatA bhUri 9 1, 149| hota yo dvijanmA vishvA dadhe vAryANi shravasyA ~marto 10 1, 168| hasteSu khAdishcakRtishca saM dadhe ~ava svayuktA diva A vRthA 11 2, 8 | vAvRdhuH ~vishvA adhi shriyo dadhe ~agnerindrasya somasya devAnAmUtibhirvayam ~ 12 2, 20 | yasminnindraH pradivi vAvRdhAna oko dadhe brahmaNyantashca naraH ~ 13 2, 25 | bRhaspate yo no abhi hvaro dadhe svA taM marmartu duchunA 14 2, 34 | trita RbhukSAH savitA cano dadhe.apAM napAdAshuhemA dhiyA 15 2, 35 | upastute vasUyurvAM maho dadhe ~mA no guhyA ripa Ayorahan 16 3, 1 | cit tavase gAtumISuH ~mayo dadhe medhiraH pUtadakSo divaH 17 3, 2 | yajñiyaM vipramukthyamA yaM dadhe mAtarishvA divi kSayam ~ 18 3, 23 | agniryasmin somamindraH sutaM dadhe jaThare vAvashAnaH ~sahasriNaM 19 3, 24 | jUryatsvagnirajaro vaneSvatrA dadhe amRtaM jAtavedAH ~amanthiSTAM 20 3, 24 | janAnAmasad vashI ~ni tvA dadhe vara A pRthivyA iLAyAs pade 21 3, 28 | vareNyo bhUtAnAM garbhamA dadhe ~dakSasyapitaraM tanA ~ni 22 3, 28 | dakSasyapitaraM tanA ~ni tvA dadhe vareNyaM dakSasyeLA sahaskRta ~ 23 3, 43 | guhyaM gULhamapsu haste dadhe dakSiNe dakSiNAvAn ~jyotirvRNIta 24 3, 61 | rihatI mimAya kayA bhuvA ni dadhe dhenurUdhaH ~Rtasya sA payasApinvateLA 25 3, 67 | mAyA candreva bhAnuM vi dadhe purutrA ~ ~ 26 4, 36 | rAyas poSaM sa suvIryaM dadhe yaM vAjo vibhvAM Rbhavo 27 5, 23 | vishvacarSaNir abhimAti saho dadhe | ~agna eSu kSayeSv A revan 28 5, 53 | yuSmAkaM smA rathAM anu mude dadhe maruto jIradAnavaH | ~vRSTI 29 5, 81 | vipashcitaH | ~vi hotrA dadhe vayunAvid eka in mahI devasya 30 5, 86 | adabhA | ~arhantA cit puro dadhe 'Msheva devAv arvate || ~ 31 7, 50 | ajakAvaM durdRshIkaM tiro dadhe mA mAM padyena rapasA vidat 32 8, 6 | kaNvavat ~yenendraHshuSmamid dadhe ~ye tvAmindra na tuSTuvur{ 33 8, 13 | anuvrata ukthAny RtuthA dadhe ~shuciH pAvaka ucyate so 34 8, 33 | sute sacA pibantaM kad vayo dadhe ~ayaM yaHpuro vibhinattyojasA 35 8, 33 | vAraNaH purutrA carathaM dadhe ~nakiS TvA ni yamadA sute 36 8, 39 | same ~tat\-tadagnirvayo dadhe yathA\-yathA kRpaNyati ~ 37 8, 39 | UrjAhutirvasUnAM shaM ca yoshca mayo dadhe vishvasyai devahUtyai nabhantAmanyake 38 8, 41 | pari Sasvaje nyusro mAyayA dadhe sa vishvaM pari darshataH ~ 39 8, 44 | harya naH ~agniM dUtaM puro dadhe havyavAhamupa bruve ~devAnA 40 8, 52 | RjUnasi ~ya ukthA kevalA dadhe yaH somaM dhRSitApibat ~ 41 9, 73 | mahaH samudraM varuNastiro dadhe dhIrA icchekurdharuNeSvArabham ~ 42 9, 73 | sukratustrI Sa pavitrA hRdyantarA dadhe ~vidvAn sa vishvA bhuvanAbhi 43 9, 82 | nAbhA pRthivyA giriSukSayaM dadhe ~svasAra Apo abhi gA utAsaran 44 9, 98 | yaH sUriSu shravobRhad dadhe svarNa haryataH ~sa vAM 45 9, 108| suSTutaH kavibhirnirNijaM dadhe tridhAtvasya daMsasA ~sa 46 9, 111| tridhAtubhiraruSIbhirvayo dadhe rocamAno vayo dadhe ~pUrvAmanu 47 9, 111| tridhAtubhiraruSIbhirvayo dadhe rocamAno vayo dadhe ~pUrvAmanu pradishaM yAti 48 10, 129| visRSTiryata AbabhUva yadi vA dadhe yadi vA na ~yo asyAdhyakSaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License