Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sarasvantamavase 1
sarasvata 1
sarasvatebhirarvak 1
sarasvati 47
sarasvatila 1
sarasvatim 5
sarasvatima 1
Frequency    [«  »]
47 jusasva
47 sada
47 santu
47 sarasvati
47 suviryam
47 tvamagne
46 brhat

Rig Veda (Sanskrit)

IntraText - Concordances

sarasvati

   Book, Hymn
1 1, 3 | juSanta vahnayaH ~pAvakA naH sarasvatI vAjebhirvAjinIvatI ~yajñaM 2 1, 3 | sumatInAm ~yajñaM dadhe sarasvatI ~maho arNaH sarasvatI pra 3 1, 3 | dadhe sarasvatI ~maho arNaH sarasvatI pra cetayati ketunA ~dhiyo 4 1, 13 | yajñaM no yakSatAmimam ~iLA sarasvatI mahI tisro devIrmayobhuvaH ~ 5 1, 142| hotrA marutsu bhAratI ~iLA sarasvatI mahI barhiH sIdantu yajñiyAH ~ 6 1, 164| ratnadhA vasuvid yaH sudatraH sarasvati tamiha dhAtave kaH ~yajñena 7 1, 188| yakSatAmimam ~bhAratILe sarasvati yA vaH sarvA upabruve ~tA 8 2, 1 | dakSase tvaM vRtrahA vasupate sarasvatI ~tvamagne subhRta uttamaM 9 2, 3 | pRthivyA adhi sAnuSu triSu ~sarasvatI sAdhayantI dhiyaM na iLA 10 2, 33 | sunvantamupa gobhirAyat ~sarasvati tvamasmAnaviDDhi marutvatI 11 2, 35 | guN^gUryA sinIvAlI yA rAkA yA sarasvatI ~indrANImahva Utaye varuNAnIM 12 2, 46 | ambitame nadItame devitame sarasvati ~aprashastA iva smasi prashastimamba 13 2, 46 | prashastimamba nas kRdhi ~tve vishvA sarasvati shritAyUMSi devyAm ~shunahotreSu 14 2, 46 | didiDDhi naH ~imA brahma sarasvati juSasva vAjinIvati ~yA te 15 3, 4 | devairmanuSyebhiragniH ~sarasvatI sArasvatebhirarvAk tisro 16 3, 59 | divo maryA RtajAtA ayAsaH ~sarasvatI shRNavan yajñiyAso dhAtA 17 5, 5 | no yajñam A gatam || ~iLA sarasvatI mahI tisro devIr mayobhuvaH | ~ 18 5, 42 | patnIr nadyo vibhvataSTAH | ~sarasvatI bRhaddivota rAkA dashasyantIr 19 5, 43 | divo bRhataH parvatAd A sarasvatI yajatA gantu yajñam | ~havaM 20 5, 46 | rudro adha gnAH pUSA bhagaH sarasvatI juSanta || ~indrAgnI mitrAvaruNAditiM 21 6, 54 | pAvIravI kanyA citrAyuH sarasvatI vIrapatnI dhiyaM dhAt ~gnAbhirachidraM 22 6, 56 | mRlatA cadevAH ~te no rudraH sarasvatI sajoSA mILhuSmanto viSNurmRLantu 23 6, 58 | nediSThamavasAgamiSThaH sarasvatI sindhubhiH pinvamAnA ~parjanyo 24 6, 68 | paNiM tA te dAtrANi taviSA sarasvati ~iyaM shuSmebhirbisakhA 25 6, 68 | sarasvatImA vivAsema dhItibhiH ~sarasvati devanido ni barhaya prajAM 26 6, 68 | vAjinIvati ~pra No devI sarasvatI vAjebhirvAjinIvatI ~dhInAmavitryavatu ~ 27 6, 68 | pUSeva naHsanim ~uta syA naH sarasvatI ghorA hiraNyavartaniH ~vRtraghnI 28 6, 68 | priyAsu saptasvasA sujuSTA ~sarasvatI stomyA bhUt ~ApapruSI pArthivAnyuru 29 6, 68 | pArthivAnyuru rajo antarikSam ~sarasvatI nidas pAtu ~triSadhasthA 30 6, 68 | vibhvane kRtopastutyA cikituSA sarasvatI ~sarasvatyabhi no neSi vasyo 31 7, 35 | vishvadevA bhavantu shaM sarasvatI saha dhIbhirastu ~shamabhiSAcaH 32 7, 36 | sAkaM yashaso vAvashAnAH sarasvatI saptathI sindhumAtA ~yAH 33 7, 39 | AryamaNamaditiM viSNumeSAM sarasvatI maruto mAdayantAm ~rare 34 7, 40 | pRSadashvA avAtha ~utemagniH sarasvatI junanti na tasya rAyaH paryetAsti ~ 35 7, 95 | kSodasA dhAyasA sasra eSA sarasvatI dharuNamAyasI pUH ~prabAbadhAnA 36 7, 95 | mahinA sindhuranyAH ~ekAcetat sarasvatI nadInAM shuciryatI giribhya 37 7, 95 | tanvaM mAmRjIta ~uta syA naH sarasvatI juSANopa shravat subhagA 38 7, 95 | yuSmadA namobhiH prati stomaM sarasvati juSasva ~tava sharman priyatame 39 7, 95 | sharaNaM na vRkSam ~ayamu te sarasvati vasiSTho dvArAv Rtasya subhage 40 8, 21 | indro vA ghediyan maghaM sarasvatI vA subhagA dadirvasu ~tvaM 41 9, 67 | sambhRtaM rasam ~tasmai sarasvatI duhe kSIraM sarpirmadhUdakam ~ ~ 42 9, 81 | vAyurashvinA tvaSTA savitA suyamA sarasvatI ~ubhe dyAvApRthivI vishvaminve 43 10, 17 | sarasvatIM sukRto ahvayanta sarasvatI dAshuSe vAryaM dAt ~sarasvati 44 10, 17 | sarasvatI dAshuSe vAryaM dAt ~sarasvati yA sarathaM yayatha svadhAbhirdevi 45 10, 64 | rudraMrudreSu rudriyaM havAmahe ~sarasvatI sarayuH sindhurUrmibhirmaho 46 10, 75 | pravatAminakSasi ~imaM me gaN^ge yamune sarasvati shutudri stemaM sacatA paruSNyA ~ 47 10, 184| dhehi sinIvAli garbhaM dhehi sarasvati ~garbhaM teashvinau devAvA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License