Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
suviro 5
suvirya 3
suviryaih 1
suviryam 47
suviryamadityajuta 1
suviryamagnih 1
suviryamagnirghrtebhirahutah 1
Frequency    [«  »]
47 sada
47 santu
47 sarasvati
47 suviryam
47 tvamagne
46 brhat
46 isam

Rig Veda (Sanskrit)

IntraText - Concordances

suviryam

   Book, Hymn
1 1, 40 | martya upabrUte dhane hite ~suvIryaM maruta A svashvyaM dadhIta 2 1, 48 | gomadashvAvadukthyamuSo vAjaM suvIryam ~yasyA rushanto arcayaH 3 1, 74 | dAshvAnagne asthAt ~uta dyumat suvIryaM bRhadagne vivAsasi ~devebhyo 4 1, 93 | saparyati ~tasmai dhattaM suvIryaM gavAM poSaM svashvyam ~agnISomA 5 1, 93 | dhaviSkRtim ~sa prajayA suvIryaM vishvamAyurvyashnavat ~agnISomA 6 1, 94 | sAdhatyanarvA kSeti dadhate suvIryam ~sa tUtAva nainamashnotyaMhatiragne ... ~ 7 1, 116| sukSatraM svapatyamAyuH suvIryaM nAsatyA vahantA ~A jahnAvIM 8 1, 127| mahi stotRbhyo maghavan suvIryaM mathIrugro na shavasA ~ ~ 9 1, 129| citantyA vanema rayiM rayivaH suvIryaM raNvaM santaM suvIryam | 10 1, 129| rayivaH suvIryaM raNvaM santaM suvIryam | durmanmAnaM sumantubhiremiSA 11 2, 1 | tvamagne tvaSTA vidhate suvIryaM tava gnAvo mitramahaH sajAtyam ~ 12 2, 2 | pururUpamiSaNi ~vayamagne arvatA vA suvIryaM brahmaNA vA citayemA janAnati ~ 13 3, 10 | pAvaka dIdihi dyumadasme suvIryam ~bhavA stotRbhyoantamaH 14 3, 14 | puSTimad vasu ~dyumadagne suvIryaM varSiSthamanupakSitam ~ ~ 15 3, 27 | kushikebhiryuge\-yuge ~sa no agniH suvIryaM svashvyaM dadhAtu ratnamamRteSu 16 4, 36 | duSTaraH | ~sa rAyas poSaM sa suvIryaM dadhe yaM vAjo vibhvAM Rbhavo 17 5, 6 | yajñebhir AnuSak | ~dadhad asme suvIryam uta tyad Ashvashvyam iSaM 18 5, 13 | suSTutam | ~sa no rAsva suvIryam || ~agne nemir arAM iva 19 5, 26 | yajamAnAya sunvata Agne suvIryaM vaha | ~devair A satsi barhiSi || ~ 20 5, 27 | indrAgnI shatadAvny ashvamedhe suvIryam | ~kSatraM dhArayatam bRhad 21 6, 8 | dhArayAnAmi kSatramajaraM suvIryam ~vayaM jayema shatinaM sahasriNaM 22 6, 17 | deva vivAsasi ~bRhadagne suvIryam ~tvAmagne puSkarAdadhyatharvA 23 6, 78 | devatA mahi shravo vAjamasme suvIryam ~UrjaM no dyaushca pRthivI 24 8, 3 | STuvanti pUrvathA ~tat tvA yAmi suvIryaM tad brahma pUrvacittaye ~ 25 8, 3 | indra yat tvA rayiM yAmi suvIryam ~shagdhi vAjAya prathamaM 26 8, 6 | darSi gomatIm ~uta prajAM suvIryam ~uta tyadAshvashvyaM yadindra 27 8, 12 | yajñasya dohanA prAdhvare ~suvIryaM svashvyaM sugavyaM indra 28 8, 22 | hiraNyavat ~suprAvargaM suvIryaM suSThu vAryamanAdhRSTaM 29 8, 23 | na UrjAM pate rayiM rAsva suvIryam ~prAva nastoke tanaye samatsvA ~ 30 8, 98 | bruve shatakrato ~sa norAsva suvIryam ~ ~ 31 9, 8 | ashvinA | ~te no dhAntu suvIryam || ~indrasya soma rAdhase 32 9, 11 | manasas patiH || ~pavamAna suvIryaM rayiM soma rirIhi naH | ~ 33 9, 13 | bRhatIriSaH ~dyumadindo suvIryam ~te naH sahasriNaM rayiM 34 9, 13 | sahasriNaM rayiM pavantAmA suvIryam ~suvAnA devAsa indavaH ~ 35 9, 20 | soma gachasi ~dadhat stotre suvIryam ~ ~ 36 9, 40 | punAna A bhara rayiM stotre suvIryam ~jariturvardhayA giraH ~ 37 9, 43 | gRNato vRdhe ~soma rAsva suvIryam ~ ~ 38 9, 45 | pIto vicakSase ~indo stotre suvIryam ~ ~ 39 9, 63 | pavasva sahasriNaM rayiM soma suvIryam ~asme shravAMsidhAraya ~ 40 9, 65 | pavamAna svAdhyaH ~A pavasva suvIryaM mandamAnaH svAyudha ~iho 41 9, 65 | vRSTiM divas pari pavantAmA suvIryam ~suvAnA devAsa indavaH ~ 42 9, 66 | pavasva svapA asme varcaH suvIryam ~dadhad rayiM mayi poSam ~ 43 9, 67 | soma gachasi ~dadhat stotre suvIryam ~eSa tunno abhiSTutaH pavitramati 44 9, 69 | dhiraNyavadashvAvad gomad yavamat suvIryam ~yUyaM hi soma pitaro mama 45 9, 86 | kSumad vAjavan madhumad suvIryam ~vRSA matInAM pavate vicakSaNaH 46 10, 122| vishvadhAyaso.agnirhotAgRhapatiH suvIryam ~juSANo agne prati harya 47 10, 122| ghRtapRSThamukSaNampRNantaM devaM pRNate suvIryam ~TvaM dUtaH prathamo vareNyaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License